________________
,
-
६
ऋषिक्रमेण विषयानुक्रमणिका
liii दत्ताप्रदानिकम्
| स्त्रीपुंधर्माःअदेयदाननिन्दा; सर्वस्वमदेयम् । अदेयदाने प्रतिश्रत- पतिकर्तव्यम् ; द्वितीयदारकर्तव्यता १०१७-८. विवाहे स्यादाने च दोषः ७९४,८०८.
गोत्रसापिण्ड्यविचारः; दम्पत्योः शुद्धिविचारः; नियोगस्त्रीपुंधर्माः
विधिनिषेधौ १०१८. विधवाधर्मः १०१९. ...स्त्रीरक्षा; भार्यापरित्यागः; पत्नीधर्माः १०१४-६.
दायभाग:मायर्यायाः सुरापाननिषेधः; भार्यापरित्यागः; पत्यौ प्रोषि
पितृकर्तृको विभागः ते पत्नीधर्मः; विधवाधर्म: १०१६. स्वैरिणीपुनर्वादयः;
पितृकृतविभागविधिः ११६४-५. ज्येष्ठस्थ दायसाध्वी १०१७.
हरत्वं ज्येष्ठ पुत्रपितृभार्याणामुद्धारश्च साध्यते बाध्यते च दायभागः
११६५-६. पैतृकद्रव्यविभागस्तत्कालश्च
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च अनापदि जीवति पितरि अर्थास्वातन्त्र्यं पुत्राणाम्, औरसपुत्रः; अनौरसपुत्रोत्पादनदोषः १२६६. पित्रोरापदि ज्येष्ठः प्रभवति ११४६.
क्षेत्रजः, तत्करणनिषेधश्च १२६७. अपत्यदानक्रयनिषेधः पितृकर्तृको विभागः
१२६८. पितृकृतविभागविधिः ११६३-४.
दायानर्हाः पुत्राणां सोद्धारसमविषमविभागाः
क्लीबोन्मत्तपतिताः दायानींः, अधर्मविनियोगिनः पुत्राणामुद्धारविचारः ११८३.
पुत्रा दायानींः १३८७. __भ्रातणां सहवासविधिः
पैतकद्रव्ये पत्नीनां मातृणां च भागः सर्वेषामध्ययनसमाप्तिपूर्व सहवासविधिः ११८५. ... पत्नी कौटुम्बिकघनस्वामिनीः दम्पत्योर्न विभागः ___पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
| १४०५-७. पुत्रमहिमा, बहुभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण च
पैतृकद्रव्ये भगिनीनां भागः रितार्थता; क्षेत्रजः १२६४-५. बन्धुदायादाः षट्,
पैतृकधनविभागे भार्याया भागः १४१५-६. अबन्धुदायादाश्च षट् पुत्राः;षड्विधपुत्राणां दायपरिमाणम्
मृतापुत्रधनाधिकारक्रमः १२६५-६. काण्डपृष्ठसंज्ञकाः पुत्राः १२६६, . अपुत्रमृतधनभाजः क्रमेण प्रत्यासन्नाः सपिण्डाः, - दायानर्हाः
आचार्यान्तेवासिनी दुहिता वा, सर्वाभावे राजा १४. 1. व्यभिचारिणी भर्तव्या १३८७. ,
६६-७. मृतापुत्रधनाधिकारक्रमः
बौधायनः • अपुत्रमृतपत्नी यौवनादिदोषवती प्रजीवनमात्रभाक् १४६६.
अभ्युपेत्याशुश्रूषा
[शूद्रस्य दास्यम् ] ८१६. आपस्तम्बः
स्त्रीपुंधर्माःअभ्युपेत्याशुश्रूषा
कन्याविवाहकालः; स्वयंवरः; बलातकन्यापुन - शूद्रस्य दास्यम् ; दासकर्मकराणां संविभागः ८१६. नम्: कन्यापुनर्विवाहः; भार्यागमनविधिः १०१९बेतनानपाकर्म
२०. स्त्रीरक्षा; भ सेवाधर्मः; भार्यापरित्यागः; नियोगः; क्षेत्रपरिग्रहीताऽनुत्थाता भाविफलं दाप्यः, निर्धन- अनियोज्या अगम्याश्च स्त्रियः १०२०. क्षेत्रपरिग्रहीताऽनुत्थाता ताडनीयः; पशुपेऽतिदेशः ८४२. | दायभाग:स्वामिपालविवाद:
पैतृकद्रव्यविभागस्तत्कालश्च [सस्यरक्षणं तदर्थे पशुदण्डविधिः]; पालस्य स्वामि- जीवति पितरि रिक्थाविभागकालः ११४६-७. नाम विवादः ९०४.
.
पितृषु मृतेषु विभागकालः ११४७,