________________
दीयभागः-दायभागपदार्थः
११४१
त्पत्तिजनकत्वेन 'स्वामी रिक्थक्रयसैविभागपरिग्रहाधि- अनेन पितापुत्रसमुदायविषयकं द्रव्यं दायमिति गमेष्वि'त्यादिस्मृतिषु स्वत्वजनकत्वेनाश्रवणात् । सामान्यलक्षणम् ।
सवि.३४४ व्यउ.१४२
विभागप्राशस्त्यम् (९) अथ दायः। असंसृष्टं विभजनीयं धनं दायः । एकपाकेन वसतां पितृदेवद्विजार्चनम् । लाभाद्यर्थसंसृष्टधनव्यावृत्तयेऽसंसृष्टमिति, वणिग्भिरेकी- एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे ॥ कृत्य विभज्यमाने दायभागशब्दाप्रयोगात् । एवं वक्ष्य- (१) यदा त्वप्रगल्भतया ज्येष्ठेन सहाविभक्तधनाः माणपारिभाषिकसंसर्गवतोऽपि निवृत्तिः । अयं दायो
कनीयांसो भवन्ति, तदा तेषामावश्यकं वैश्वदेवाद्यपि न द्वधा । सप्रतिबन्धोऽप्रतिबन्धश्च । यत्र धनस्वामिनस्त
विभज्यते।
अप.२।११४ त्पुत्रादेश्च जीवनं प्रतिबन्धकं स सप्रतिबन्धः। यथा (२) नन्वग्निहोत्रादिजन्योऽपि धर्मों विभक्तानां पितव्यादिधनम् । यत्र स्वामिसंबन्धादेव पत्रादेर्धनार्जनो- वर्धते, नाविभक्तानां स्वत्वाभावेन, विभक्तानां पायान्तरनिरपेक्षत्वात्स्वत्वं भवति सोऽप्रतिबन्धो यथा स्वसाध्याग्निहोत्रादिधर्मोऽपि विभागपक्षोत्कृष्टत्वे हेतुतया पितृधनम् । मदनस्तु पित्र्यादेरित्येव पपाठ । इदं च । वक्तव्यः। उक्तं च तथैव संग्रहकारेण 'क्रियते स्वं दायभागस्वरूपमुक्तम् । द्रव्यसामान्याभावेऽपि त्वत्तोऽहं
विभागेन पुत्राणां पैतृकं धनम् । स्वत्वे सति प्रवर्तन्ते विभक्त' इति व्यवस्थामात्रेणापि भवत्येव विभागः। तस्माद्धाः पृथक् क्रियाः ॥' प्रवर्तन्ते स्वसाध्याग्निबुद्धि विशेषमात्रमेव हि विभागः । तस्यैवाभिव्यक्षिकेयं होत्रादय इति शेषः। अत्रोच्यते । पैतृकं धनं विभागेन व्यवस्था ।
xव्यम.४१ पुत्राणां स्वं क्रियत इत्येतदनुपपन्नं, जननेनैव स्वं (१०) पित्रोरिदं पित्र्यम् । इदं स्वत्वनिमित्तसंबन्धि- क्रियत इति प्रागेव प्रतिपादितत्वात् । ततश्चाविभक्तानां परम् । पुत्रपदं पौत्रभ्रातृतत्पुत्रादिपरम् । दायो विभा- स्वत्वमस्तीति स्वसाध्यामिहोत्रादिजन्यो धर्मः संपद्यत गार्हद्रव्यम् । अन्यदीयं द्रव्यं स्वामिसंबन्धिगामीत्यर्थः।
एवेति न कश्चिद्विभागपक्षस्याविभागपक्षाद्विशेष इति विता.२७७ ।
पूर्वोक्तप्रकारेणैव विभागपक्षे धर्मवृद्धिौतमादिभिरुक्तेति बृहस्पतिः दिक् ।
*स्मृच.२५९ ... स्थावररूपार्थागमः
(३) एकपाकेनेत्यत्राविभागे सतीति विवक्षितम् । विद्यया क्रयबन्धेन शौर्यभार्यान्वयान्वितम् ।।
विर.४५९ सपिण्डस्याप्रजस्यांशः स्थावरं सप्तधाऽऽप्यते॥ (४) स्वासाधारणीभूतेन विभक्तधनेन भाग्यन्तरनैबन्धः आधिः । सोऽपि कचित्स्वत्व निमित्तं भवतीति
रपेक्ष्यस्वमात्रेच्छया इज्याऽनुष्ठान विभागे धर्मवृद्धिः । वक्ष्यामः ।
[एवं सह वसेयुरिति मनुवचनस्य मेधातिथिर्द्रष्टव्यः ।
स्मृच.७० ‘दायपदार्थः पृ. ११२८]
विचि.१९५ देदाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् । सवि. स्मृचगतम् । शेषं (सवि. ४४२) 'विभागनिहवे तद्दायं............॥
ज्ञातिबन्धुसाक्ष्यभिलेखितः।' इत्यादियाशवल्क्यवचने द्रष्टव्यम्। पिता पुत्रेभ्यो यद्धनं ददातीति कन्तपितृशब्दोऽध्या- ब्यप्र. स्मृचगतम् । हर्तव्यः । एवं दायशब्दः कर्मण्येव व्युत्पन्न इति । (१) अप.२।११४; व्यक.१४०, गौमि.२८४ स्मृच.
। २५९ : ३१०; ममु.९।१११, विर.४५९, रत्न.१३९; x मितावद्भावः।
स्मृसा.५४पमा.४४८; विचि.१९५, व्यनि. स्मृचि. * व्याख्यानान्तराणि स्थलादिनिर्देशश्च व्यवहारमातृकायां २९ नृप्र.३४, सवि.३५२,४४२; मच.१।१११, चन्द्र. भुक्तिप्रकरणे (पृ.४११) द्रष्टव्यः ।
६९(=); व्यप्र.४३७,५६१ विता.३११ पाकेन (पाके नि); ' (8) सवि.३४४.
समु.१२७ विच.२८,३२. . . . . . . .