________________
दायभागः —–— दायभागपदार्थः
जैनं, पित्रादिधने स्वामित्वापादकं पुत्रादिजन्मेति यावत् । तथा च पैतृकधनलाभहेतुत्वेनोक्तं गौतमेन 'उत्पत्त्यैवार्थ स्वामित्वात् लभत इत्याचार्याः' इति । उत्पस्यैव मातृगर्भशरीरोत्पत्त्यैवेत्यर्थः । क्रयः प्रसिद्धः । संविभागः पित्रादिधने विशेषनिष्ठस्वामित्व संपादको विभागः । परिग्रहः काननाधिगतजलतृणकाष्ठादेरन्येनास्वीकृतस्य स्वीकारः । अधिगमो निध्यादेरुपलब्धिः । एतेषु निमित्तेषु सत्सु पुत्रादिः क्रेता संविभक्ता परिग्रहीता अधिगन्ता च यथाक्रमेण पित्रादिधनस्य क्रीतस्य संविभक्तांशस्य परिगृहीतस्य अधिगतस्य च स्वामी भवति ।
११२३
(३) लब्धं प्रतिग्रहोपात्तं, तद्धर्मत्वात् । एतदुक्तं भवति — याजनाध्यापनोपात्तमपि द्रष्टव्यमिति । +मभा
(४) प्रकृतमुच्यते। ब्राह्मणस्याधिकं लब्धमिति । प्रतिग्रहलब्धं विप्रस्याधिकं फलजनकमिति केचित् । रिक्थाद्यपेक्षया विप्रस्यैवायमधिक उपायः । एवं क्षत्रियादेर्जयादिरिति तु युक्तम् । जयेऽपि जितस्य यत्र गृहक्षेत्रद्रव्यादौ स्वत्वमासीत् तत्रैव जेतुरप्युत्पद्यते जितस्य करग्राहितायां तु जेतुरपि सैव न स्वत्वम् । अत एव सार्वभौमेन संपूर्णा पृथ्वी माण्डलिकेन च मण्डलं न देयमित्युक्तं षष्ठे । संपूर्ण पृथिवीमण्डलस्य तत्तद्ग्रामक्षेत्रादौ स्वत्वं तु तत्तस्मृच. २५७-२५८ | द्रौमिकादीनामेव । राज्ञा तु करग्रहणमात्रम् । अत (६) रिक्थं दायः । एव इदानींतनपारिभाषिक क्षेत्रदानादौ न भूदान सिद्धिः । वर्णविशेषेणार्थागमविशेषः । स्वत्वोत्पत्तिनिमित्तम् । किं तु वृत्तिकल्पनमात्रमेव । भौमिकेभ्यः क्रीते तु ब्राह्मणस्याधिकं लब्धम् | क्षत्रियस्य विजितम् । गृहक्षेत्रादौ स्वत्वमप्यस्त्येव । तेन तत्र भूदानस्यापि निर्विष्टं वैश्यशूद्रयोः । फलं भवति ।
+ व्यप्र.४१५
(१) ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिकमसाधारणम् । 'क्षत्रियस्य विजितम्' इत्यात्राधिकमित्यनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धमसाधारणम् । 'निर्विष्टं वैश्यशूद्रयोः' इत्यात्राप्यधिकमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षा दिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल्लब्धं तदसाधा. रणम् । एवमनुलोमजानां प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वं हेतुषु यद्यदसाधारणमुक्तं 'सूतानामश्वसारथ्यम्' इत्यादि तत्तत्सर्वे निर्विष्टशब्देनोच्यते । सर्वस्यापि भृतिरूपत्वात् । 'निर्वेशो भृतिभोगयोः' इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदितव्यम् । मिता.२।११४ (२) निर्विष्टं कर्मणोपात्तम् । कृष्यादिना वैश्यस्य शुश्रूषादिना शूद्रस्य तदधिकमनयोः । Xगौमि.
+ शेषपदार्थ: स्मृचगतः ।
* स्मृच. मितागतम् । शेषं मितागतम् । (१) गौध.१०।३९-४१; मिता.२ । २४ विजि (विनिर्जि): २।११४; मभा गौमि. १०४०-४२१ स्मृच. २५६, २५८; पमा.४८०; सवि ४०२; व्यप्र. ४१५; व्यम. ३९; राकौ.४४२; बाल.२।१४३; समु. १२६; कुभ. ९०१ क्षत्रि बस्य विजितं (विजितं क्षत्रियस्य).
निर्विष्टं कुसीदकृषिवाणिज्यपशुपालनलब्धं सेवालब्धं च 'निर्देशो भृतिभोगयोः' इत्यभिधानात् । भृतिः सेवा । भोगः कुसीदादिः । तत्राद्यं वैश्यस्य द्वितीयं शूद्रस्य । अतो लोकसिद्धैव क्रयादीनां कारणता । एवं च स्वीयगवादिजातवत्सादौ स्वत्वव्यवहारः संगच्छते । उपायानां शास्त्रगम्यत्वे तु न स्यात् । स्वीयगवादिजननरूपोपायस्य शास्त्रेणाबोधनात् ।
ननु स्वीयगवादिजननेनेव स्वभार्यायामुत्पत्त्या कन्यापुत्रादावपि स्वत्वं स्यात् । इष्टापत्तौ विश्वजित सर्वस्वं ददातीति विहिते सर्वस्वदाने कन्यापुत्रादिदाना
त्या कन्यापुत्रादि न देयमिति पाठसिद्धान्तविरोध इति चेन्न । गवादाविव भार्यायां स्वत्वाभावेन तस्यामुत्पन्नेऽपत्येऽपि तदभावात् । लोके च स्वत्वास्पदी भूतोत्पत्तेरेव स्वत्वकारणत्वं क्लृप्तम् । भार्यायामपि प्रतिग्रहेण स्वत्वं स्यादेवेति चेन्न । क्षत्रियादीनां प्रतिग्रहाभावेन तद्भार्यासु स्वत्वाभावात्तदपत्येष्वपि तदभावः । तेन 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः' इति (यास्मृ. २।१३२) सजातीयस्यैव दत्तकस्य ग्राह्यत्वात् । क्षत्रियादीन्प्रति तावद्दत्तकप्रतिग्रहो गौण एव । न च विप्रान्प्रति स
+ शेषं मितागतम् ।