SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुधर्माः १११७ ऋष्यशृङ्गः दरिद्रं व्याधितं मूर्ख भर्तारं या न मन्यते । स्त्रीधाः सा मृता जायते व्याली वैधव्यं च पुनः पुनः॥ गृहमेधा भवेन्नित्यं भूषणानि च पूजयेत् । नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ॥ नित्यं स्नानकृतां वेणीमर्चयेत्पुष्पमालया ॥ पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ पूर्वमेव रहो गच्छेद्यावन्नान्यः प्रबुध्यते । वाग्दानानन्तरं पाणिग्रहणात् प्राक् पतौ संभावितोदेवताराधनं कुर्याधूपपुष्पाक्षतादिभिः ।। पत्तिकपतित्वे पूर्वस्मिन् वरे नष्टे सति लक्षणया दूर (१) गृहमेधी गृहदेवः । पूजा जपः । स्नानकृता देशगमनेनापरिज्ञातवृत्तान्ते सतीत्यर्थः । एवं दुष्टे पूर्ववरे स्नानेन संस्कृता । रहो गच्छेद्रहसि सकाशाद्गच्छेत् । । वाग्दत्ताऽपि वरान्तराय देयेत्यपि सिद्धम् । बाल.२।१२७ स्मृच.२५१ विधवाधर्माः । अन्वारोहणविचारः । (२) गृहमेधा गृहकृत्यपरा । भूषणानि पूजयेत् मार्ज मृते भर्तरि या नारी ब्रह्मचर्ये व्यवस्थिता । नादिभिः संस्कुर्यात् । नित्यस्नानकृतां नित्यस्नानानन्तर. सा मृता लभते स्वर्ग यथा ते ब्रह्मचारिणः ।। कृताम् । विर.४३० तिस्रः कोट्यर्धकोटी च यानि रोमाणि मानवे । (३) अन्यः पर्तिरित्यर्थः । देवताराधनं द्वारदेवता- तावत्कालं वसेत्स्वर्ग भर्तारं याऽनुगच्छति ॥ राधनम्। रत्न.१३५ व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् । सुमन्तुः . एवमुद्धृत्य भर्तारं तेनैव सह मोदते ॥ स्त्रीत्यागविचारः बीजिक्षेत्रिणोरपत्यस्वाम्यविचार:: कन्या कुत्सिताऽन्यजातिकर्मशीला व्याध्युप ओघवाताहृतं बीजं यथा क्षेत्रे प्ररोहति । हता परिणीता यद्यक्षतयोनिस्स्यात्परित्यक्तव्या। क्षेत्री तल्लभते बीजं न बीजी भागमर्हति ।। प्रचेताः विधवाधर्माः अन्वारोहणविचारः ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् । अनुवर्तेत जीवन्तं न तु यायान्मृतं पतिम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ ान्मरणादात्मघातिनी ।। व्याघ्रपात् पराशरः स्त्रीत्यागपतित्यागस्त्रीपुनर्विवाहविचारः अन्वारोहणविचारः अदुष्टापतितां भार्या यौवने यः परित्यजेत् । ने म्रियेत समं भ; ब्राह्मणी शोकमोहिता । सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः॥ प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी ।। प्रव्रज्या मैथुनादिभोगत्यागः । अप.१४८७ (१) व्यक.१३३ नित्यं स्ना (नित्यस्ना) पुष्पमालया (पुण्यवाससा); स्मृच.२५१ धा (धी); विर.४२९ नित्यं स्ना गार्ग्यः (नित्यस्ना); रत्न.१३५ स्मृचवत् ; विता.८२५ स्मृचवत् ; स्त्रीत्यागविचारः विभ.१८ धा (धी) स्नान (स्नात्वा); समु.१२४ स्मृ ववत्. पंतिताः स्त्रियस्त्याज्याः भर्तृवधप्रतिज्ञायां च । (२) ब्यक.१३३ पुष्पाक्षतादिभिः (पुष्पबलिं हरेत्); स्मृच, २५१ न्यः (यः); विर.४३० रहो (बहिः) पुष्पाक्षतादिभिः (१) पस्मृ.४।२६; बाल.२।१२७. (पुष्पबलिं हरेत् ); रत्न.१३५, विता.८२५ धूपपुष्पा (पुष्प- (२) पस्मृ.४।२७-२९. (३) पस्मृ.४।१७. धूपा); विभ.१८; समु.१२४ स्मृचवत्. . (४) मिता.११८६ (3) जीवेद्भर्तृहितं (जीवन्ती तद्धितं) (३) अप.१६६६. (४) विभ.२७. उत्त.; अप.१४८७. (५) पस्मृ.४।१५,१६. .. (५) अपः१।८७. (६) विश्व.१।७२, . . विराट
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy