________________
व्यवहारकाण्डम
तद्वहुत्वं चेदगर्हिता यदि ज्येष्ठा, तदा तया धर्मकार्य |
नियोगविधिः, परपूर्वाविचारश्च कारयेत् । यदि तु ज्येष्ठा गर्हिता, तदाऽनेकासु सवर्णासु | 'नियोगात्पावनं कुर्याद्यथोक्तं तद्विशुद्धये । अनध्यवसाये या स्याद्वीरसूरित्यादिनाध्यवसायः कार्य द्विजस्य स्त्रीषु धर्मोऽयं शूद्रस्यैके तदाश्रयः ॥ इत्यर्थः। विर.४२० सुखार्थ या प्रवृत्ता स्त्री
काम्यया। पत्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया। पुत्रं तु जनयेदेव निन्द्या पापा च सा स्मृता ।। सौभाग्यवदवैधव्य काम्यया
भैर्तृगोत्रं समुत्सृज्य नारी यद्यन्यमाश्रिता।। (१) पत्युरप्य भियोगिन्या पत्युरप्याधिक्येन सतत- निन्द्यैव सा स्मृता लोके परपूर्वेति चोच्यते । मग्निना अभियुक्तया।
व्यक.१३५ । परपूर्वाश्रिता यत्र तत्र स्यान्नाशितः प्रभुः। (२) अग्निहपत्यादिरौपासनाख्यो वा सौभाग्यवद. क्रमाहते तु धर्मोऽयं लब्धा वा स्वामिनो भवेत्।। वैधव्यकाम्यया सौभाग्योपेतमवैधव्यं कामयमानया । | 'निरोद्धव्या च ताडया च परपूर्वापराधतः । अनेन सौभाग्यवैधव्यं चामिपरिचर्याफलमित्युक्तम् ।। अक्षमां चानवेक्षन्तीं ताडयन्दण्डमहति ।। श्लोकादावन्ते चोक्तलक्षणविशेषणवशाद्विनीतया पतिरपि चौरहस्तान्नदीवेगादुर्भिक्षाद्देशविप्लवात् । सततं शुश्रूष्य इति गम्यते । स्मृच.२५१ | निस्तार्य वाऽपि कान्तारात् लब्धा त्यक्ता क्रमापतिशश्रषयैव स्त्री सर्वान् कामान् समनुते ।
गता।। दिवः पुनरिहायाता सुखानां सा निधिर्भवेत॥
आसां भोगे न दोषः स्यादिति शास्त्रविनिश्चयः। दिवः सकाशादिह पुनरागता सुखानां निधिर्भवे
स्वामिदत्तां तु गृहीयादेषा चेन्न ततोऽन्यथा ॥ दित्यर्थः। स्मृच.२५२ न दोषो दण्डप्रयोजकः ।
विर.४५३ पतिमुल्लध्य मोहात्स्त्री के कं न नरकं व्रजेत् ।
। दीयमानमथात्मानं या नारी नानुमोदते । कृच्छ्रान्मानुषतां प्राप्य किं किं दुःखं न विन्दति ॥
न सा देया न च ग्राह्या विधिरेष स्मृतो गुरुः।। विधवाधर्माः
ने चोत्तमा न चाकामां तथा पुत्रवतीं न च । अनेकदोषदृष्टेऽपि मृते भर्तरि वा सदा ।
ईदृशीं त्वनुरूपेण निष्क्रयेण प्रमीलयेत् ।। साध्वाचारेऽवतिष्ठेत गुरुशुश्रूषणे रता ॥ मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
(१) व्यक,१३९ स्य स्त्रीषु (स्त्रीषु च) के तदाश्रयः (क साऽरुन्धतीसमाचारा ब्रह्मलोके महीयते ॥
सदाश्रयेत् ?); विर.४४९. (१) व्यक.१३५ पत्या ...न्या (पत्युरप्यभियोगिन्या); | (२) व्यक.१३९ च (तु); विर.४५३; विभ.३३ तु (च). स्मृच.२५१, रत्न.१३५ पूर्वार्धे (पत्यावप्यभियोगिन्या शुश्रू- | (३) व्यक.१४०, विर.४५३; विभ.३३ समुत्सृज्य ध्योऽग्निविधीयते); विता.८२४ पत्या चा (पत्याव) नीतया | (परित्यज्य). (धीयते); समु.१२४.
(४) व्यक.१४० न्नाशितः (नानृतः); विर.४५३; विभ. (२) व्यक.१३६ सा निधि (सावधि); स्मृच.२५२ सा
३३ वा (या). निधि (शेवधि) याज्ञवल्क्यः ; विर.४३६; विभ.२१; समु.
(५) व्यक.१४०, विर.४५३; विभ.३३. १२४ स्मृचवत्. (३) व्यक.१३६, विर.४३७ विभ.२३ मोहात्
(६) व्यक.१४०; विर.४५३; विभ.३३ वाऽपि (वास). (दोषात्).
(७) व्यक.१४०; विर.४५३ विभ.३३ देषा (द्दद्यात् ). (४) व्यक.१३८ चारेऽव (चाराच्च); विर.४४५ (); (८) व्यक.१४० गुरुः (भृगुः); विर.४५४; विभ.३३ विभ.२८. .
गुरुः (गुण:).
.. - ... (५) व्यक.१३८, स्मृच.२५४, विर.४४५(-) या | (९) ब्यक.१४०, विर.४५४विभ.३३ ती न च साध्वी (साध्वी स्त्री); समु.१२५.
| (तीमपि) निष्क्रयेण (विक्रमेण). .