________________
दायभागः-दायभागपदार्थः
११२९ स्थाने सति पृथक् पृथक् पञ्चमहायशाद्यनुष्ठानधर्मस्तेषां (१) धर्मार्थकामक्रियाः सर्वा अपि धनमूलाः । वर्धते, तस्माद्विभागक्रिया धर्मार्था । तथा च बृहस्पतिः- | यतस्तत्साधन उद्यमः कर्तव्यः । तत्साधनोपायश्च 'एकपाकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्वि- त्रिविध उक्तः। प्रथमं रक्षणं द्विपदचतुष्पदादिभ्यः । भक्तानां तदेव स्याद् गृहे गृहे ॥'..
ममु. ततश्च वर्धन कृषिकलान्तरवाणिज्यादिभिः। तदनन्तरं (५) मध्यगधनस्य स्वेच्छया अविनियोज्यत्वात् भोगः । ऐहिकामुष्मिकसुखार्थेनेति । धनभेदाधिकारः निरपेक्षस्वत्वास्पदद्रव्यसाध्ययागाद्यनुष्ठानाभावात्तत्सिध्य- श्लोकसंबन्धः।।
- अभा.४३ र्थोऽयं न्यायप्राप्तो विभाग उच्यते । पृथग्वा धर्मकाम्य- (२) धनाश्रयत्वाद् विवादस्य धनार्जनविधिमेव तावत् येति न पुनरविभागादधर्मः कलञ्जभक्षणादिवत् , विभा- प्रस्तौति, धनगुणं धनगति च, धनमूलाः धनाश्रयाः गाच्च धर्मो ज्योतिष्टोमादिवदिति । . . +विर.४५९ | सर्वाः क्रियाः दृष्टादृष्टसुखदुःखोपभोगादिक्रियाः । (६) धर्मश्च देवाधर्चनरूपस्तस्यैव सहवासेऽपृथक्त्व
तस्मात् पुरुषस्य यत्नः सर्वा प्रवृत्तिः तस्य धनस्य साधने। श्रवणात् । तथा च बृहस्पतिः-'एकपाकेन वसतां पितृ- निमित्तसप्तमी। तत्सिद्धि निमित्ता। 'केशेषु चमरी हन्तीति देवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद् गृहे यथा। तस्य च त्रिविधा गतिः, वर्धनमुपचयः। रक्षणं गृहे ।।' इति । यत्तु संग्रहकारेणाग्निहोत्रादिधर्मवृद्धिरपि
पालनम् । भोग उपभोगः । इतिशब्दः परिच्छेदार्थः । धर्मवृद्धिशब्देन गृह्यत इत्युक्तम् । यदाह 'क्रियते स्वं विधिविधीयत इति । त्रिप्रकारं कर्तव्यम् । क्रमात् विभागेन पुत्राणां पैतृकं धनम् । स्वत्वे सति प्रवर्तन्ते । पूर्व वर्धनं, वृद्धस्य नाशो मा भूदिति रक्षणं, रक्षितस्य तस्माद्धाः पृथकक्रियाः॥ इति । प्रवर्तन्ते स्वत्वायत्ता | फलमुपभोग इति ।
नाभा.२०३९ अमिहोत्रादि क्रिया इति शेष इति । तत्तु जन्मनैव | त्रिविधं धनं शुक्लशबलकृष्णरूपम् . . पुत्राणां पितृधने स्वत्वाद्विभागात्प्रागपि श्रौतस्मात- | तेत् पुनस्त्रिविधं ज्ञेयं शुक्लं शबलमेव च । कर्माधिकारं प्रतिपादयद्भिरस्माभिः प्रागेव प्रत्यासि । कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पुनः ।। तस्मात्पञ्चमहायज्ञादिधर्म एव धर्मशब्देनात्र ग्राह्यः । (१) तच्च धनमेकं शुक्लमुच्यते। द्वितीयं शबलं तृतीयं
- व्यप्र.४३७-४३८ कृष्णमित्येवं तावत्त्रिविधमिदम् । पुनश्च पृथगिति । ' (७) पितुर्मरणोत्तरं विभागो मुख्यः पक्षः। अविभागे एकैकं सप्तसप्तभेद भिन्नं भवतीति । अभा.४३ तु विकल्पः।
विता.२९९ (२) तत् पुनर्धनं त्रिविधं शुक्ल शबलं कृष्णमिति । . नारदः
तस्य त्रिविधस्यैकैकस्य प्रभेदः सप्तधा। नाभा.२।४० __ षड्विधोऽर्थागमः
यतपःकन्याशिष्ययाज्यान्वयागतम् ।। लब्धं दानक्रयप्राप्तं शौर्य वैवाहिकं तथा। धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः॥ बान्धवादप्रजाज्जातं षड्विधस्तु धनागमः ॥ (१) तत्र श्रुतागतं विद्वत्ताप्राप्तम् । शौर्यागतं पुरुष
लब्धं जन्मना लब्धं पैतृकादि । अथवा दर्शनेन कारप्राप्तम् । तपसागतं यमनियमकाम्याकाम्यकर्मयथोलब्धं निध्यादि ।
स्मृच.७० क्तविध्यनुष्ठानपात्रताप्राप्तम् । कन्यागतं कन्याविवाह. अर्थार्जनविधिः
निमित्तप्राप्तम् । तथा याज्यप्राप्तम् । तथान्वयागतं पूर्वधनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः। जकुलक्रमप्राप्तम् । एवं सप्तस्थानागतं धनं शुक्लमित्युवर्धनं रक्षणं भोग इति तस्य विधिः क्रमात् ॥ च्यते। उदयोऽप्यस्य तद्विध इति । विनियोगफलप्राप्ति+ मेधावदेव भावः, सरलत्वादुध्दृतम् ।
रपि तस्य श्रेयस्कारिणी शुद्धव द्रष्टव्या। अभा.४४ (१) स्मृच.७०,२१४; नृप्र.२८.
(१) नासं२०४०; नास्मृ.४१४४ पुनः (पृथक्); अभा. । (२) नास.२।३९; नास्मृ.४१४३ वर्धन रक्षण (रक्षणं ४३ नारमृवत्. (२) नासं.२०४१; नास्मृ.४।४५ मुदयोड़वर्धन); अभा.४३ नास्मृवत्. ........... | प्यस्य (मुद्योमस्तस्य); अभा.४३. - - - - - - -