________________
IN
व्यवहारकाण्डम् पुत्राणां सोद्धारसमविषमविभागाः । । सीमाविवादःज्येष्ठोद्धारः ११८३.
पथि गृहादिकृते च अनुकूलदेशव्यवस्था; सीमावादे असवर्णभ्रातृविभागः
क्रियाीवीधः९२५. जातिज्येष्ठगुणवयोज्येष्ठयोः समभागविधिः, नानावर्ण- | स्त्रीपुंधर्माःस्त्रीपुत्राणां विभागविधिः १२३९.
विवाहे गोत्रप्रवरसापिण्डयादिविचारः १०२०-२१. पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च कन्याविवाहकालः; स्वयंवरः; वाग्दत्तायाः पुनरन्यत्र औरसादित्रयोदशपुत्रविधिः तल्लक्षणानि च, तत्र
दानम् ; अक्षतयोनिपुनर्विवाहः, भार्यापरित्यागः १०. औरसः; दौहित्रः १२६८-९. क्षेत्रजः; दत्तः, कृत्रिमः;
२१-२. पत्यो प्रोषिते पत्नीधर्मः; नियोगः, प्रोषितगूढजः १२६९. अपविद्धः; कानीनः; सहोढः; क्रीत:;
ज्येष्ठभ्रातृप्रतीक्षा १०२२. पौनर्भवः; स्वयंदत्तः; निषादपारशवौ; सप्त रिक्थभाजः,
दायभाग:
दायभागपदार्थः षड् गोत्रमात्रभाजश्च पुत्राः १२७०-७१,औपजङ्घनिमते औरसेतरपुत्रनिषेधः १२७१.
सर्ववर्णसाधारणोऽसाधारणश्चार्थागमः ११२६. दायानाः
पुत्राणां सोद्धारसमविषमविभागाः अप्राप्तव्यवहाराः, अन्धादयः, अकर्मिणश्च दायानहीं
ज्येष्ठस्य यंशित्वम् ; पुत्राणामुद्धारविचारः ११८४. भर्तव्याः; मातृभिन्नाः पतिता न भर्तव्याः १३८७-८.
विभाज्याविभाज्यविवेकः । स्त्री स्वातन्त्र्यं दायं च नाति १३८८-९.
स्वार्जिते यंशित्वम् १२०५. स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
असवर्णभ्रातृविभाग:
. ब्राह्मणस्य त्रैवर्णिकपुत्रविभागविधिः१२३९. . : मातृधनविभागः; कन्याधनविभागक्रमः १४२७.'
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च - मृतात्रधनाधिकारक्रमः सपिण्डसकुल्यनिरुक्ति; अनपत्यमृतधनभाज: प्रत्या
पुत्रमहिमा; बहुभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण
चरितार्थता १२७१-२. औरसादिमुख्यगौणपुत्राणां सन्नाः सपिण्डा: सकुल्याः आचार्यान्तेवासिऋत्विजः
विधिः, तलक्षणानि च औरसादिषड्दायादपुत्रविचार:: राजा च क्रमेण; ब्रह्मस्वं न राज्ञः किंतु श्रोत्रियस्य
औरसः; क्षेत्रजः; पुत्रिका १२७२-३. पौनर्भवः; १४६७-९.
कानीनः; गूढजः सहोढादयः षडदायादाः; सहोढः; .... .. वसिष्ठः
दत्तकः १२७३-८. क्रीतः; स्वयमुपागतः; अपविद्धः; ऋणादानम् -
शूद्रापुत्रः; एतेषामदायादानां कदाचिद्दायादत्वम् ... वृद्धिः
१२७८-९. वृद्धिग्रहणनिन्दा; वृद्धिपरिमाण नियमः; वृद्धयुपर
दायानः मावधिः ६०९-१०.
मुन्याश्रमगताः क्लीबोन्मत्तपतितादयश्च दायानहीं आधिः
पतितमुन्याश्रमातिरिक्ता भर्तव्याः १३८९. आधिसिद्धिः ६३६.
पैतृकद्रव्ये पत्नीनां मातूणां च भागः ऋणप्रतिदानम्
भ्रातस्त्रीणां दायाईत्वम् १४०७. - --पुत्रादिभिः अप्रतिदेयानि ऋणादीनि ६७८.
पैतृकद्रव्ये भगिनीनां भागः प्रमयक्रिया
भगिनीनां पैतृकद्रव्यभागः प्रसवोत्तरम् १४१६. . प्रमेयक्रिया ७३२.
___ स्त्रीधनं, त्रीधनकृत्यं, स्त्रीधनविभागश्च संभूयसमुत्थानम्
पैतृकद्रव्यभागः भगिनीनां प्रसवोत्तरम्; मातृधनकार्यत्यागिनी ऋत्विगाचार्यों हेयौ ७७०.
विभागः १४२७-८. अभ्युपेत्याशुश्रूषा-: ..
.. मृतापुत्रधनाधिकारक्रमः [शूद्रस्य दास्यम् ८१६..
अविभक्तानपत्यमृतधनभाक् पत्नी १४६९-७०,
-
01/१६.
।
।