________________
दायभागः-दायभागपदार्थः
११३५ कूपवाप्यम्भस्त्वनुसारेण गृह्यते ॥ युक्त्या विभजनीयं | न होता, किन्तु तस्यैव त्यागस्य होमाभिधाननिमित्तं तदन्यथानर्थकं भवेत् ॥ इदं श्लोकार्द्धत्रयं नानास्थानस्थं | प्रक्षेपं कुर्वन् ऋत्विगेव होतेत्युच्यते, तद्वदत्रापि स्यात् । न तु ऋमिकम् । ननु 'पितर्युर्व गते पुत्रा विभजेयुर्धनं | किंच मनसा पात्रमुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव पितुरिति नारदवचनात् पितुर्धनं विभजेयुरित्यन्वयात् | दानपदं दृष्टम् । विभागात् पूर्व न तत्र पुत्राणां स्वत्वं न च विभागस्य । ननु ग्रहणं स्वीकारः, अभूततद्भावे विप्रयोगात्, स्वत्वकारणता असंबन्धिधनेऽप्यतिप्रसंगात् ।
अस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति, कथं तत् उच्यते. पित्रादिनिधनानन्तरमेवास्मदीयं धनमिति | प्रागेव स्वत्वम् । प्रयोगात् एकपुत्रे च विभागं विनैव स्वत्वस्वीकाराच उच्यते, उत्पन्नमपि स्वत्वं संप्रदानव्यापारेण ममेसंबन्धिनिधनमेव स्वत्वकारणमतो नातिप्रसंगः। दमिति ज्ञानेन यथेष्टव्यवहाराह क्रियत इति स्वीकार
नन्वर्जयितुर्व्यापारोऽजनं, अर्जनाधीनस्वामिभाव- | शब्दार्थः । याजनाध्यापनसाहचर्याच्च प्रतिग्रहस्य चार्जयिता, तेन पुत्रव्यापारो जन्मैवार्जनं युक्तं, अतो स्वत्वमजनयतोऽपि अर्जनरूपता न विरुद्धा, याजनादौ जीवत्येव पितरि पुत्राणां तत्र स्वत्वं, न तु तन्निधनात् , | दक्षिणादानादेव च स्वत्वात् । अत एवोक्तं क्वचिजन्मनैव, यथा पित्र्ये धने । नैतत्, पितनिधनकालीनं वा जीवनमेव पुत्रस्यार्जनं भविमन्वादिविरोधात् । यथा मनु: 'ऊर्ध्वं पितुश्च मातुश्च | ष्यति । किंच भ्रात्रादिधने तन्मरणात् तन्मरणकालीनसमेत्य भ्रातरः समम् । भजेरन् पैतृकं रिक्थमनीशास्ते जीवनाद्वा भ्रात्रन्तरादेः स्वत्वमकामेनापि वाच्यम् । हि जीवतोः ॥' जीवतोरपि पित्रोंः पुत्राणां कुतो न अत 'ऊर्ध्वं पितु'श्वेत्यादि (मस्मृ.९।१०४) तत्काविभाग इत्याशङ्कायामिदमुत्तरं, तदानीमस्वामित्वा- लीनस्वत्वज्ञापनार्थ तदानीमेव चेच्छाप्राप्तं विभागदिति । न च भार्या पुत्रश्चेत्यादिवत् अस्वातन्त्र्याभि- मनुवदति प्राप्तत्वात् विधानानुपपत्तेः। प्रायमिति वाच्यं; तदानीं स्वत्वे प्रमाणाभावात्, भार्या- न च नियमः संभवति, 'एवं सह वसेयुर्वा पृथग्वा दिषु तु यत्ते समधिगच्छन्ति अर्जयन्तीति स्वत्वे सिद्ध धर्मकाम्ययेति (मस्मृ. ९।१११) मनुविरोधात् , दृष्टार्थयुक्तमस्वातन्त्र्यवर्णनम् । किं च स्वोपात्तेऽपि तेषामस्वा-त्वाच्च विभागस्य, न तन्नियमः कालनियमो वा मित्वे स्वधनसाध्यवैदिककर्मोच्छेदात् श्रुतिविरोधः स्यात्। संभवति । देवलश्च पितृधने अस्वाम्यमेव स्पष्टयति । तथा 'पितर्य- किंच पितुर्युपरत इत्यनन्तरकाल एव विभागः स्यात्, परते पुत्रा विभजेयुर्धनं पितुः । अस्वाम्यं हि भवेदेषां न तु परस्तादपि, जातेष्टिवत् जातप्राणवियोगापत्तिनिर्दोषे पितरि स्थिते ॥' किंच जीवत्यपि पितरि पितु- समानस्यात्र विरोधस्याभावात् , पित्रुपरमानन्तरस्य च धने पुत्राणां स्वामित्वे पितुरनिच्छयापि विभागः स्यात् , यावज्जीवपर्यन्तस्य स्वेच्छात एव प्राप्तत्वात् । जन्मनैव स्वत्वमित्यत्र प्रमाणाभावाच्च, अर्जनरूपतया अतो जीवति पितरि सत्यपि पुत्राणां खाम्ये विभाजन्मनः स्मृतावनधिगमात् । कचिजन्मैवेति च | गनिषेधार्थ मनुवचनं वाच्यं तच्चान्याय्यं अस्वार्थपरजन्मनिबन्धनत्वात् पितापुत्रसंबन्धस्य पितमरणस्य च | त्वापत्तः ।
त्वापत्तेः । . . . . स्वत्वकारणत्वात् परम्परया वर्णनम् । अन्यव्यापारेणा- |
वर्णनम । अन्यव्यापारणा अतो जीवतोः पित्रोर्धने पुत्राणां स्वाम्यं नास्ति किन्तूव्यस्य स्वत्वमविरुद्धं शास्त्रमूलत्वादस्य । दृष्टं च लोकेऽपि | परतयोरिति ज्ञापनार्थ मन्वादिवचनं एकः शाब्दो. दाने हि चेतनोद्देशविशिष्टत्यागादेव दातृव्यापारात्,
ऽपरश्वार्थः। . ... संप्रदानस्य द्रव्ये स्वामित्वम् ।
न चोपरममात्रमेव विवक्षितं किन्तु पतितप्रव्रजितन च स्वीकरणात् स्वत्वं, स्वीकर्तुरेव दातृत्वापत्तेः, त्वाद्युपलक्षयति स्वत्वविनाशहेतुतासाम्यात् । परस्वत्वापत्तिफलेन हि दानरूपता, तच्च फलं संप्रदाना
....दा. ३-१८ धीनं, यथा देवतोद्देशेन द्रव्यत्यागं कुर्वन्नपि यजमानो
* सेतु. दागतम् । म्य. का. १४३