SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ११३४ व्यवहारकाण्डम् गमयति । यथा परमते मणिमुक्ताप्रवालवस्त्राभरणादीनां | निरासाय । ज्ञातिदायादानुमतेस्तु प्रयोजनमुक्तमेव । पैतामहानामपि पितुरेव स्वत्वं वचनात्,एवमस्मन्मतेऽपि । 'हिरण्योदकदानेन' इति । 'स्थावरे विक्रयो नास्ति पित्रार्जितानामप्येतेषां पितुर्दानाधिकारो वचनादित्य- कुर्यादाधिमनुज्ञया' इति स्थावरस्य विक्रयप्रतिषेधात् । विशेषः । यत्तु 'भर्ना प्रीतेन' इत्यादि विष्णुवचनं 'भूमिं यः प्रतिगृह्णाति यश्र भूमिं प्रयच्छति । उभौ स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्य- तौ पुण्यकाणी नियतौ स्वर्गगामिनौ ॥ इति दानभ्यनुज्ञयैवेति व्याख्येयम् । पूर्वोक्तैर्मणिमुक्ता दिवचनैः प्रशंसादर्शनाच्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं स्थावरव्यतिरिक्तस्यैव प्रीतिदानयोग्यत्व निश्चयात् । यद- दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्यर्थः । पैतृके प्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति, तत्र पैतामहे च धने जन्मनैव स्वत्वेऽपि विशेषं 'भूर्या तद्विधानबलादेवाधिकारो गम्यते । तस्मात्पैतृके पैतामहे पितामहोपात्ता' इत्यत्र वक्ष्यामः। +मिता.२।११४ च द्रव्ये जन्मनैव स्वत्वम् , तथापि पितुरावश्यकेषु । (२) पितृत आगतं पित्र्यं तच्च पितृमरणोपजातस्वत्वधर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बभरणापद्वि- मुच्यते । पित्र्यस्येति पुत्रैरिति च द्वयमपि संबन्धिमात्रोमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्य- पलक्षणम् । संबन्धिमात्रेण संबन्धिमात्रधनविभागेऽपि मिति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च दायभागपदप्रयोगात् । अत एव दायभागं विवादपदमुपपुत्रादिपारतन्त्र्यमेव । 'स्थावरं द्विपदं चैव यद्यपि स्वयः | क्रम्य नारदोऽपि मात्रादिधनविभागमप्युपदर्शितवान् । मर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ।। दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः ये जाता येऽप्यजाताश्च ये च गर्ने व्यवस्थिताः । वृत्ति | मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाच तेऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥' इत्यादि- म्यात् , न तु मृतादीनां तत्र त्यागोऽस्ति । ततश्च स्मरणात् । अस्यापवादः-'एकोऽपि स्थावरे कुर्याद्दा- पूर्वस्वामिसंबन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वं नाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे च तत्र निरूढो दायशब्दः । ननु किं दायस्य विभागो विशेषतः ॥ इति । अस्यार्थः-अप्राप्तव्यवहारेषु पुत्रेषु | विभक्तावयवत्वं, यद्वा दायेन सह विभागोऽसंयुक्तत्वं, पौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृषु वा तथाविधेष्व- न तावत् पूर्वः, दायविनाशापत्तेः । नापि द्वितीयः, विभक्तेष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्पोषणे संयुक्तेऽपि न ममेदं विभक्तं स्वं भ्रातुरिदमिति प्रयोगात। वावश्यकर्तव्येषु च पितृश्राद्धादिषु स्थावरस्य दानाध- न च संबन्धाविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य मनविक्रयमेकोऽपि समर्थः कुर्यादिति । यत्तु वचनम् द्रव्यविशेष व्यवस्थापन विभाग इति वाच्यं संबन्ध्यन्तर'अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः । एको सद्भावप्रतिपक्षस्य संबन्धस्यावयवेष्वेव विभागव्यङ्गयह्यनीशः सर्वत्र दानाधमनविक्रये॥' इति, तदप्यविभक्तेषु स्वत्वापादकत्वात् कृत्स्नपितृधनगतस्वत्वोत्पादविनाशद्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कल्पनागौरवात् यथेष्टविनियोगफलाभावेनानुपयोगाच्च । कार्या । विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्यु- उच्यते, एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य दासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानी- विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारानईतया श्वरत्वेन । अतो विभक्तानुमतिव्यतिरेकेणापि व्यवहारः अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं विभागः । सिद्धयत्येवेति व्याख्येयम् । यदपि- स्वग्रामज्ञाति- विशेषेण भजनं स्वत्वज्ञापनं वा विभागः । यत्रापि चैकं सामन्तदायादानुमतेन च । हिरण्योदकदानेन षडभिर्ग- दासीगवादिकं बहुसाधारणं तत्रापि तत्तत्कालविशेषच्छति मेदिनी ॥ इति । तत्रापि ग्रामानुमतिः। 'प्रतिग्रहः | वहनदोहनफलेन स्वत्वं व्यज्यते । तदाह बृहस्पतिःप्रकाशः स्यात्स्थावरस्य विशेषतः' इति स्मरणात् व्यव- 'एकां स्त्री कारयेत् कर्म यथांशेन गृहे गृहे । उद्धत्य हारप्रकाशनार्थमेवापेक्षते न पुन मानुमत्या विना व्यवहारासिद्धिः । सामन्तानुमतिस्तु सीमाविप्रतिपत्ति- + अप. पित्र्यपुत्रपदार्थों मितागतौ । पमा. मितागतम्
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy