________________
१११४
व्यवहारकाण्डम् सीमन्तोन्नयनादीनि सर्वकार्याणि कारयेत्।। (२) स्वकाम्ये स्वेच्छायाम् । अपथ्या अत्यन्ताहिभ्रातुः संतानमिच्छद्भिः पितॄणामौर्ध्वदेहिकम् ॥ तहेतुः ।
... विर.४१४ .. ..... दक्षः
(३) सुहिता तृप्ता कृता इत्यन्वयः। रत्न.१३४ ..... .. स्त्रीरक्षा
. अधिवेदनविचारः जलौकावत् स्त्रियः सर्वा भूषणाच्छादनाशनैः ।
प्रथमा धर्मपत्नी तु द्वितीया रतिवर्धिनी। सुहिताऽपि कृता नित्यं पुरुषं ह्यपकर्षति ॥
दृष्टमेव फलं तत्र नादृष्टमुपपद्यते ॥ जलौका रक्तमादत्ते केवलं सा तपस्विनी ।
धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् । इतरा तु धनं चित्तं मांसं वीर्य बलं सुखम् ॥
दोषे सति न दोषः स्यादन्या कार्या गुणान्विता॥ साशङ्का बालभावे तु यौवनेऽभिमुखी भवेत् ।
.. दम्पत्योधर्माः द्विदारदोषश्च तृणवन्मन्यते नारी वृद्धभावे स्वकं पतिम् ॥
स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम् । स्वकाम्ये वर्तमाना सा स्नेहान्न च निवारिता।
रक्तमेकं विरक्तं वा ततः कष्टतरं नु किम् ।। अपथ्या तु भवेत्पश्चाद्यथा व्याधिरुपेक्षितः ।।
दम्पत्योः परस्परमनुराग इत्येतत्स्वर्गेऽपि दुर्लभम् । (१) भूषणादिभिः सुभृता कृताऽपि स्त्री पुरुषं नित्य
तथा तयोरेकतरस्वरूपमनुरक्तं विरक्तं वा स्यात् ततः मपकर्षति । सततमवज्ञापात्रं करोतीत्यर्थः । 'धन' इत्यादौ
कष्टतरं किं नु ? न किमपि । तदेव परमं कष्टतरमित्यर्थः। प्रतिपदं 'आदत्त' इत्यनुपज्यते । एवं द्रोहभावमतिशयेन
तेन मिथोऽनुरागो यथा भवति तथा स्त्रीपुंसौ यतेयातामिति शेषः ।
स्मृच.२४८ वदतो दक्षस्यायमभिप्रायः । भार्यायां बहुधा बहुविध
ग्रहाश्रमात्परं नास्ति यदि भार्या वशानुगा। दौष्टयदर्शनेऽपि जातिस्वभाव निबन्धने किमत्र चित्रमिति उद्वेगमुत्सृज्य पालने यत्नानुवृत्तिः कार्येति भार्याया
तया धर्मार्थकामात्मत्रिवर्गफलमश्नुते ।। भरणेऽपि पुरुषेण यौवने यतितव्यम् ।
तया वशवर्तिन्या धर्मार्थकामात्मकं त्रिवर्गाख्यफलस्मृच.२४०
मनते । गृहीत्यर्थः । वशानुगेति गुणान्तराणामुप(१) व्यक.१३८ कार्या (कर्मा); विर.४४६; विभ.२९
लक्षणार्थम् । .
स्मृच.२४८ म्यकवत्.
गृहवासः सुखार्थो हि पत्नीमूलं च तत्सुखम् । (२) व्यक.१२९ सुहिता (समता); स्मृच.२४० जलो (जल) सुहिता (सुभृता); घिर.४१३ कावत् (केव) उत्तरार्धे
सा पत्नी या विनीता तु चित्तज्ञा वशवर्तिनी॥ (संभताश्चादृता नित्यमाकर्षन्ति हितं नरम् ); रत्न.१३३; व्यप्र.
अनुकूला त्ववाग्दुष्टा दक्षा साध्वी प्रजावती। ४.६ व्यउ.१४०; विभ.६ जलौकावत् (जलूकेव) सुहिता
एभिरेव गुणैयुक्ता श्रीरेव स्त्री न संशयः ॥ (स्वभूता); समु.१२० स्मृचवत्.
पत्नी यशाधिकारसंपयुक्ता भार्या तद्विकला तु ख्यैव, न (३) व्यक.१२९ चित्तं (वित्त); स्मृच.२४० जलौ (जलू); पत्नी, साऽपि भार्या प्रागुक्तविनीतत्वादिगुणान्वितेत्याह विर.४१३ व्यकवत् ; रत्न.१३३; व्यप्र.४०६; व्यउ.१४० व्यकवत् ; विभ.६ स्मृचवत् ; समु.१२० स्मृचवत्.
(१) अप.११७३ तु (स्यात् ); व्यक.१३१, विर.४२०, (४) व्यक:१२९: स्मृच.२४० ऽभि (वि) स्वकं (पुनः); | ४२१ विभ.१२ अपवत्. विर.४१४ भिमुखी (तिसुखी); रत्न.१३३, विचि.१९०=); (२) अप.१८८ व्यक.१३१, विर.४२१; विभ.१२. व्यप्र.४०६, व्यउ.१४० खी (खा); विभ.६ विरवत् ; (३) स्मृच.२४८; समु.१२३. समु.१२० स्मृचवत् ; विव्य.५६ (=).
(४) स्मृच.२४८; समु.१२३ मात्म (माख्य). (५) व्यक.१२९ स्व (स्वा); विर.४१४ तु (ऽभि); रत्न. (५) व्यक.१३२ विनीता तु (विजानाति); स्मृच. १३४ विचि.१९. स्नेहान्न च (स्नेहेन न); व्यप्र.४०६, २४८ र्थो हि (थं च); विर.४२२; विभ.१३; समु.१२३. क्षितः (क्षिता); ज्यउ.१४०, विता.८२१ काम्ये (कामे) (६) व्यक.१३२, स्मृच.२४८ श्रीरेव (भाव); विर, विभ.६ स्व (स्वा); समु.१२०, विव्य.५६(-). ४२२सेतु.२८३, विभ.१३ समु.१२३. .