________________
दायभाग:-दायभागपदार्थः
११२७
तथा कर्मप्रयोगः कर्मप्रचार आवर्जनः (१)। मेधा. (२) आपत्प्रकरणाज्जीवनहेतव इति च निर्देशात्तेषां
(२) सप्त धनागमा दायादयो धर्मादनपेतास्तत्र | मध्ये येन यस्यानापदि जीवनं निषिद्धं तेन तस्यापद्यदायोऽन्वयागतं धनम् । लाभो निध्यादेः प्रीतितो वा | भ्यनुज्ञायते। यथा ब्राह्मणस्य भृतकाध्यापकत्वेन तदने कुतश्चित् । क्रयः प्रसिद्धः । एते त्रयश्चतुर्णामपि वर्णानां नापद्यभ्यनुज्ञायते । एवं शिल्पादिष्वपि विज्ञेयम् । शिल्पं धाः। जयो युद्धन क्षत्रियस्य, धर्यो वृद्धयर्थ धन-गन्धयुक्त्यादिकर्मकरणं, भृतिः प्रेष्यत्वं, सेवा चित्तानुप्रयोगः, कर्मयोगश्च कृषिवाणिज्ये इत्येतौ वैश्यस्य वर्तनं, गोरक्षा पाशुपाल्यं, विपणिर्वणिज्या, कृषिः स्वयंधौं । सत्प्रतिग्रहो ब्राह्मणस्य धर्म्यः। इत्येवं च कृता, धृतिः संतोषः तस्मिन् हि सति स्वल्पकेनापि सति एषु धर्म्यत्ववचनादेतदभावेऽन्येष्वनापच्चोदितेषु जीव्यते, भैक्ष्यं स्वातकस्यापि, कुसीदं वृध्द्या धनप्रयोगः वृत्तिकर्मसु प्रवर्तितव्यं, तदभावे चापद्युदितेषु प्रकृतेष्वि- स्वयंकृतोऽपीत्येभिर्दशभिरापदि जीवनम् । +गोरा. त्येतदर्थमिहोच्यते।
+गोरा. (३) विद्यादयो दश जीवनहेतवः प्राणधारणहेतवः (३) धा धर्मादनपेताः । दायः पित्रादिधनस्य धर्माधर्मसाधारणाः। विद्या विद्यातिशयस्तेन प्रसादादिना विभागादिना लभ्यस्य प्राप्तिः । लाभो निध्यादेरकमा- धनलाभः। शिल्पं चित्रादिकौशलम् । भृतिः परप्रेषणं लाभः। क्रयो धनेन प्राक्स्थितेन भूम्यादेः परिग्रहः । जयो कृत्वा मासादिनियतभृतिः। सेवा चाटुकारेण नियतं युद्धोद्योगात्प्राप्तिः। प्रयोगः कलावाणिज्यादिना वर्धनम्। धनप्राप्तिः। गोरक्षं पशुपालनं कृत्वा यथोक्तपशुभागकर्मयोगः शिल्यादिकर्म कृत्वा भतिग्रहः । सत्प्रतिग्रहः ग्रहणम् । वाणिज्यं कृषिः कर्षणम् । धुतिः प्राप्तेनाल्पेनापि शुद्धाच्छुद्धस्य द्रव्यस्य तिलादिव्यतिरिक्तस्य प्रतिग्रहः। संतोषः । भैश्यं याञ्चालब्धम् । कुसीदं वृद्धया धान्याअत्राद्यास्त्रयः सर्वेषां वर्णानां ततः परे त्रयः क्षत्रविट- दिदानम् । सर्वमेतदापदि यथायोगं वर्णानां, तत्र विप्रस्य शूद्राणामेवं क्रमादन्त्यो विप्रस्यैवेति । *मवि. सेवा श्ववृत्तिरि'त्यादिना सेवा निन्दिता। मवि.
(४) अथ ब्राह्मणस्यानापद्विषयांस्तावदाह-सप्त (४) गिरिः पर्वतप्ररूढफलमूलविक्रयः। नन्द. वित्तागमा इति । धा धर्मयुक्ता अनापद्विषया (५) भृतिः भृतकाध्यापनम् ।
भाच. इत्यर्थः । दायः प्रसिद्धः। लाभो निध्यागमादिः । क्रयः स्थाणुच्छेदस्य केदारमाहः शल्यवतो मृगम्।। क्षेत्रादिक्रयः । जयो वादिषु प्रतिवादि निग्रहः । प्रयोगः ___ दायभागप्रतिज्ञा । व्याख्यासु दायभागपदार्थः । अध्यापनं कर्मयोगो याजनं सत्प्रतिग्रहो विशुद्धद्विजाति- ऐष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः । प्रतिग्रहः।
नन्द. आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ।। 'विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः। (१) पूर्वोत्तरप्रकरणयोः संबन्धश्लोकोऽयं, उक्तेषु धृतिर्भेक्ष्यं कुसीदं च दश जीवनहेतवः ॥ स्त्रीपुंसयोर्धर्मेषु अपत्योत्पत्तौ च दायधर्मस्य विभागस्या(१) सर्वपुरुषाणामापदि वृत्तिरियमनुज्ञायते । तत्र
वसरः।
मेधा. विद्या वेदविद्याव्यतिरेकेण वैद्यकतर्कभूतविषाशनविद्या सर्वेषां जीवनार्था न दुष्यति । शिल्पं व्याख्यातम् । भृतिः
+ ममु., मच. गोरावत् । प्रेष्यकत्वम् । सेवा परवृत्तानुवृत्तित्वम् । धृतिः संतोषः।
*व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्त्रीधुंधमें (पृ. १०७२) स्टान्तार्थ चैतत् । अतो यथाविहितवृत्त्यभावेनैते जीवनो.
द्रष्टव्यः। पायाः संकीर्यन्ते। पुरुषमात्रविषयत्वात्। मेधा. |
(१) मस्मृ.९।१०३दा.३;मवि.भाग (धर्मान् ) स्मृच. + ममु., मच. गोरावत् । * भाच. मविवत् । २५५ भाग (धर्म); विर.४५४; सवि.३४८ एष (एवं) वो
चातुर्वर्ण्यस्यानापदापवृत्युपायविचारोऽत्र न संगृहीतः, (यो) हितः (शितः) भार्ग (धर्म); व्यप्र.४११ स्मृचवत् सेतु. वर्णाश्रमधर्मकाण्डे संग्रहीष्यते।
४० हितः (शित:); समु.१२६ स्मृचवत् ; नन्द.स्मृचवत्; (३) मस्मृ.१०।११६ नन्द. धृतिः (गिरिः).. भाच. स्पचवत, म्य, का.१४१