SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ दायभागः-दायभागपदार्थः ११३३ क्रमदोष इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गीकृतम्। | तेषां दोषसंबन्धः। 'सप्त वित्तागमा धा दायो लाभः अन्यथा ऋतुसिद्धयभावात् । न चैतावता चौर्यादिप्राप्त- | क्रयो जयः। प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च।' इति स्यापि स्वत्वं स्यादिति मन्तव्यम् । लोके तत्र स्वत्वप्रसि. | (१०१११५) मनुस्मरणात् । इदानीमिदं संदिह्यते--किं द्धयभावात् व्यवहारविसंवादाच्च । एवं प्रतिग्रहाद्युपायके | विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र विभास्वत्वे लौकिके स्थिते-'ब्राह्मणस्य प्रतिग्रहादय उपायाः, | गात्स्वत्वमिति तावद्युक्तम् । जातपुत्रस्याधानविधानात् । क्षत्रियस्य विजितादयः, वैश्यस्य कृष्यादयः, शूद्रस्य | यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं शुश्रूषादयः' इत्यदृष्टार्था नियमाः । रिक्थादयस्तु सर्व साधारणमिति द्रव्यसाध्येष्वाधानादिषु पितुरनधिकारः साधारणाः- स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' | स्यात् । तथा विभागात् प्राक् पितृप्रसादलब्धस्य विभागइत्युक्ताः। तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः। प्रतिषेधो नोपपद्यते । सर्वानुमत्या दत्तत्वाद्विभागप्राप्त्यसंविभागः सप्रतिबन्धो दायः । परिग्रहोऽनन्यपूर्वस्य भावात् । यथाह-'शौर्यभार्याधने चोभे यच्च विद्याधनं भजलतृणकाष्ठादेः स्वीकारः। अधिगमो निध्यादेः प्राप्तिः।। वेत्। त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः। इति। एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेष ज्ञायते तथा--'भा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् ।सा स्वामी । 'ब्राह्मणस्याधिकं लब्धम्' इति ब्राह्मणस्य प्रति- | यथाकाममश्नीयाद्दद्याद्वा स्थावराटते॥' इति प्रीतिदानग्रहादिना यल्लब्धं तदधिकमसाधारणम् । 'क्षत्रियस्य वचनं च नोपपद्यते जन्मनैव स्वत्वे । न च स्थावराहते विजितम्' इत्यत्राधिकमित्यनुवर्तते । क्षत्रियस्य विजय- यद्दत्तमिति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । दण्डादिलब्धमसाधारणम् । निर्विष्टं वैश्यशद्रयोः' इत्य- यदपि-'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभः । स्थावत्राप्यधिकमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षा दिलब्धं रस्य तु सर्वस्य न पिता न पितामहः ॥ तथा-'पितृप्रसानिर्विष्ट तदसाधारणम् । शुद्रस्य द्विजशुश्रषादिना भृति- दाद्भज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत रूपेण यल्लब्धं तदसाधारणम् । एवमनुलोमजानां प्रति- प्रसादे सति पैतृके ॥ इति स्थावरस्य प्रसाददाने प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारण- | षेधवचनं तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामुक्तं 'सूतानामश्वसारथ्यम्' इत्यादि तत्तत्सर्व निर्विष्ट. महे तद्धनं पितापुत्रयोः साधारणमपि मणिमुक्तादि पितुशब्देनोच्यते । सर्वस्यापि भृतिरूपत्वात् । निर्वेशोभृतिभो- रेव । स्थावरं तु साधारणमित्यस्मादेव वचनादवगम्यते । गयोः' इति त्रिकाण्डीस्मरणात् । तत्तदसाधारण वेदित- तस्मान्न जन्मना खत्वं किंतु स्वामिनाशाद्विभागाद्वा व्यम्। यदपि 'पत्नी दुहितरश्चैव' इत्यादि स्मरणं तत्रापि । स्वत्वम् । अत एव पितुरूर्व विभागात्प्राग्द्रव्यस्वस्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोक त्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति प्रसिद्धेऽपि स्वत्वे व्यामोह निवृत्त्यर्थ स्मरणमिति सर्वमन चोद्यस्यानवकाशः। तथैकपुत्रस्यापि पितृप्रयाणादेव बद्यम् । यदपि मम स्वमनेनापहृतमिति न यात्स्वत्वस्य पुत्रस्य स्वमिति न विभागमपेक्षत इति । अत्रोच्यते-- लौकिकत्व इति तदप्यसत्-स्वत्वहेतुभूतक्रयादिसंदेहा लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु--'यद्गर्हितेनार्ज जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवमर्हति । विभागशब्दश्च यन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति बहुस्वामिकधनविषयो लोकप्रसिद्धो नान्यदीयविषयो जप्येन तपसैव च ॥ इति। शास्त्रैकसमधिगम्ये स्वत्वे | न प्रहीणविषयः। तथा 'उत्पत्त्यैवार्थस्वामित्वं लभेतेत्यागर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वमेव चार्याः' इति गौतमवचनाच्च । 'मणिमुक्ताप्रवालानां' नास्तीति तत्पुत्राणां तदविभाज्यमेव । यदा तु लौकिकं इत्यादि वचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । न स्वत्वं तदाऽसत्प्रतिग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां च पितामहोपात्तस्थावरविषयमिति युक्तम्। 'न पिता तद्विभाज्यमेव । तस्योत्सर्गेण शुद्धयन्ति' इति प्रायश्चि- न पितामहः' इति वचनात् । पितामहस्य हि स्वार्जितत्तमर्जयितुरेव, तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न । मपि पुत्रे पौत्रे च सत्यदेयमिति वचनं जन्मना स्वत्वं
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy