________________
दायभागः-दायभागपदार्थः
११३७
(७) [ जीमूतवाहनोक्तदायपद निरुक्ति खण्डयति' वस्तुतस्तु लौकिकमेव स्वत्वं, लोके च जातमात्रातन्न सुन्दरम् । निरूढत्वाङ्गीकारे दायददातिशब्दयोगौण- णामेव पुत्रादीनां पित्रादिधने स्वाम्यव्यवहारोऽन्येषामत्योपन्यासानर्थक्यात् । सर्वथाऽवयवार्थराहित्ये हि पीति (2) साधयिष्यामः । व्यप्र.४१७-४१८. निरूढत्वम् । न च योगरूढत्वम् । अवयवार्थबाधस्य यदप्युक्तं प्रीतिदत्तस्याविभाज्यत्ववचनानि जन्मना स्वयमेवोपन्यासात् । गौणमवयवार्थ परिकल्प्य तदङ्गी- स्वत्वाभ्युपगमेऽनुपपन्नानीति । तदपि न । अनुमत्यकारस्य निष्प्रयोजनत्वमन्योन्याश्रयत्वमनुभवविरोधो भिप्रायेण स्थावरप्रीतिदानाभावस्थिरीकरणार्थतयोपपत्तेः। व्याघातश्च । तत्स्वाम्योपरम इति च जन्मनापि स्वत्व- स्वातन्त्र्यादा पितुरनुमतिमन्तरेणापि तेन दत्ते स्थावरस्योपपादयिष्यमाणत्वादव्यापकम् । व्यप्र.४१२ व्यतिरिक्ते पुत्राणामविभाज्यत्वमुच्यते । अत एव
जीमूतवाहनोक्तं 'पितृस्वत्वापगमनिमित्तं स्वत्वं' इति स्थावरे विशेषवचनम्-'स्थावरं द्विपदं चैव यद्यपि स्वयपक्षं खण्डयति] अत्रोच्यते । यदि पित्रादिस्वत्वापगम | मर्जितम्। असंभूय सुतान् सर्वान्न दानं न च विक्रयः॥' एव पुत्रादीनां तद्धने स्वत्वं, तर्हि निर्दोषे पित्रादौ इति । 'मणिमुक्ताप्रवालानाम्' इत्यादिवचनं तु जन्पना जीवति तेषां धनसाध्यवैदिककर्मस्वनधिकारप्रसङ्गे स्वत्वपक्ष एवोपपन्नतरम् । न च पितामहोपात्तस्थावर'जातपुत्रः कृष्णकेशोऽमीनादधीत' इत्यादिश्रुतिविरो. मात्रविषयत्वमुक्तं युक्तम् । 'न पिता न पितामह' इति धस्तुल्यः । न च स्वकपोलकल्पितहेत्वाभाससमर्थितस्मृ- द्वयग्रहणात् । पितामहस्य हि स्वार्जितमपि पुत्रे पौत्रे त्यर्थानुरोधेन श्रुतिसंकोचो युक्तः। आहितानाविष्टप्रथः | च सत्यपि न देयमिति वचनं जन्मना स्वत्वं गमयति । मयज्ञे पित्रादौ जीवत्यपि पुत्रादीन् प्रति तत्प्रवृत्यविशे- यथा परमते मणिमुक्ताप्रवालादीनां पैतामहानामपि पात् । सकलयाज्ञिकशिष्टानां तदनुष्ठानदर्शनाच्च ।। पितुरेव स्वत्वं, तत्स्मरणात् । तथास्मन्मतेऽपि पुत्रादीनां जातपुत्रकृष्णकेशपदाभ्यां वयोऽर्धानतिक्रमस्यैव विवक्षा, तत्र जन्मना स्वत्वे साधारणेऽपि पितुर्दानाधिकार न तु तयोरव्यवस्थितयोः स्वरूपेणेति, विरोधाधिकरणे इत्यविशेषः । तस्मात्पैतृके पैतामहे च द्रव्ये पुत्रादीनां भाष्यवार्तिकादौ स्थितत्वात् । न च यथा पुत्रानुमत्या | यद्यपि जन्मनैव स्वत्वं तथापि पितुरावश्यकेषु धर्मपितुर्भवन्मते तदधिकारस्तथा मन्मतेऽपि पुत्रादीनामपि कृत्येषु वाचनिकेषु च प्रसाददानकुटुम्बभरणापद्विमोक्षा• पित्राद्यनुमत्येति वाच्यम् । यतो द्वयोरपि मते पितुः | दिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यमिति स्वत्वस्य धने विद्यमानत्वात् स्वत्यागरूपप्रधाननिष्पत्ति- ध्येयम् । स्थावरादौ तु स्वार्जिते पित्रादिपरम्पराप्राप्ते रविहता । भवन्मते तु पुत्रादीनां स्वत्वस्यैवाभावादनुम- च पुत्रादिपारतन्व्यं तुल्यमेव । व्यप्र.४१८-४१९. तेश्च स्वत्वाजनकत्वाद्यागादिप्रधाननिष्पत्तिरेव कथम् । स्वत्वमपि सर्वानुगतं लौकिकमेव । न ह्यस्वेन क्रयवस्तुतस्तु पितुः पुत्रानुमतिरपि नापेक्षिता, स्वातन्त्र्यात् । निर्वाहो लोके । न चैवं स्वामी रिक्थ' इत्यादि. पित्राद्यनुमतिस्तु पुत्रादेरपेक्षिता पारतन्त्र्यादित्येतावान् स्मृतीनां लोकसिद्धार्थानुवादकत्वेनानर्थक्यापत्तिरिति विशेषः । यथा स्त्रियाः स्वधनेनापीष्टापूर्त्तादिव्रतादौ वाच्यम् । धर्माधर्मोपयोगितया व्याकरणस्मृतावनादिभाद्यनुमतिस्तत्पारतन्त्र्यवचनात् । अननुमतौ तु वाचकत्वतदभावरूपसाधुत्वासाधुत्वविवेकस्येव तस्योपस्वतन्त्रः प्रत्यवायो वैगुण्यं वा कर्मणि, न तु प्रधान- पत्तेः । साधुशब्दाधिकरणे (पूमी. १।३९) ह्येतस्वरूपानिष्पत्तिः । पित्राद्यनुमतेः स्वत्वोत्पादकत्वं दवस्थितम् –यत्संकीर्णव्यवहारिणां लोकानामविविक्तं चैतदनुरोधात्कल्प्यमानमलौकिकमशास्त्रीयं च । तस्मा- लौकिकमेव साधुत्वं शास्त्रेण विविच्यते । न त्वलौकिकच्छास्त्रैकसमधिगम्येऽपि स्वत्वे कथंचिज्जन्मनोऽपि साधुत्वं, साधुभिर्भाषेतेत्यादिविधावन्योन्याश्रयप्रसंगा. रिक्थादिवचनादावधिगमादिपदेन संग्रहः आवश्यकः। दित्यादि । एवमत्रापि । तथा च नयविवेके भवनाथः श्रुतिस्मृतिपुराणशिष्टाचारसिद्धस्य निर्दोषे जीवत्यपि 'लोकसिद्धं चार्जन जन्मादि अत एवानिदंप्रथमलोकपित्रादौ पुत्रादियज्ञाद्यनुष्ठानाधिकारस्यानुरोधात् । धीविषयव्यवस्थितम् । तन्निबन्धनार्था स्मृतिर्व्याकरणादि