________________
व्यवहारकाण्डम् ।
प्रतिग्रहादभृतिशब्दवाच्यनिवेशाच्च पृथगभिधानमुभय- | सति स्वत्वे तदिच्छात इति कालद्वयमेव युक्तमित्युपसमिश्रत्वात् । तेन तयोरपि मुख्यमेवार्जनत्वम् । दक्षिणा- हरता जीमूतवाहनेनैव पितृस्वत्वानपगमेऽपि पुत्राणां त्वव्यवहारोऽप्यत एव ऋत्विगध्यापकदेये। विभागोऽङ्गीकृतस्तत्र पुत्राणां पितृधने स्वत्वोत्पादः कथम्। .. यदपि 'भ्रात्रादिधने भ्रात्रन्तरादिस्वत्वोत्पादकत्वं | कथञ्च जीवतोः पित्रोरस्वाम्यप्रतिपादकवचनैः सह न तन्निधनस्य तत्कालीनभ्रात्रन्तरादिजीवनस्य वा क्लुप्त- विरोधः। अस्वस्य विभागासंभवात्कथं तर्हि विभागः। मिति पुत्रादावपि पित्रादि निधनं तत्कालीनं जीवनं वा पितस्वत्वापगम एवोज़ पितुश्चेत्यनेन विवक्षितोऽत एव स्वत्वोत्पादकमस्तु न त्वक्लतं पुत्रादि जन्मनैवेत्युक्तम् । मृतपदं परित्यज्योर्वमित्युक्तम् । पितृस्वत्वापगमोर्ध्वतदपि जन्मनोऽपि स्वत्वोत्पादकत्वस्यावश्यकत्वोपपादना. मित्यर्थः। पितृस्वत्वापगमश्च तन्निधनादिवत्तस्य पतिदेव परिहृतम् ।
तत्वनिस्पहत्वाभ्यामपीत्यादि स्वग्रन्थे पूर्वापरविरोधश्च न - यच्चोक्तम्-'ऊर्व पितुश्च' इत्यादिमनुवचनमपि कथम् । अत्राप्युपरतस्पृहत्वादिना पुत्राणां स्वत्वं पितृधने जन्मनः स्वत्वापादकत्वे न घटते । प्राविभागनिषेधा- भवतीति ज्ञापनादयमेकः काल इति च यदुक्तम् । तत्रार्थत्वे तस्यास्वार्थपरत्वापत्तेः । विभागस्य दृष्टार्थत्वेन प्युपरतस्पृहत्वादि नेत्यनेन पितृस्वत्वापगम एव यदि तद्विधानकालविधानयोरसंभवात् । विभागस्य पक्ष- विवक्षितस्तीनपगते पितृवत्वे तदिच्छाऽपरः काल प्राप्तस्य नियमार्थत्वसहवासविधिविरोधाद्यापत्तेः । तस्मा- | इत्यभिधान विरुद्धम् । पितृस्वत्वापगमकालीनपुत्रादिपितरि सति मातरि च सत्यां तद्धनस्वाम्याभावः। जीवनस्यैवार्जनस्य तदीयस्य स्वीकारात्पितृस्वत्वे सति उपरतयोरेव तयोः पुत्रादेस्तद्धनस्वाम्यमिति प्रतिपाद- पुत्राणां तद्धने स्वत्वस्वीकारः कथम् । न ह्यनाश्रमित्वनार्थमेव तद्वाच्यमिति।
मातृरजोनिवृत्तिमात्रेण पितुः स्वत्वापगमः। पूर्वद्रव्यस्वामि- तदत्युत्तानाभिधानम् । अस्वार्थविधानापत्तेस्तुल्य- संबन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढो त्वात् । प्रागस्वातन्त्र्येण कालविधिपरत्वे बाधकाभावात् । दायशब्द इति स्वोक्तदायशब्दार्थाभावात्पितृस्वत्वानपइच्छाप्राप्तकालानुवादेऽपि व्यवहारशास्त्रत्वेनाविरोधात् । गमे यत्र विभागस्तत्र दायशब्दप्रयोगोऽपि दुःस्थ इत्यादि एतेन जातेष्टिवच्छेषिविरोधादि निमित्तानन्तर्यबाधका- बहव्याकुली स्यात् । जन्मना स्वत्वस्वीकारे तु सर्वमनाभावात्पित्रुपरमानन्तरक्षण एव विभागः प्रसज्येतेत्यप्य- कुलमित्यादि सुधीभिरुन्नेयम् । अत एव मिताक्षरादौ पूर्वपास्तम् । कालविधानेन पित्रुपरमस्य निमित्तत्वाबोध- स्वामिसंबन्धाधीनं यद्धने स्वत्वमन्यस्य तदेव दाय. नाच्च । अन्यथा निमित्ते सति नैमित्तिकस्यावश्यकत्वा- शब्दवाच्यमित्युक्तं न तु पूर्वस्वामिस्वाम्योपरमोऽपि तत्र पित्रोधं विभागकरणे प्रत्यवायोऽपि प्रसज्येत । प्रवेशितः । तत्सिद्ध द्विविधो दाय इति । पतितत्वपारिव्राज्ययोः पितृस्वत्वनाशोऽप्यधिकः । जन्मना
*व्यप्र.४२६-४२९ खत्वं तुल्यमेव । पातित्ये तु प्रायश्चित्तानाचरण एव (८) तत्र स्वस्य पृथक्करणं विभागः न च पुत्रस्य खत्वनाशो विभागानहता च । अन्यथा द्रव्यसाध्य पितुर्द्रव्ये स्वत्वाभावात् पुत्रविभागे अव्यातिः पुत्रपौत्राप्रायश्चित्तमपि पित्रोः स्वद्रव्येण न स्यात् । अत एव दीनामुत्पत्यैव पित्रादिद्रव्ये स्वत्वोत्पत्या तत्सत्वात् लोके 'मातुर्निवृत्ते रजसि' इत्याद्यपि कालविधिपरमेव । तथैव व्यवहारात् । एवं च स्थावरस्यैव सर्वस्य न पिता न तु पातित्यादिवत्तत्र स्वत्वाभावः । स तु लोकत एव न पितामह इति पौत्रसत्वेऽपि पितृपितामहयोः स्वातन्त्र्यविभागनिषेधाच्च भ्रात्रादाविवेत्यादि वक्ष्यते । किञ्च । निषेध उपपद्यत इति मिताक्षराकारः । अन्ये तु स्वत्वो. तदेवं पितृस्वत्वापगम एकः कालः अपरश्वानपगत एव त्पत्तिजनकपृथक्करणं विभागः। पित्रादिद्रव्ये पुत्रस्य पितस्वाम्ये पितुरिच्छयेति कालद्वयमित्युक्त्वा मध्ये विभागात्पूर्व स्वत्वाभावेन विभागादेव तदुत्पत्तेः स्वत्वो. मिताक्षरोक्तं विभागकालत्रयं दूषयित्वा तस्मात्पतितत्वनिस्पृहत्वोपरमैः पितृस्वत्वापगम एकः कालः अपरश्च । * मितावद्भावः ।