SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ १११६ व्यवहारकाण्डम् व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।। तासां प्रभावस्तमिते गते के तद्वद्भर्तारमादाय तेनैव सह मोदते ॥ नाग्निप्रवेशादपरोऽस्ति धर्मः ॥ मातृकं पैतृकं चैव यत्र कन्या प्रदीयते । (१) अस्तमिते प्रभौ भतरि, कं गते स्वर्ग गते मते पुनाति त्रिकुलं नारी भर्तारं याऽनुगच्छति ॥ भर्तरि । अप.११८७ तत्र सा भर्तृपरमा परा परमलालसा । (२) सद्वृत्तभावार्पितभर्तृकाणां, वृत्तमाचारः, भावोक्रीडते पतिना साध यावदिन्द्राश्चतुर्दश ॥ ऽभिप्रायः, तौ शोभनार्पितौ याभिस्तास्तथा। वियोगक्षतब्रह्महा वा कृतघ्नो वा मित्रन्नो वाऽपि मानवः। कातरणां वियोग एव क्षतं प्ररोही व्रणः तेन कातराणाम् । तं वै पुनाति सा नारी इत्याङ्गिरसभाषितम् ॥ व्यक.१३७ साध्वीनामेव नारीणामग्निप्रपतनाहते ।। या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् । । नान्यो धर्मोऽस्ति विज्ञेयो मृते भर्तरि कहिचित्॥ सा स्वर्गमात्मघातेन आत्मानं न पतिं नयेत् ।। यावन्नाग्नौ दहेदेहं मृते पत्यौ पतिव्रता । शातातपः तावन्न मुच्यते नारी स्त्रीशरीरात्कथंचन ॥ स्त्रीपुनर्विवाहविचार: __ सद्वृत्तभावार्पितभर्तृकाणां उद्वाहिता तु या कन्या संप्राप्ता न च मैथुनम् । स्त्रीणां वियोगक्षतकातराणाम् । भर्तारं पुनरभ्येति यथा कन्या तथैव सा ॥ (१) मिता.१८६ व्यालं...... बलात् (सर्प बलादुद्धरते । स च यद्यन्यजातीयः पतितः क्लीब एव वा। बिलात् ) उत्तरार्धे (तद्वदुध्दृत्य सा नारी सह तेनैव मोदते ) विकर्मस्थः सगोत्रो वा दीर्घतीत्रामयोऽपि वा । शङ्खाङ्गिरसौ; व्यक.१३७ मोदते (गच्छति); विर.४४०; क्षीबोऽन्यो यदि वा भर्ता विसृष्टः पुंस्त्वकारणैः । सेतु.२८७ बिला (बला) बलात् (बिलात्) नारदः, विभ.२४. ऊढाऽपि देया साऽन्यस्मै सप्रावरणभूषणा ।। (२) मिता.१४८६, चैव (चापि) कन्या (चैव) पुना... नारी (कुलत्रयं पुनात्येषा) हारीतः; अप.१।८७ पुना...नारी (कुलत्रयं कन्यां चेद्दर्शयित्वाऽन्यामन्या वोढ़े प्रदीयते । पुनात्येषा) क्रमेण हारीतः; व्यक.१३७; विर.४४०; विभ. स उभे एकशुल्केन वहेदित्यब्रवीन्मनुः ।। २४ चैव (चापि). गृहयित्वात्मनो दोषान् विन्दते कन्यकां यदि । (३) मिता.११८६ परा...लसा (स्तूयमानाप्सरोगणैः) वरस्य दत्तनाशः स्यात् कन्या चापि निवर्तते ॥ शङ्खाङ्गिरसौ; व्यक.१३७, विर.४४०, सेतु.२८७ उत्त. वृद्धमनुः विभ.२५. नियोगविचारः . (४) मिता.१८६ (ब्रह्मनो वाऽथ मित्रघ्नः कृतघ्नो वा वायुप्रोक्तां तथा गाथां पठन्त्यत्र मनीषिणः । भवेत्पतिः। पुना अविधवा नारी तमादाय मृता तु या।।) शङ्खा विप्राणां न नियोगोऽस्ति प्रेते पत्यौ न वेदनम् ॥ ङ्गिरसौ; व्यक.१३७ हा (नो) मानवः (यो नरः); विर. अकार्यमेतद्विप्राणां विधवा यन्नियुज्यते । ४४०-४४१; सेतु.२८७ हा (घ्नो); विभ.२५ सेतुवत्. उह्यते वा मृते पत्त्यौ देवरेण विशेषतः ।। (५) अप.१९८७ साध्वीना (सर्वासा) ऽस्ति (हि); व्यक. १३७ ऽस्ति (त्र); विर.४४१ अग्नि (नाग्नि) नान्यो (अन्यो); __ शूद्राणामेव धर्मोऽयं पत्यौ प्रेतेऽन्यसंश्रयः । सेतु.२८७ प्रप (संप); विभ.२५; समु.१२५ ऽस्ति (हि). लोभान्मूढेरविद्वद्भिः क्षत्रियैरपि चर्यते ।। (६) मिता.१८६ पुर्वाधं (यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् ) शङ्खाङ्गिरसौ; अप.१८७; व्यक.१३७, * विर. व्यकवत् । विर.४४१; सेतु.२८७ विभ.२५; समु.१२५ देहं (दग) । (१) मिता.११८६ आत्मानं (नात्मानं); अप.११८७; नारी (सा तु). समु.१२५ स्त्री (वै) आत्मानं ... येत् (स्वपतिं न नयेदपि). (७) अप.१८७ र्पित (श्रित) धर्मः (मार्गः); व्यक.१३७ (२) समु.११९. धर्मः (मार्गः); विर.४४१. ! (३) विश्व.११६९.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy