________________
lfi
व्यवहारकाण्डम्
वाक्यानि ७९३. अदेयदत्ते स्वत्वं न; अदेयदाने | जातिज्येष्ठगुणवयोज्येष्ठयोः समभागविधिः, उद्धारप्रायश्चित्तम् ७९४.
व्यतिरिक्तविभागविधिश्च १२३८-९... अभ्युपेत्याशुश्रूषा
पुत्रप्रकाराः, तेषां दायहरस्वविचारश्च . शिष्यविधिः; शूद्रस्य दास्यम् ८१५-६.
पुत्रिका १२६२-३. प्रसङ्गादभ्रातृकोपयमनिषेधः स्वामिपालविवादः
क्षेत्रजः; रिक्थभाजः षड्विधपुत्राः; गोत्रमात्रभाजः षड्शस्यरक्षणम् , तदर्थे पशुदण्डविधिः ९०३-४. विधपुत्राः १२६३-४. पुत्राणां गोत्रभाजां रिक्थभाक्त्वं स्त्रीपुंधर्माः
कदाचित् १२६४. विवाहे कन्याया जातिप्रवरादिसापिण्ड्यादिविचारः
__ दायानर्हाः कन्याविवाहकालः १०११-२. स्त्रीधर्माः; मृते भर्तरि | शूद्रापुत्रः प्रतिलोमश्च जीवनमात्रं लभते न पूर्णदायम् नियोगविधिः १०१२-३. नष्टे प्रव्रजिते प्रोषिते वा १३८५-६. अन्यायवृत्तः सवर्णापुत्रोऽपि दायानहः; भर्तरि कालप्रतीक्षावधिः १०१३. अकृतविवाहे ज्येष्ठ- जडक्लीबादयो दायानहीं भर्तव्याः; जडादीनामपत्यानि भ्रातरि कनीयसः कर्तव्यम् १०१४.
दायााणि १३८६. देवरातिरिक्तजोऽनियोगजो दायादायभाग:
नहः १३८७. दायभागपदार्थः
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च अर्थागमः सर्ववर्णसाधारणः; स्वत्वोत्पत्तिनिमित्तम् मातृधनविभागः १४२५-६. भगिनीशुल्कविभागः ११२२-३. वर्णविशेषेणार्थागमविशेषः; स्वत्वोत्पत्ति- १४२६-७. निमित्तम् ११२३-४. पैतृके स्वत्वोत्पत्तिः, विभागप्राश
मृतापुत्रधनाधिकारक्रमः स्त्यम् ११२४-५.
प्रत्यासन्नाः सपिण्डसगोत्रसप्रवराः क्रमेण अपुत्रमृतपैतामहद्रव्यस्वाम्यविचारः
धनभाजः, नियुक्ता पत्नी वा १४६४-५. सर्वेषामपितुरूवं रिक्थविभागकालः ११४४-५. जीवति | भावे ब्राह्मणानामनपत्यानां धनं श्रोत्रियगाम्येव, इतरेषां पितरि रिक्थविभागकालः ११४५-६.
राजगामि विभक्तानपत्यधनभाक् ज्येष्ठ एव १४६५-६. पुत्राणां सोद्धारसमविषमविभागाः
संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च पुत्राणामुद्धारविचारः ११८१-२. उद्धतावशिष्टस्य मृतापुत्रसंसृष्टिधनभाक् संसृष्टी १५४०-४१ ।। समविभाग इति प्रथमः कल्पः; ज्येष्ठस्य चंशित्वं इत
- विभक्तजविभागः रेषां समांश इति द्वितीयः कल्पः; ज्येष्ठादितारतम्येन विभागानन्तरजातः पैतृकादेवांशं गृह्णाति १५६२. विभागतारतम्यं इति तृतीयः कल्पः ११८२-३. भ्रातूणां सहवासविधिः
हारीतः विकल्पेन ज्येष्ठ एव दायादः, इतरेषां भरणमात्रम् ऋणादानम्
- वृद्धिः विभाज्याविभाज्यविवेकः विद्याधनविभागविचारः; अविद्यार्जितधनविभाग
धा वृद्धिः; वृद्धयुपरमावधिः ६०८.९.. विचारः; अविभाज्यद्रव्यविशेषाः; स्त्रियोऽविभाज्याः
आधिः १२०४-५.
आधिपालनम् ६३५.६. आधिसिद्धिः ६३६. सवर्णसापत्नभ्रातृविभागः
प्रतिभूःला ज्येष्ठस्योद्धारः ज्यैष्ठिनेयस्य च; जन्मज्येष्ठमातृज्येष्ठानां
प्रतिभूग्रहणनिमित्तानि;प्रातिभाव्यदानम् ; अधमर्णात् समो विभाग: १२३३-४. पुत्राणां दौहित्रीणां वा प्रातिभाव्यद्रव्यसाधनम् ६६१-२. माततो भागकल्पना १२३४.
ऋणप्रतिदानम् । असवर्णभ्रातृविभागः
ऋणपत्रप्रामाण्यम् ६७८.
-