________________
दायभागः-दायभागपदार्थः
११३९
जनमवसेयम् । पितुरेव प्रायश्चित्तमित्यभिधानेन सूचित- किञ्च । प्रतिग्रहस्य ममेदमिति ज्ञानरूपस्य दातृव्या. त्वात् ।
व्यप्र.४२३-४२४ पारमात्रोत्पन्नवत्वव्यवहारार्थतामात्रसंपादकतायामर्जन[जीमूतवाहनं पुनर्निराकरोति ] यदपि दृष्टश्च शब्दस्य तत्र गौणता स्यात् । अन्यस्मै तत्प्रतिपादनालोकेऽपीत्यादि तदप्यापातसुन्दरम् । न हि प्रतिग्र- नुपपत्तिश्च पूर्वमुक्ता । तदस्वीकारे प्रागुत्पन्नतत्स्वत्वनाहीतर्यस्वीकुर्वत्यपि तस्य स्वत्वमुत्पद्यते । पात्रविशेषो- शश्च कल्प्यः स्यात् । न च दातृव्यापारात् तत्स्वत्वनादेशेन त्यागे तेनास्वीकृतेऽपि तत्स्वत्वोत्पत्ती परस्मै तस्य शात्साधारणसंप्रदानस्वत्वोत्पत्तिरवश्याभ्युपेया त्वयापि, प्रतिपादनासंभवप्रसङ्गात् ।
अपरथैतत्स्वत्वनाशेऽन्यस्य च स्वत्वानुत्पत्तेमध्यकस्य यदपि स्वीकतरेव दातृत्वापत्तेरिति तदप्ययुक्तम् । तस्य परिग्रहादिनाऽन्यस्य यस्य कस्यापि वनगतास्वापरस्वत्वापत्तिफलकव्यापारस्य दानत्वात्संप्रदानस्वीका- मिकतृणकाष्ठादाविव तत्र स्वत्वं स्यात्परिपालनाप्रसरानुकूलानुमानादिव्यापारस्य दानपदार्थत्वात्तत्फलोपहि- क्तिश्च । तथा मन्मतेऽपि पात्रविशेषोद्देश्यकत्यागे पात्रतता तु तस्य संप्रदानस्वीकारमन्तरेण न संभवतीति विशेषस्योत्पन्नमपि स्वत्वं तदस्वीकारे नश्यत्यन्यस्य संप्रदानव्यापारस्तद्धटकः । न तु स एव दानशब्दार्थः। स्वीकारात्तस्योत्पद्यत इति न कोऽपि विरोधः साधारणयदपि यथा हीत्यादि, तदपि न । यज
स्वत्वविनाशात् साधारणास्वत्वोत्पत्तिवदिति वाच्यम् । ग्निहोत्रहोमादौ तदविरोधात् । यत्रापि दर्शपूर्णमासादौ यतस्तत्र साधारणस्वत्वव्यवहाराभावेन तदुत्पत्तिरप्रामात्यागमात्रं यजमानेन क्रियते चतुरवत्तस्य प्रक्षेपोऽध्व- णिकी नैव स्वीक्रियते। गौरवाच्च । किन्तु दातुरेव
निवामि विनिकला तटावद्वारा वि. यथेष्टविनियोगार्हस्वत्वापगमेऽपि परस्वत्त्वापत्तिफलाभावे रोधात् । अत्यक्तस्य प्रक्षेपे परं होमशब्दवाच्यता दानशब्दार्थानिष्पत्तेर्विधिशिरस्कफलार्थिनः प्रतिपादनानास्ति । स तु त्यागः स्वकर्तृकोऽन्यकर्त्तको वाऽवच्छे- वधिपरिपालनीयत्वरूपं स्वत्वमस्त्येव । यथा हुते दकोऽस्तु । न तावता कश्चिद्दोषः । अत एव यागस्य हविषि भस्मसाद्भावावधि अस्पृश्यस्पर्शादिनिषेधाश्रयण न प्रक्षेपापेक्ष आत्मलाभो होमस्य तु तदपेक्ष एव । निमित्तदोषश्रवणानुरोधेन । तथा चान्यस्वत्वानुत्पत्तादानस्य न प्रतिग्रहीतृव्यापारसापेक्षतैव । तदभावे दान- । वपि न मध्यकत्वपरिग्रहाद्यनिवारणादिदोषः । शिष्टापदार्थानिष्पत्तेः।
चारोऽप्युभयत्र परिपालनरूपस्तन्मूलक एव । न यच्च किञ्चेत्यादि, तदपि यत्किञ्चित् । उत्सर्गस्यैव चोत्सर्गमात्रस्य तत्र त्वया विध्यभ्युपगमात्परस्वत्वातत्र विधानात् न तु दानस्य । अत एव 'दाता तत्फल- पाद एव न स्यादिति वाच्यम् । तादृशोत्सर्गस्यैव माप्नोति' इत्युक्तम् । अन्यथा तस्यानुवादत्वापत्तेः। विधितात्पर्यविषयत्वात् । होमस्थलेऽप्यन्यथा भस्मसाद्भादानत्वे हि तस्य तत्फलाभावाप्रसक्तेस्तत्फलमाप्नोतीति वानादरापत्तेः। व्यर्थमेव स्यात् । अतस्तत्र जलप्रक्षेपरूपः पात्रोद्देश्यक यच्च याजनाध्यापनसाहचर्यात्प्रतिग्रहस्यापि स्वत्वाउत्सर्ग एव ददातिना विवक्षितो दानत्वनिष्पत्तिस्तु जनकत्वेऽपि गौणमेवार्जनत्वमिति । तदप्यबोधात् । तस्य संप्रदानकर्त्तकस्वीकारे सत्येवेति परमार्थः। अत तत्र हि ये ये द्विजप्रभृतीनां भागास्तेषां तेषां तेभ्यो एवोत्स्रक्ष्ये इत्येव तत्र संकल्पवाक्यं शिष्टानां न तु भृतिरूपेणैव दक्षिणाकाले प्रतिपादनम् । परिक्रयव्यवदास्ये इति संप्रदद इति वा । अतः प्रतिग्रहादेव हारोऽप्यत एवं 'स्वामी कर्मपरिक्रय' इति जैमिनिदानस्थलेऽपि संप्रदानस्य स्वत्वमिति प्रतिग्रहस्यार्जन- सूत्रादौ विस्तरेण निर्णीत एव । विस्तरस्तु तत्रैव रूपत्वमविरुद्धम् । स्वत्वजनको हि व्यापारोऽर्जन- द्रष्टव्यः। कर्मकरानतिजनिका भतिरेव हि परिक्रयः। शब्दार्थः । अत एवाह प्रभाकरः-'प्रलपितमिदं केनापि एवमध्यापनेऽपि शिष्योऽध्यापकायाध्यापनभृतिमेव तत्सं. अर्जनं स्वत्वं नापादयति इति विप्रतिषिद्धम्' इति । तोषजननीमध्ययनान्तेऽर्पयति । नियतभृतिकरणे तु 'अयं ग्रन्थः प्रागेव विवृतः।
भृतकाध्यापनमुपपातकम् । अत एव याजनाध्यापनयोः