________________
दायभागः--दायभागपदार्य:
(१) वर्णे वर्णे विशेषशुभत्रिविधधनत्वाच्चाशेषं 'वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । नवविधं भवति । एवमेव द्वादशविधमपि शुद्धधनं कृषिगोरक्ष्यवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात । निगमव्याख्यातः श्लोकैरिदानीमुच्यते । अभा.४४ (१) एवं ब्राह्मणादीनां त्रयाणामपि वर्णानां त्रिविधं
(२) एष धर्म्य इष्यते वचनात् । तत् पुनर्धय॑ धनं दर्शितम् । शूद्रस्तु सर्वाशी सर्वविक्रयी। तस्यापि धनं द्वादशविधम् । वर्ण प्रत्याश्रयात् सर्वेषामेव वर्णानां | शुभप्रकारमेकप्रकारमेव दर्शितम् । एषां ब्राह्मणादीनां साधारणवैशेषिकभावेन स्मृतम् । तत्र साधारणं स्यात् प्रेषणपरितोषणसंप्राप्तानुग्रहादिभिः। अभा.४४-४५ त्रिविधं चतुर्णामपि वर्णानाम् । शेषं नवविधं प्रतिवर्ण । (२) वैश्यस्यापि तथैव कृषिगोरक्षवाणिज्यसमुत्थम् । विभज्यते।
नाभा.२।४६ एवमेतस्यापि साधारणेन सह षड्विधम् । शूद्रस्यैश्यक्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया । स्त्रिभ्यस्त्वनुग्रहात् । अनुग्रहलब्धं प्रीतिदाय एवेति अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥ नास्य वैशेषिकं धनमस्ति । तस्माद् द्वादशविधमित्युक्तम् । (१) एतत्सर्ववर्णसामान्यं त्रिविधं शुद्धधनम् ।
नाभा.२।५० अभा.४४ सर्वेषामेव वर्णानामेष धो धनागमः । (२) तत्र साधारणं विशेष्यते - क्रमागतमिति । | विपर्ययादधर्म्यः स्यान्न चेदाप गरीयसी+। क्रमागतं पितृपितामहप्राप्तं ग्रामक्षेत्रगृहादि । प्रीतिदायं (१) निजनिजवर्णवृत्तिविहितो धनागमो धर्यो प्रीतिपूर्वकमागतम् । भार्यया च सह लब्धं अविशेषेण भवति । विपर्ययात्वन्योन्यवर्णवत्तिसमाचरणादधर्म्यः साधारणं सर्वेषां वर्णानां त्रिविधमित्युक्तम् । नाभा.२१४७ स्यात् । इति ऋणादाने बहुप्रकारधनभेदस्तृतीयः । वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् । इदानीमापब्राह्मणवृत्तिरुच्यते । अभा.४५ प्रतिग्रहेण लब्धं च याज्यतः शिष्यतस्तथा ॥ (२) सर्वग्रहणं शूद्रोपसंग्रहार्थम् । सर्ववर्णानां धर्मादन
यत् प्रतिवर्ण त्रिधा विभक्तं नवविधं, तदुच्यते क्रमेण पेतो यथोक्तो धनागमः। विपर्ययादतोऽन्यः। एतेषां संक-वैशेषिकमिति । ब्राह्मणस्य प्रतिग्रहाध्यापनयाजनलब्धं रेग सेवाचौर्यबलादिना अप्रतिग्राह्यायाज्यशिष्येभ्यश्च, वैशेषिकं त्रिविधं प्रत्यात्मिकं धनं साधारणेन सह षड्- कूटयुद्धानिबद्धकरदुर्दष्टव्यवहारादिना, अयथोक्तकृषिविधम् ।
नाभा.२।४८ सम्यग्ग्रहणानुचितभागहरणाविक्रेयविक्रयादिना, शूद्र'त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् । स्यैषां व्याजपरिचरणाननुज्ञातग्रहणादिना अधयों धनायुद्धोपलब्धं कारश्च दण्डश्व व्यवहारतः ॥ गम इत्यपेक्ष्यते । यद्यापद् गरीयसी न स्यात् । आपदि
क्षत्रियस्यापि त्रिविधं वैशेषिकं धनं युद्ध जितं जन- तु यथाकथञ्चिजीवितव्यम् । आपदित्येव वक्तव्ये पदनिबद्धः कारः व्यवहारतो दण्डः पूर्वेण सह तथैव गरीयोग्रहणान्नात्ममात्रे अजीवनावस्थायामिति । षड्विधम् । नाभा.२०४९
नाभा.२५१
खातखातस्य केदारमाहुः शल्यवतो मृगम् । (१) नासं.२।४७; नास्मृ.४।५१ दायं (दायः) सर्वेषां इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ।। वर्णानां (वर्णानां सर्वेषां) धनम् (शुभम् ); अभा.४४ त्रिविधं
+ एतत् श्लोकानन्तरं 'आपत्स्वनन्तरा वृत्तिरि'त्याद्यादेय(त्रिर्धनं) शेषं नास्मृवत्.
श्लोका वर्तन्ते ते प्रकीर्णके द्रष्टव्याः । (२) नासं.२।४८; नास्मृ.४।५२ त्रिलक्षणम् (शुभं त्रिधा)
* व्याख्यानं स्थलादिनिर्देशश्च सीमाविवादे (पृ. ९४८) लब्धं च (यलब्ध); अभा.४४ नास्मृवत्.
द्रष्टव्यः । (३) नासं.२।४९, नास्मृ.४।५३ प्राहुः (शुद्ध) उत्त- (१) नासं.२०५०, नास्मृ.४१५४त्रिलक्षणम् (विधा शुभम्) राधे (करायुद्धोपलम्धं च दण्डाच्च व्यवहारतः); अभा.४४ णिज्यं (णिज्यः) भ्यस्त्वनु (षामनु); अभा.४४ नास्मृवत्. नास्मृवत.
(२) नासं.२०५१, नास्मृ.४।५५ अभा.४५.