________________
· त्रीपुंधर्माः
प्रजाप्रवृत्तौ नारीणां वृत्तिरेषा प्रजापतेः। स्त्रीणां महापराचे वधं कुर्वन् विसर्जनमेव तासां अतोऽन्यगमने स्त्रीणामेष दोषो न विद्यते ॥ कुर्यादित्यर्थः । बैरूप्यं कर्णनासाद्यङ्गविकर्तनं तदपि भर्ना उशना
न कदाचित् कार्यमित्यर्थः । न चैव स्त्रीवधं कुर्यात् न ब्राह्मण्या अन्वारोहणनिषेधः
चैवानविकर्तनम्' इति तेनैवोक्तत्वात्। स्मृच.२४६ पृथक् चिति समारुह्य न विप्रा गन्तुमर्हति ।
विधवाधर्माः अन्यासां चैव नारीणां स्त्रीधर्मोऽयं परः स्मृतः॥
यावज्जीवं सदासीत नियता ब्रह्मचारिणी। नियोगविधिः
यो धर्म एकपत्नीनां तं धर्ममनुकाङ्क्षती ।। 'नियुक्तां सर्वाङ्गघृताभ्यक्तां घृतेन सर्वाङ्गमात्मा- 'स्त्रियाः श्रुतौ वा शास्त्रे वा प्रव्रज्या न विधीयते ।
. नमभ्यज्य गच्छेत् । प्रजा हि तस्याः स्वो धर्मः सवर्णादिति धारणा। • यमः .
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । पतित्वं सप्तमे पदे
दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ।। नोदकेन न वाचा वा कन्यायाः पतिरिष्यते । तथैव कन्या व्यावृत्ता ब्रह्मचर्ये व्यवस्थिता । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥ अपुत्रा प्राप्नुयात्स्वर्ग यथा ते ब्रह्मचारिणः ।। ब्राह्मण्याः सुरापाननिषेधः
अपुत्रा जातपुत्रा वा कन्या पतिमनुव्रता। या ब्राह्मणी स्यादिह वै सुरापी न तां देवाः पति- प्राप्नुयात्स्वर्गमेवेति मनुः स्वायम्भुवोऽब्रवीत् ।।
- लोकं नयन्ति । एकपत्नीनां एकपतिकानां, कन्यात्र ऊढा । इहैव सा तिष्ठति हीनपुण्या शुनी भूत्वा गर्दभी
व्यक.१३८ सूकरी च ॥
नियोगविधिः स्त्रीत्यागविचारः
ऋतौ स्नातायां तस्यां तु वाग्यतस्तामसे निशि । स्वच्छन्दगा तु या नारी तस्यास्त्यागो विधीयते॥ सुश्मश्रुनखलोमानां गन्धस्पर्शाववेदयन् ।।
संव्यवहार्यत्वापादकप्रायश्चित्ताभावो यद्गमने भवति एकवासा घृताक्ताङ्गो दुर्गन्धः शोकदुर्मनाः। तमपि या गच्छति सा स्वच्छन्दगा।
। स्मृच.२४२ मुखान्मुखं परिहरन् गात्रैर्गात्राणि चास्पृशन् ।।
स्मृच.२४२ स्वच्छन्दव्यभिचारिण्याः विवस्वांस्त्यागमब्रवीत् ।
यतात्मा गर्भमादध्यात् हृते गर्भ त्वपव्रजेत् । न वधं न च वैरूप्यं वधं स्त्रीणां विवर्जयेत् ॥ जातापत्यां नाधिगच्छेत्पुत्रे जाते तथैव च ।। न चैव स्त्रीवधं कुर्यान्न चैवाङ्गविकर्तनम् ॥
(१) विर ४४८; विभ.३० नारीणां (यावच्च) प्रजापते: (१) व्यक.१३८ मनु (मभि); विर.४४१; विभ.२८. (प्रजायते).
(२) व्यक.१३८, विर.४४४. (२) मिता.१४८६ पू., अप.१४८७समु.१२५ स्मृत्य.
(३) व्यक.१३८, विर.४४४; विभ.२८ संततिम्
(संततिः ). (३) मभा.१८५; गौमि.१८१५ नियु...घृतेन (नियुक्ता
(४) व्यक.१३८, विर.४४४; विभ.२८. सर्वाङ्गं घृताभ्यक्तम् । तेन).
(५) व्यक.१३८; विर.४४४; विभ.२८. (४) विभ.३४.
(६) व्यक.१३८ स्नातायां तस्यां तु (तु तस्यां स्नातायां) (५) व्यक.१३६ हीन (क्षीण); विर.४३८, विभ.२३. लो (रो); विर.४४६, विभ.२९ ऋतौ स्नातायां तस्यां तु (६) स्मृच.२४२,२४६ तु (च); पमा.४७५; समु.
(ऋतुस्नातां भ्रातृभार्या). १२२ स्मृचवत्.
(७) व्यक.१३८; विर.४४६ विभ.२९ णि चा (ण्यसं). (७) स्मृच.२४६ वस्वां (वस्या) वर्जयेत् (सर्जनम् ); पमा. (८) व्यक.१३८ पुत्रे जाते (जाते पुत्र); विर.४४६॥ ४७७; समु.१२२ वर्जयेत् (सर्जनम् ) नारदः.
| विभ.२९ यतात्मा गर्भ (यथात्मा गति).