________________
११३२
व्यवहारकाण्डम् ..
दायभागप्रतिक्षा, व्याख्यासु दायभागपदार्थः, स्वत्त्वोत्पसि. | वैश्यशद्रयोः॥ इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचननिरूपण, विभागस्वत्वयोः संबन्धः, स्वत्वकालविभागकाल.
मर्थवत्स्यात् । तथा स्तेनातिदेशे मनु:-'योऽदत्तादा- बिचारश्च ।
यिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि 'विभागोऽर्थस्य पित्र्यस्य पुत्रैयत्र प्रकल्प्यते। यथा स्तेनस्तथैव सः॥' इति । अदत्तादायिनः दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ।। . सकाशाद्याजनादिद्वारेणापि द्रव्यमर्जयतां दण्डविधानम(१) तत्र दायशब्देन यद्धनं स्वामिसंबन्धादेव
नुपपन्नं स्यात्स्वत्वस्य लौकिकत्वे । अपिच । लौकिक' निमित्तादन्यस्य स्वं भवति तदुच्यते । स च द्विविधः
चेत्स्वत्वं मम स्वमनेनापहृतमिति न यादपहर्तुरेव स्वअप्रतिबन्धः सप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च
त्वात् । अन्यथान्यस्य स्वं तेनापहृतमिति नापहर्तुः पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामधनं च स्वं भव
स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवदस्य वा स्व. तीत्यप्रतिबन्धो दायः। पितृव्यभ्रात्रादीनां तु पुत्राभावे
मन्यस्य वा स्वमिति संशयो न स्यात् । तस्माच्छास्त्रैकस्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः । एवं
समधिगम्यं स्वत्वमिति । अत्रोच्यते-लौकिकमेव स्वत्वं तत्पुत्रादिष्वप्यूहनीयः। विभागो नाम द्रव्यसमुदाय
लौकिकार्थक्रियासाधनत्वात् ब्रीह्यादिवत् । आहवनीयाविषयाणामनेकस्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन--विभागोऽर्थस्येति । पित्र्य
दीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वमस्ति ।
नन्वाहवनीयादीनामपि पाकादिसाधनत्वमस्त्येव। नैतत् । स्येति स्वत्व निमित्तसंबन्धोपलक्षणम् । तनयरित्यपि प्रत्यासन्नोपलक्षणम् । इदमिह निरूपणीयम् । कस्मिन्काले
न हि तत्राहवनीयादिरूपेण पाकादिसाधनत्वम् । किं तर्हि कस्य कथं कैश्च विभागः कर्तव्य इति । तत्र कस्मिन्
प्रत्यक्षादिपरिदृश्यमानाग्न्यादिरूपेण । इह तु सुवर्णादिरू
पेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव। न हि यस्य यत्स्वं काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्याने एव वक्ष्यते।
न भवति तत्तस्य क्रयाद्यर्थक्रियां साधयति । अपिच । कस्य विभाग इत्येतावदिह चिन्त्यते। किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र स्वत्वमेव ताव
प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहाराणां स्वत्वव्यवहारो निरूप्यते । किं शास्त्रैकसमधिगम्यं स्वत्वमुत प्रमाणान्तर
दृश्यते । क्रयविक्रयादिदर्शनात् । किंच। नियतोपायकं समधिगम्यमिति । तत्र शास्त्रैकसमधिगम्यमिति तावद्युक्तं,
स्वत्वं लोक सिद्धमेवेति न्यायविदो मन्यन्ते । तथाहिगौतमवचनात् 'स्वामी रिक्थक्रयसंविभागपरिग्रहाधि- लिप्सासूत्रे तृतीये वर्णके द्रव्याजन नियमानां ऋत्वर्थत्वे गमेष, ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्षा(१) नासं.१४११; नास्मृ.१६१ व्यवहार (तद्विवाद);
संभवमाशंक्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं अपु.२५३।२५ पि (पै) यंत्र (र्यस्तु); मिता.२।११४ पुत्रै लोकसिद्धमिति पूर्वपक्षः समर्थितो गुरुणा-'ननु च यंत्र प्र (तनयैर्यत्र); दा.२ ना मृवत् ; अप.२।११४ नास्मृवत्; द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति याग एव व्यक.१४० नास्मृवत् स्मृच.५ व्यस्य (व्यादेः); विर.४५४
न संवर्तेत, प्रलपितमिदं केनापि 'अर्जनं स्वत्वं नापादनास्मृवत् ; पमा.४७७ पि (पै); रत्न.१३५; मपा.६४५
यतीति विप्रतिषिद्धम्' इति वदता । तथा सिद्धान्तेऽपि प्रकल्प्य (निरूप्य) क्तं (क्त:) शेषं नास्मृवत् ; व्यनि.र्यत्र प्र
स्वत्वस्य लौकिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तं (यत् परिः) स्मृचि.२८ पि (4) पुत्रैर्यत्र (तनयैर्यत् ) दाय...क्तं
'अतो नियमातिक्रमः पुरुषस्य न तोः' इति । अस्य (तद्विभाग इति प्रोक्तो); दात.१६१ नास्मृवत् ; दानि.१ नास्मृवत् ; वीमि.२।११४ पि (१) पुत्रै (तन2) प्रकल्प्य
चार्थ एवं विवृतः-यदा द्रव्याजन नियमानां ऋत्वर्थत्वं (कल्प्य) ग इति (गमिति); व्यप्र.४११ नास्मृवत् ; व्यउ. तदा नियमार्जितेनैव द्रव्येण ऋतुसिद्धिर्न नियमातिक्रमा१४२ पि (पै) शेषं नास्मृवत् ; व्यम.४१ नास्मृवत् ; विता. जितेन द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्व. २७७, राकौ.४४२ पि (१) शेषं मितावत् ; सेतु.४० नास्मृ. | पक्षे । राद्धान्ते त्वर्जन नियमस्य पुरुषार्थत्वात्तदतिक्रमेणावत्; समु.१२५-१२६ स्मृचवत् विच,२४ नास्मृवत्. जितेनापि द्रव्येण ऋतुसिद्धिर्भवति, पुरुषस्यैव नियमाति