________________
१११२
व्यवहारकाण्डम्
(१) शास्त्रोक्तत्यागहेतून् विनैव यो मोहादिना स्वयं | यित्वा भार्यान्तरमुद्रहेदित्याह देवल:-एकामिति । त्यजति तस्यान्यायेन स्वदारमोचिनस्तन्मोचनद्वारेण तया
स्मृच.२४४ सह विहितश्रौतस्मादिधर्मस्य तस्यामुत्पाद्यमानसंता- आकाङ्क्षताष्टवर्षाणि भर्ताऽतिप्रसवां स्त्रियम् । नस्य च त्यक्तुर्दुष्कृतनिष्कृतिर्नास्तीत्यर्थः । इह लोकेऽपि | दश वन्ध्यां च निन्द्यां च द्वादश स्त्रीप्रसाविनीम् ।। तस्य राज्ञा चोरवद्दण्डनं कार्यम् । स्मृच.२४५ अतिप्रसवा अतिक्रान्तप्रसवा । प्रतिगर्भ गर्भस्राव
(२) अन्यायमोचिनोऽन्यायेन मोक्तुः। विर-४२४ वतीति यावत् । बन्ध्याऽनपत्या । निन्द्या मद्यपाऽसभ्य
(३) अदुष्टभार्यायाः परित्यागो न कर्तव्य इत्यभि- वृत्तादिका। दश वन्ध्येति प्रियतमवन्ध्याविषयम् । प्रेत्याह देवलः-स्वदारानिति । रत्न.१३४
स्मृच.२४४ व्याधितां स्त्रीप्रजां वन्ध्यां उन्मत्तां विगतार्तवाम् । - स्त्रीपुनर्विवाहः, पतित्यागविचारश्च अदुष्टां लभते त्यक्तुं तीर्थान्न त्वेव कर्मणः ।। नेष्टः प्रव्रजितः क्लीबः पतितो राजकिल्बिषी ।
(१) व्याध्यादिना त्याज्यासु संभोगमात्रस्य त्यागो लोकान्तरगतो वाऽपि परित्याज्यः पतिः स्त्रियाः।। न सहाधिकारादीनामित्याह-व्याधितामिति । तीर्थात् नष्टोऽशास्त्रीयव्यापारेण त्यक्तपरिकरसङ्गः। प्रव्रजितः संभोगत इत्यर्थः।
अशास्त्रविषयप्रव्रज्याशाली वृथामौण्ड्यादिः । राज(२) तीर्थाद्योनितः । कर्मणः तदुचितनीचव्यापा- किल्बिषी राजरोगाक्रान्तः। विर.४४७. रात् ।
विर.४२४ मृते भर्तरि जीवे वा स्त्री विन्देतापरं पतिम् । स्त्रीधर्माः
संतत्यनाशार्थतया न स्वातन्त्र्यं तु योषितः ।। अस्वातन्त्र्य, पतिशुश्रूषा, सहधर्मचर्या, त
प्रोषितभर्तृकाधर्मः त्पूज्यपूजनम् , परवेश्यागमनं, तवेष्यमाणद्वेषणं, अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् । अदुष्टा भावना, नित्यानुकूल्यं, तत्कार्यपरत्वमिति अप्रसूता च चत्वारि परतोऽन्यं समाश्रयेत् ।। स्त्रीधर्मः।
अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी तु पतिं तथा । अधिवेदनविचारः
क्षत्रिया षट्समास्तिष्ठेदप्रसूता समात्रयम् ।। ऎकामुत्क्रम्य कामार्थमन्यां लब्धं यदीच्छति । क्षत्रिया षट्समा इत्यत्राप्यप्रसूतेति बोद्धव्यम् । समर्थस्तोषयित्वाऽर्थैः पूर्वोढामपरां वहेत् ॥
. विर.४४८ कामसिद्धेस्तु यया परिपूरणं न भवति ताम\स्तोष- वैश्या प्रसूता चत्वारि द्वे समे त्वप्रसूतिका ।
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।। * पमा. स्मृचवत् ।
विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ (१) अप.१७३ तीर्था...मणः (तीर्थतो न तु धर्मतः);
अप्रवृत्तौ स्मृतः काल एष प्रोषितयोषिताम् । ध्यक.१३२ व्याधितां स्त्रीप्रजां (कुष्ठिनी पतितां) अदु (अनि);
जीवति श्रूयमाणे च स्यादेष द्विगुणो विधिः । स्मृच.२४६; विर.४२३ (कुष्ठिनी पतितां वन्ध्यामन्मत्तां पतितातुराम् । अनिष्ठा न लभेद्भार्या तीर्थात्तन्नीचकर्मणः ॥); |
(१) स्मृच.२४४; समु.१२१-१२२. पमा.४७५; विभ.१४ विरवत् ; समु.१२२.
(२) व्यक.१३८, विर.४४७; विभ.३०. (२) व्यक.१३३ (परवेश्यागमनं०) माणद्वे (माणे द्वे) (३) व्यक. १३८; विर.४४७; विभ.३० उत्तराधे अदुष्टा भावना (अदुष्टभावता); स्मृच.२५१ (पतिशुश्रषा (अपत्यलाभार्थतया न स्वातन्त्र्येण योषितः). सहधर्मचर्या । तत्पूज्यमानपूजनम् । तद्वेषणम् ); विर.४२८, (४) विर.४४७-४४८; विभ.३० श्रयेत् (चरेत्).. विभ.१७ (परवेश्यागमनं०); समु.१२४ (पतिशुश्रूषा सह- (५) विर.४४८ विभ.३०. धर्मचर्या । तत्पूज्यमानपूजनम् । तद्वेष्यद्वेषम् ).
(६) विर.४४८; विभ.३०. (३) स्मृच.२४४ समु.१२१.
(७) विर.४४८; विभ.३० षतोऽअसू (षतः प्रसू).