________________
१११८
स्मृत्यन्तरम् विवाहे गोत्रसपिण्ड्यविचारः
अन्यगोत्राय यो दत्तः स एव जनकस्य तु । गोत्रेण विवहेत्कन्यां तत्पुत्रादेर्न दोषभाक् ॥ दातृगोत्रसमुद्भूतां दत्तगोत्रसमुद्भवः । उद्वहेत्पञ्चमीं षष्ठीमित्युवाच बृहस्पतिः ॥ स्त्रीरक्षा जायायां रक्षमाणायामात्मा भवति रक्षितः ।। पति: सुतः पिता भ्राता पितृव्यो मातुलस्तथा । मातामहस्तथा स्त्रीणां सप्तैते प्रभवः स्मृताः ॥ यथेष्टं प्रभवः प्रोक्ताः स्त्रीणां बन्धुकुले सति । स्त्रीवन्मूर्खजडोन्मत्तबालवृद्धादिषु स्मृताः ॥
व्यवहारकाण्डम्
पत्नी न क्रेतव्या
क्रयक्रीता तु या नारी न सा पत्नी विधीयते । नसा दैवेन सा पित्र्ये दासीं तां कवयो विदुः ॥
पत्नीत्वाभावे केवलं दृष्टोपकारकत्वमेव नादृष्टोपकारकत्वं स्त्रिया इति दर्शयितुं दासीं विदुरित्युक्तम् । स्मृच. २९०
स्त्रीप्रशंसा
गृहं गृहमित्याहुः गृहिणी गृहमुच्यते । तया हि सहितः सर्वान् पुरुषार्थान् समश्रुते ||
अधिवेदनविचारः
र्दुष्टां जायां परिभाष्याधिवेदयेत् । प्रोषितभर्तृका विधिः
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च । राजयक्ष्मामयावी च न न्याय्यः स्यात्प्रतीक्षितुम् ।। विधवाधर्माः
गन्धद्रव्यस्य संयोगो नैव कार्यस्तया पुनः । तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ॥ अनिर्दिष्टकर्तृकवचनानि
स्त्रीणां एकानेकपतिवरणविचारः । नियोगविधिः । धर्म एकः पतिः स्त्रीणां पूर्वमेव तु कल्पितः । बहुपत्नीकृतः पुंसो धर्मश्च बहुभिः कृतः ॥
(१) समु. ११८. (३) समु.१२०. (५) विभ.९. (७) मभा. १८ १९
(२) नृप्र. ३३.
(४) स्मृच. २९०; दमी. ७१. (६) विश्व. १।७३.
स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः पुरा । सहधर्मचरी भर्तुरेका चैकस्य चोच्यते ॥ एको भर्ता हि नारीणां कौमार इति लौकिकः । आपत्सु च नियोगेन संतानार्थे परः स्मृतः ॥ गच्छेत या तृतीयं तु यास्यानि ( तु तस्या नि ) ष्कृतिरुच्यते । चतुर्थे पतिता धर्मात् पञ्चमे वर्धकी भवेत् ॥ ऐवं गते धर्मपथे न वृणेद्बहुसंस्कृताम् । अलोकाचरितादस्मात्कथं मुच्येद्धि संकरात् ॥ ईश्वर उवाच -
अनावृताः पुरा नार्यो मासाच्छ्रुध्यन्ति चार्तवे । सकृदुक्तं तु या नैव नाधर्मस्ते भविष्यति ।।
गुस्तथा च देवर्षे ये चान्ये कुत्सिता नराः । . स्त्रीणामगम्यो लोकों हि नास्ति कश्चिन्महामुने || मत्स्यपुराणम् स्त्रीरक्षा
तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः । तासां राज्ञा प्रसादेन धार्यतेऽपि वशे स्त्रियम् ? | ब्रह्मपुराणम्
विधवाधर्माः । स्त्रीपुनर्विवाहनियोगान्वारोहणविचारः । मृते भर्तरि या नारी त्यक्तवत्यथ तं स्वयम् । सवर्णाज्जनयेद्गर्भ भर्तुः पौनर्भवं सुतम् ॥ यदि सा बालविधवा बलात्त्यक्ताऽथवा क्वचित् । तदा भूयस्तु संस्कार्या गृहीता येनकेनचित् ॥ त्यक्ता भर्तृगृहं गच्छेद्यदि दोषं विना पुनः । भत्री सा संस्कर्तव्या च प्रायश्चित्तादिभिः क्रमात् ॥
स्त्रीणां पुनर्विवाहस्तु देवरात्पुत्रसंततिः । स्वातन्त्र्यं च कलियुगे कर्तव्यं न कदाचन ॥ यतः पातकिनो लोके नराः सन्ति कलौ युगे ॥ मृते भर्तरि सत्स्त्रीणां न चान्या विद्यते गतिः । नान्यद्भर्तृवियोगाग्निदाहस्य शमनं भवेत् ॥
(१) सवि. ३४३. (२) विभ. ७. (३) विभ. २७.
(४) अप. १।६९.
(५) अप. १।८७; व्यक. १३७; विर. ४४२; विभ. २६ (८) विभ. २७. (९) सवि. ३४२. नान्यद्भर्तृ ( नास्या भर्तृ).