________________
११३८
- व्यवहारकाण्डम्
स्मृतिवत्' इति । जन्मादीत्यादिपदेन क्रयादिग्रहणम् ।। अत्र वदामः । शास्त्रैकसमधिगम्यस्वत्ववादिनो मते व्याकरणादीत्यादिपदेन संगीतरत्नपरीक्षासामुद्रिकाणां यथा चौर्यादि निषेधस्य स्वत्वानुत्पादकत्वदण्डप्रयोजकत्वग्रहणम् । रागादीनामपि हि लोकसिद्धानामेवानभिः प्रायश्चित्तार्हताप्रयोजकत्वपरता तथाऽसत्प्रतिग्रहादिनिषेयुक्तान् प्रति विवेकार्थमेव तल्लक्षणकथनमित्युक्तं स्मृत्य- धस्याप्यस्ति । यथा चापदुपाधिना-'तथैव सप्तमे धिकरणे आचार्यचरणैः (पूमी.१।३।१)। 'स्वामी रिक्थ' भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं इत्यादिवचनं तु प्रागेव व्याख्यातम् । रिक्थशब्दस्तु हीनकर्मणः ॥ खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । विष्प्रतिबन्धदायपरः संविभागशब्दश्च सप्रतिबन्धदायपर | आख्यातव्यं च तत्तस्मै पृच्छते यदि पृच्छति ॥ (मस्मृ. इति मिताक्षराकृता व्याख्यातम् । स्मृतिचन्द्रिकाकृता ११।१६-१७) इत्यादिप्रतिप्रसवबलाच्चौर्ये तत्त्रितयाभावतु रिक्थं पित्रादिधने पुत्रादीनां स्वामित्वापादकं स्तथाऽसत्प्रतिग्रहादेरप्यस्तु । अन्यथोभयत्रापि ततः पञ्चजन्मनैवेति व्याख्याय संविभागः पित्रादिधने विशेष- | महायज्ञाद्यनिष्पत्तिप्रसंगः। शास्त्रीयत्वे स्वत्वस्याप्रसक्तनिष्ठस्वामित्वसंपादको विभाग इति संविभागशब्दो चौर्योपायकत्वनिषेधः कथमिति चेत्, न । अधिव्याख्यातः । तन्न । स्वस्य सतो विभागात्स्वत्वहेतुत्वेन
गमान्तर्भावेन कथंचित्तत्प्रसक्तस्तेनावश्यवक्तव्यत्वात् । तत्प्रतिपादनानौचित्यात् । एकदेशव्यवस्थापनमात्र हि अपरथा प्रतिषेधानुपपत्तेः । शास्त्रप्राप्तप्रतिषेधे च विकस्वत्वस्य विभागेन क्रियते । मुख्यामुख्यहेतुत्वग्रहणे | ल्यापत्तिभिया 'दीक्षितो न जुहोति' इत्यादिवद्भाष्यस्वामिपदे वैरूप्यापत्तेः।
व्यप्र.४२० कारमतेन पर्युदासत्वं, सामान्यविशेषभावेन विशेषनिषेधकुमारिलस्वामिनोऽप्यत्रभवतः स्वत्वं लौकिकमित्ये
सामान्यविध्योर्बाध्यबाधकभावोऽपि वा मतान्तरेणेत्यपि वाभिमतमिति तत्रत्यवार्तिकतन्त्ररत्नाभियोगभाजां सुल- ।
स्वीकार्यमेवागत्या प्रतिग्रहादेस्तु प्रसक्तिर्ब्राह्मणादेरस्त्येभमेव ।
व्यप्र.४२१
वेत्यापत्तदभावोपाधिको प्रतिप्रसवप्रतिषेधावप्युपपन्नतरौ अत्र मिताक्षरायां स्वत्वलौकिकालौकिकत्वविचार
तर्खसत्प्रतिग्रहस्वयंकृतवाणिज्यादावनापदि ब्राह्मणस्य प्रयोजनमुक्तम्।
व्यप्र.४२२
राजदण्डोऽपि स्यादिति चेत्, न । इष्टापत्तेः। न हि
स्वधर्मत्यागिनो राजदण्डाभावः कस्यापि संमतः। स च अत्र मदनरत्नकारो दूषणमाह-स्वत्वस्य शास्त्रैक
क्वचित् सामान्यरूपेणोक्त एव गृह्यते क्वचिद्विशेषाम्नात समधिगम्यत्वेऽप्यसत्प्रतिग्रहादिनिधो न स्वत्वानुत्पाद
इत्यन्यदेतत् । अत एवालौकिकस्वत्ववादिन इदमप्यकतां तेषां वदति। किंतु प्रत्यवायमात्रहेतुताम् । इतरथा- परं दषणम् । चौर्यादि निषेधस्य त्रितयप्रयोजकतागौरवं 'आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस्ततः । न लिप्ये
पर्युदासत्वादिस्वीकारगौरवं च। लौकिकस्वत्ववादिनस्तु तैनसा विप्रो ज्वलनार्कसमो हि सः ॥ कुसीदं कृषि- दण्डप्रत्यवायमात्रपरत्वम् । तेषां स्वत्वानुपायत्वस्य लोकवाणिज्यं प्रकुर्वीतास्वयंकृतम् । आपत्काले स्वयं कुर्यान्नै- सिद्धत्वादिति रागप्राप्त निषेधे पर्यदासादिस्वीकारानापत्ति. नसा युज्यते द्विजः ॥ इति वचनैरेनसा न युज्यत श्चेति लाघवमिति । इत्यभिधानेनापदि प्रत्यवायाभावावगमेऽनापदि प्रत्य- तस्माच्छास्त्रकसमधिगम्ये स्वत्वेऽसत्प्रतिग्रहादेस्तदनुवायस्यैवावगमात् । प्रतिषेधप्रतिप्रसवयोः समानविषय- पायत्वात्तदर्जिते पितुः स्वत्वाभावः स्यादेवेत्यापाद्य त्वौचित्यात् । अत एवानापदि तद्रव्यपरित्यागपूर्वकं चौर्याद्यर्जितपितृधनाविभागवदसत्प्रतिग्रहाद्यर्जितस्याप्यजपतपोरूपं प्रायश्चित्तमेव विदधाति न चौर्यादिवद्राज- विभाज्यत्वम् । लौकिके तु तस्मिन् लोके तेषामपि दण्डमपि किंचिद्वचनमसत्प्रतिग्रहादौ । तेनासत्प्रति- | तदुपायत्व सिद्धं तद्विभाज्यत्वमिति मिताक्षरोक्तं साध्वेव ग्रहादेः पूर्वपक्षसिद्धान्तयोयोरपि तेषां स्वत्वोत्पादक- प्रयोजनम् । इदं चोपलक्षणम् । पूर्वपक्षे चौर्याद्यर्जितत्वाविशेषात्तदर्जितस्य पुत्रादिविभाज्यत्वमपि तुल्यमिति पितृधनस्वीकारे यथा पुत्रादीनामपि दण्डः प्रायश्चितं नैतत्प्रयोजनं विचारस्यास्य युक्तमिति ।
भवत्येव तथाऽसत्प्रतिग्रहाद्यर्जिततद्ग्रहणेऽपीत्यपि प्रयो