________________
११३६
व्यवहारकाण्डम्
(३) न च दायशब्देन 'यद्धनं स्वामिसंबन्धादेव पुनः पित्रा भ्रात्रा चैकत्र संस्थितः । पितृव्येणाथवा निमित्तादन्यस्य स्वं भवति तदुच्यत' इति दायादि- प्रीत्या स तु संसृष्ट उच्यते॥' इति बृहस्पतिवचने येषाशब्दनिरूपणार्थ मिताक्षरायामुक्तं युक्तम् । एवं हि मेव हि पितृभ्रातृपितृव्यादीनां पितृपितामहोपार्जितद्रव्येण पत्युः स्वं पतिसंबन्धादेव निमित्तात्पत्नीस्वं भवतीति अविभक्तत्वमुत्पत्तितः संभवति, त एव विभक्ताः तस्यापि दायत्वापत्तिः । ततश्च 'अदायाः स्त्रियः' इति सन्तः परस्परप्रीत्या पूर्वकृतविभागध्वंसेन यत्तव धनं श्रुतिविरोधो दुर्वारः स्यात् ।।
तन्मम यन्मम धनं तत्तवापि इत्येकस्मिन् कार्ये एकगृहि__अस्मन्मते तु विभागार्ह स्वं स्वामिसंबन्धादेव रूपतया स्थिताः संसृष्टाः। न तु अनैवंरूपाणां धनसंसर्गनिमित्तादन्यस्य स्वं भूतं दायशब्दार्थ इति, विभागान मात्रेण संभूयकारिणां वणिजामपि संसर्गित्वं नापि पत्नीस्वं, न दायः । तथाहि पतिद्वारागतं स्त्रीधनं नित्यं विभक्तानां धनसंसर्गमात्रेण प्रीतिपूर्वकाभिसंधानं विना विभागानहमेव । लोके दम्पत्योर्धने विभागादर्शनात् इत्यभिदधता दायभागकृतापि स्वहस्तितम् । साधारण'जायापत्योर्न विभागो विद्यते' इति हारीतस्मरणात् । स्वत्वादेव हि 'बन्धूनामविभक्तानां भागं नैव प्रदापतेनात्र न मातुः स्वत्वव्यवस्थापको दायविभागः। येत्' इति कात्यायनवचनं यथाश्रुतं संगच्छते, द्रव्यमाने किंतु यावदर्थमेवार्थहरण मिति मन्तव्यम् । अत एव | स्वत्वस्यापि संभवात्, अत एव अत्र चौर्य न भवतीति स्मृत्यन्तरे निर्धनमातृविषयमेवांशहरणं न मातृमात्र- वक्ष्यते । एवं च 'साक्षित्वं प्रातिभाव्यं च दानग्रहणमेव विषयमिदमिति ज्ञायते । 'जनन्यस्वधना पुत्रैविभागें- च । विभक्ता भ्रातरः कुर्य विभक्ताः परस्परम् ॥ इति ऽशं समं हरेत्' इति स्मरणात् । +स्मृच.२६७-२६८ नारदवचनेन अविभक्तपरस्परदानादि निषेधोऽपि न्याया(४) यत्र यस्मिन्व्यवहारपदे, प्रकल्प्यते क्रियते ।
देव संगच्छते । दानात् पूर्वमपि तद्धने प्रतिग्रहीत.
विर.४५४ | स्वत्वसंभवात् दानग्रहणयोरसंभवः । एवं साक्षित्वप्राति. (५)[जीमूतवाहनोक्तं 'विभाग'व्याख्यानं खण्डयति]
भाव्ययोज्ञेयम् । स्वत्वाविशेषादेवाविभक्तद्रव्येण यत् कृतं यत्र यस्य स्वत्वं तत्रैव गुटिकापात इति कथं तत्र दृष्टादृष्टे कर्मणि सर्वेषां फलभागित्वम् । तथाच वचनाभावान्निश्चेतव्यम् । यत्र वा पितुर्निधनानन्तरं नारदः 'भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । तदीयाश्वयोरेकतरमादाय भ्रात्रा यदर्जितं तत्रार्जकस्य विभागे सति धर्मोऽपि भवेत्तेषां पृथक पृथक् ।।' व्यास:द्वावंशावपरस्यैकः सर्वसंमतः तत्र यदि प्राचीनधन.
'स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्यात् विभागे गुटिकापातादर्जकेन स एवाश्वः पश्चालब्धः क्रयं दान परस्परमतं विना॥' अतः समस्तस्येतिविशेषेण तदा प्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इति
कृत्स्नधनविषयकमेव प्रत्येकखत्वं प्रतीयते । तस्मात्तुल्यतेनार्जितधने कथं भ्रात्रन्तरस्य भागः। यदि चार्जकेतरेण संबन्ध्यन्तरस्वत्वे संबन्धिसकाशात् संक्रान्तधनं तस्यापि मोऽश्वो लब्धः तदा तेनार्जितधनस्य समभागो युक्तः। ममापीति संबन्धिना प्रतीयते । तद्विमतौ स्वार्थ दानाएकस्य स्वायासेन अपरस्य अश्वायासेनार्जितत्वात् । दिकं प्रतिषिद्धम् । अतो न त्वेकदेशगतस्वत्वमिति वस्तुतस्तु पूर्वस्वामिस्वत्वोपरमे संबन्धाविशेषात् संब- सिद्धम।।
*दात.१६३-१६४ न्धिनां सर्वधनप्रसूतस्वत्वस्य गुटिकापातादिना प्रादेशिक- (६) पैश्यतनयपदाभ्यां स्वबीजेन संबद्धस्य प्रत्यासन्नस्वत्वव्यवस्थापन विभागः। एवं कृत्स्नधनगतस्वत्वो- मात्रस्योपलक्षणम् । विभागः साधारणस्वत्वाश्रयस्य त्पादविनाशावपि कल्प्येते, संसृष्टतायां प्रादेशिकस्वत्व
व्यवस्थाविशेषादिभिः तदपगमे प्रति नियतस्वत्वाधानम् । नाशकृत्स्नधनगतस्वत्वोत्पादाविव । एतच्च 'विभक्तो यः
दायो धनं स्वामिसंबन्धवशालब्धधनं तस्य भागो विभागः।
xवीमि.२।११४ + शेषं व्याख्यानं 'एष स्त्रीपुंसयोरुक्तो' इति मनुवचने 'पितयुपरते' इति देवलवचने च द्रष्टव्यम् ।
____ * शेषं दागतम् । - मितावद्भावः।