________________
११२१
व्यवहारकाण्डम्
विजितम्
(१) ब्राह्मणस्य प्रतिग्रहादय उपायाः, क्षत्रियस्य सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे विजितादयः, वैश्यस्य कृष्यादयः, शूद्रस्य शुश्रूषादयः
दधानाः। इत्यदृष्टार्था नियमाः। रिक्थादयस्तु सर्वसाधारणाःवयं च समिथेषु संग्रामेष्वर्योऽरेः शत्रोः संबन्धिनं स्वामीत्यायुक्ताः। तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः वाजमन्नं सनेम । त्वदनुग्रहात्संभजेमहि । तदनन्तरं
| प्रसिद्धः। संविभागः सप्रतिबन्धो दायः । परिग्रहोऽनन्यदवषु त्वत्प्रमुखावन्द्रादिषु श्रवस यशस तदथ भाग | पूर्वस्य जलतृणकाष्ठादेः स्वीकारः। अधिगमो निध्यादेः हविर्भागं दधानाः स्थापयन्तो भूयास्मेति शेषः। ऋसा. | प्राप्तिः। एतेषु निमित्तेषु सत्सु स्वामी भवति । धेन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः
+मिता.२।११४ समदो जयेम । धनुः शत्रोरपकामं कृणोति धन्वना (२) तत्संविभागस्य व्यवस्थितस्य स्वामिभावजनकसर्वाः प्रदिशो जयेम ॥
| त्वपरम् ।
अप.२।१२१ धन्वना चापेन गाः शत्रणां जयेम । वयं वशीकर- (३) रिक्थं पित्रादीनामभावे प्राप्तम् । यो मूल्येन वाम | धन्वनाजि संग्रामं च जयेम । धन्वना तीव्रा स्वीकारः । संविभागो भ्रात्रादीनां साधारणस्य परस्परउद्धताः समदोऽत्यन्तं मदवतीः शत्रुसेनाश्च जयेम । तथा विभागः। परिग्रहो वन्येष्वस्वामिकेषु वृक्षादिषु पूर्वच यास्कः। समदः समदो वात्तेः संमदो वा मदतेः । स्वीकारः । अधिगमः प्रनष्टस्याज्ञातस्वामिकस्य निध्यादेः (नि.९।१७) इति । धनुः शत्रोरपकामं कामस्यापायं स्वीकारः । एतेषु कारणेषु द्रव्यस्वीकर्ता स्वामी भवति । कृणोति । करोतु । किं च धन्वना वयं सर्वाः प्रदिशः तेन प्रनष्टेऽधिगते राज्ञोऽधिगन्तुश्च स्वाम्यमुपपन्नमिति सर्वासु दिक्षु वर्तमानान् शत्रून् जयेम । प्रदिक्शब्दो प्रकरणसंगतिः । क्षेत्रेषूत्पन्नानि सस्यादीनि क्षेत्रवदेव क्षेत्रलक्षणया तत्स्थेषु पुरुषेषु वर्तते मञ्चाः क्रोशन्तीतिवत् । वतः स्वानि । एतेनाऽऽकरेषूत्पन्नं लवणादि व्याख्यातम् । धन्वशब्दस्य जयतेश्वावृत्तिरादरार्था । ऋसा. एतानि सर्ववर्णसाधारणानि स्वाम्यकारणानि । गौमि. राजा संग्राम जित्वोदाजमुदजयते।
(४) एतेषु कारणेषु प्रतिपादितेषु ज्ञायमानेषु स राज्ञः प्रजायाश्च संभूय भूमिस्वाम्यं नैकस्य पुरुषस्य कस्यचित् स्वामी भवेदिति । 'रिक्थं पितुः सकाशात्प्राप्तं, क्रयो
अदाद्यमोऽवसानं पृथिव्या इति । यमो ह वा मूल्येन विक्रीतं (2), संविभाग उत्सन्न(?) यदायादि अस्या अवसानस्येष्टे स एवात्माऽअस्यामवसानं | स्वरूपेण प्राप्तं । परिग्रहः स्त्रीधनम् । अनन्यपूर्वस्य ददाति । अक्रन्निमं पितरो लोकमस्माऽइति । क्षत्रं स्वीकरणं, यथा नद्यादिषु वृक्षादिरित्येके । तत्राधिगमेन वै यमो विशः पितरो यस्माऽउ वै क्षत्रियो विशा पुनरुक्तमस्ति उत नास्तीति विचारणीयम् । अधिगमः संविदानोऽस्यामवसानं ददाति तत्सुदत्तं तथो आकरादिभ्यो लब्धं रत्नादि । एतानि तावत्सर्ववर्णानां हास्मै क्षत्रं यमो विशा पितृभिः संविदानोऽस्याम- साधारणानि ।
मभा. वसानं ददाति।
(५) अनिदंप्रथमलोकधीगोचरतया व्यवस्थिताजगौतमः
नानां स्वग्रन्थे निबन्धनार्था स्मृतिः । 'स्वामी'त्याअर्थागमः सर्ववर्णसाधारण: । स्वत्वोसत्तिनिमित्तम् । दिका गौतमादिप्रणीता धर्मस्मृतिः साधुशब्दनिबन्धस्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । नार्थव्याकरणस्मृतिवत् कृतेत्यर्थः । ऋक्थं ऋक्था(१) ऋसं.१७३।५; मैसं.४।१४।१५.
___ + पमा. मितागतम् । सवि. मितागतं स्मृचगतं च । (२) सं.६।७५।२, शुमा.२९।३९; तैसं.४।६।६।१ | अप.२।१२१ मभा. गौमि.१०।३९, स्मृच.२५८; पमा. मैसं.३।१६।३; कासं.६।१; नि.९।१७.
४८०,४८२;सुबो.२।२२, दवि.२९० (सं०); सवि.२४३, (३) मैसं.१।१०।१६. (४) शबा.७।१।१।३,४. ४०२, व्यप्र.४१५, व्यउ.१४२, व्यम.३९, विता.१४४% (५) गोध.१०॥३८, मिता.२।२४,२।११४, २।१६६, राको.४४२ बाल.२।१४३ समु.१२६, कृभ.९०१.