________________
दायभागः-दायभागपदार्थः
११२१ कित्सको रुतं रोगमिच्छति। ब्रह्मा ब्राह्मणः सुन्वन्तं सोमा- इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न भिषवं कुर्वन्तं यजमानमिच्छति । तथाहं त्वत्परिस्रवण- सुतेकरासः । त एते वाचमभिपद्य पापया मिच्छामि। तस्माद्धे इन्दो सोमेन्द्रायेन्द्राथै परि स्रव ।। सिरीस्तन्त्रं तन्वते अप्रजज्ञयः॥ परितः क्षर।
ऋसा. - अनया वेदार्थानभिज्ञा निन्द्यन्ते। इमे येऽविद्वांसोऽ. जरतीभिरोषधीभिः पर्णेभिः शकुनानाम । गाचीनमधोभाविन्यस्मॅिल्लोके ब्राह्मणैः सह न चरन्ति कार्मारो अश्मभिर्युभिर्हिरण्यवन्तमिच्छतीन्द्राये- परः परस्ताद्देवैः सह न चरन्ति ते ब्राह्मणासो ब्राह्मणा
न्दो परि स्रव ॥ वेदार्थतत्परा न भवन्ति । तथा सुतेकरासः। सोमं : जरतीभिर्जीर्णाभिरोषधीभिरिषवः क्रियन्ते तथा शकु- सुतमभिषुतं कुर्वन्तीति सुतेकरा ऋत्विजः। तेऽपि न नानां पर्णेभिरिपूणां पक्षभूतैः पर्णैश्च क्रियन्ते तथा द्युभि- भवन्ति । अप्रजज्ञयः । अविद्वांसस्त एते मनुष्या वाचं दर्दीप्ताभिरिपूणां तेजनार्थाभिरश्मभिः शिलाभिश्च क्रियन्ते। लौकिकीमभिपद्य प्राप्य तया पापया पापकारिण्या एतैः कार्मारोऽयस्कारो हिरण्यवन्तमाढथं पुरुषमिच्छति । वाचा युक्तास्ते सिरीः। सीरिणो भूत्वा तन्त्रं कृषिलक्षणं तथाहं त्वत्परिस्रवणमिच्छामि। तस्मादिन्दो इन्द्राय परि तन्वते । विस्तारयन्ति । कुर्वन्तीत्यर्थः। ऋसा. स्रव ।
ऋसा.
प्रतिग्रहः कारुरहं ततो भिषगुपलप्रक्षिणी नना।
शेतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयनानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो तान्त्सद्य आदम् । शतं कक्षीवाँ असुरस्य गोनां
परि स्त्रव॥ दिवि श्रवोऽजरमा ततान ॥ - ऋषिः प्रवृत्तसोमयागः सन् दशापवित्रात्सोमे क्षरति नाधमानस्य स्वीकर्तव्यमित्युच्चैर्याचमानस्यासुरस्य प्रतिबन्धकपापापनुत्तये पुरश्चरितानुकीर्तनपुरःसरमध्ये- धनानां निरसितुर्दानशीलस्य राज्ञः स्वतेजसा दीप्य. षणां चकार । तावदहं कारुः स्तोमानां कर्ताऽस्मि । तत मानस्य स्वनयस्य निष्कानाभरणविशेषान् इयत्ताविशेषइति संताननाम । तन्यतेऽस्मादिति ततः पिता । तन्यते- विशिष्टानि वा सुवर्णानि शतसंख्याकानि । शतं ऽसाविति वा ततः पुत्रः । भिषग्भेषजकृत् । यज्ञस्य ब्रह्मे- सहस्रमित्यपरिमितवचनः। अपरिमितान् सद्यः प्रार्थनात्यर्थः । सर्व त्रय्या विद्यया भिषज्यतीति श्रुतेः । तथो- नन्तरमेव कक्षीवानहमादम् । आत्तवानस्मि। स्वीकृतपलप्रक्षिणी । उपलेषु वालुकासु प्रक्षिणोति यवान्दिनस्ति वानस्मीत्यर्थः। तथा प्रयतान् शुद्धान् लक्षणोपेतानभृज्जतीति । यद्वा । दृषदादिषूपलेषु भृष्टान्यवान्हिनस्ति श्वानध्वगमनसमर्थान् । हयानादम् । आत्तवान् । ऋसा. चूर्णयतीति । अथवा धानासक्तुकरम्भादीनां कारिका
परिग्रहः वा । असौ नना माता दुहिता वा । नमनक्रियायोग्य- | दिवस्पुत्रा अंगिरसो भवेमाद्रिं रुजेम धनिनं त्वात् । माता खल्वपत्त्यं प्रति स्तनपानादिना नमनशीला
शुचन्तः। भवति। दुहिता वा शुश्रूषार्थम् । एवं सर्वेषां परिचरणेन दिवो द्योतमानस्यादित्यस्य पुत्रा वयमंगिरसो भवेम। नानाधियो नानाकमाणो वसूयवो धनकामा वयमनु भूतिमन्तः स्याम । शुचन्तो दीप्यमाना वयं धनिनमुदकतस्थिम । लोकमन्वास्थिताः स्मः। तत्र दृष्टान्तः। गा इव। वन्तमद्रिं मेघ रुजेम । वर्षार्थ भिन्द्याम । यद्वा । धनिनं गावो यथा गोष्ठमनुतिष्ठन्ति स्वपयःप्रदानेन परिचरन्ति पणिनामकासुरापहृतगोधनयुक्तमद्रिं पर्वतं रुजेम । वा एवं वयमपि परिचरामः । एतज्ज्ञात्वा हे इन्दो सोम
. . ऋसा. इन्द्राय परि स्रव । दशापवित्रात्क्षर। ऋसा.
(१) सं.१०/७१।९; बौध.२।६।११।३२. (१) सं.९।११२।२.
(२) ऋसं.१।१२६।२. ... (२) सं.९।११२।३.
(३) ऋसं.४।२।१५.