________________
स्त्रीपुंधर्माः
१११५
स एव-एमिरिति । एभिरेवेत्येवकारोऽत्रायोगव्यवच्छे
स्त्रीरक्षा. दार्थो न पुनरन्ययोगव्यवच्छेदार्थो गुणान्तरयोगस्या- | तस्माद्रक्षेत् भार्या सर्वतः । मा स्म संकरो भवपीष्टत्वात् ।
। स्मृच.२४८ त्वित्याह । अप्रमत्तो रक्ष तन्तुमेनं मा वः क्षेत्रे प्रहृष्टमानसा नित्यं स्थानमानविचक्षणा। परवीजान्यवाप्सुः। भार्या रक्षत कौमारी बिभ्यन्तः भर्तुः प्रीतिकरी या तु सा भार्या इतरा जरा॥ पररेतसः। • इतरा गुणरहिता। जरा क्लेशकारिणीत्यर्थः । पल्या.
स्त्रीधर्माः दावेव पल्यादिशब्दप्रयोगविनीतत्वादिगुणान्वितायामेव | 'त्रियो गृहदेवतास्तासां न शौचं न व्रतं नोपसमग्रमपि पल्यादिनिर्वत्यै कार्य भवति । नान्यस्या
वासः। पतिशुश्रषयैव स्त्रियो गच्छन्ति परमां मिति प्रशंसार्थः। यथा 'पशवो गो अश्वा' इत्यादि- | गतिम् । . श्रुतौ गोऽश्वपशुष्वेव पशुशब्दप्रयोगो गोऽश्वेष्वेव समग्रं
ब्राह्मण्या अन्वारोहणनिषेधः पशुनिर्वयं कार्यम् । न पुनरजादिष्विति, प्रशंसार्थस्त
मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । द्वदत्रापि इति सर्वमनवद्यम् ।
स्मृच.२४८
इतरेषां तु वर्णानां स्त्रीधर्मोऽयं परः स्मृतः ॥ शिष्टभार्या शुचिता मित्रदासः समाः स्मृताः। उपकारं यथा भतुर्जीवन्ती न तथा मृता। यस्यैतानि विनीतानि तस्य लोकेऽपि गौरवम् ।। करोति ब्राह्मणी श्रयो भतुः शाकव
करोति ब्राह्मणी श्रेयो भर्तुः शोकवती सती ॥ मित्रदासः अनुकूलदासः। स्मृच.२४८
अङ्गिराः अनुकूलकलत्रस्य स्वर्गस्तेन न संशयः ।
अन्वारोहणविचारः प्रतिकूलकलत्रस्य नरको नात्र संशयः ।। मृते भर्तरि या नारी समारोहेडुताशनम् । देःखासिका कलिर्भेदश्छिद्रं पीडा परस्परम् ।
साऽरुन्धतीसमाचारा स्वर्गलोके महीयते ॥ प्रतिकूलकलत्रस्य द्विदारस्य न संशयः॥
तदेतद्धर्मान्तरमपि ब्रह्मचर्यधर्माज्जघन्यम् । निकृष्टदुःखासिका दुःखेन वसनम् । कलिः कलहः । भेदो फलत्वात् ।
स्मच.२५४ विमतिः ! छिद्रपीडा छिद्रान्वेषण निबन्धनपीडा । परस्परं
'तिस्रः कोटयोऽर्धकोटीच यानि लोमानि मानवे। कलत्रयोमिथः इत्यर्थः। कथं तर्हि प्रतिकूल द्विकलत्रस्य तावन्त्यब्दानि सा स्वर्गे भर्तारं याऽनुगच्छति ॥ कलहादिजन्यदुःखविशेषकथनं, उच्यते । मिथः कल- (१) व्यक.१२९; विर.४११ (तस्माद्रक्षेत् भार्या मा स्म त्रयोरुत्पन्नः कलहादिः तद्भर्तृपर्यन्ततामायातीत्यभिसंधा- | वर्णसंकराभिभवोऽस्त्वित्याह । अप्रमत्तो रक्ष तन्तुमेनं न वादधे योक्तं प्रतिकूलकलत्रस्य द्विदारस्येति । स्मच.२४९ ।
क्षेत्रे परबीजानवाप्सुः भार्या रक्षन्ति कौमारी परचेतसः); विभ. पैठीनसिः
३ संकरो (वर्णसंकरो). विवाहे सापिण्ड्यविचारः
(२) व्यक.१३५, स्मृच.२५२, समु.१२४. मातृतस्तृतीयां पितृतः पञ्चमीम् ।
(३) मित्ता.१८६(= ) उत्तरार्धे (इतरेषु तु वर्णेषु तपः
परममुच्यते); अप.११८७. (१) व्यक.१३२; स्मृच.२४८ प्रहृष्ट (अदुष्ट) करी (करा); (४) अप.१।८७. विर.४२२, विभ.१३; समु.१२३ इतरा (हीतरा) शेष (५) मिता.१।८६ शङ्खाङ्गिरसौ; ब्यक.१३७ स्वर्ग (स्वर्ग); स्मृचवत्.
स्मृच.२५४ ; विर.४४०; सेतु.२८७ नारदः; विभ.२४; (२) स्मृच.२४८; सभ.१२३ शिष्ट (शिष्टा) ऽपि (ऽति). समु.१२५. (३) स्मृच.२४९; समु.१२३.
(६) मिता.११८६ मानवे (मानुषे) तावन्त्यब्दानि सा (४) व्यक.१३२; स्मृच.२४९ श्छिद्रं (श्छिद्र); विर. (तावत्कालं वसेत् ) शङ्खाङ्गिरसौ; व्यक.१३७ तिस्रः (त्रिंशत्) ४२२ भेद (र्दोष); विभ.१३ भेंद (द्देष); समु.१२३ स्मृचवत् . वन्त्यब्दानि (ववर्षाणि); विर.४४०; सेतु.२८७ लोमानि (५) समु.११८.
(रोमाणि) नारदः, विभ.२४.