________________
११०८
व्यवहारकाण्डम्
करणांशे रागतः प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात् । राग- हिंसा प्रतिषिध्यते, न तु स्ववधरूपा । सा तु 'तस्मादु प्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर ह न पुरायुषः' इत्यनेन निषिध्यते। इदं च सामान्यइति । तत्राप्यनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विषयत्वाद्विशेषविषययाऽन्वारोहणस्मृत्या तयतिरिक्तस्वविधानान्मरणे यद्यपि रागतः प्रवृत्तिस्तथापि मरणानुकूले | वधनिषेधकत्वेन संकोच्यत इत्युक्तम् । न च सामान्य. व्यापारे अग्निप्रवेशादावितिकर्तव्यतारूपं विधित एव विषयश्रतिविरुद्धा स्मृतिरप्रमाणमिति वाच्यम् । सामान्यप्रवृत्तिरिति न निषेधस्यावकाशः । 'वायव्यं श्वेतमा- विशेषरूपविषयभेदेन विरोधाभावात् । विषयाभेद. एव लभेत भूतिकामः' इतिवत् । तस्मात्स्यष्टमेवानुगमनस्य हि विरोधो न तु विशेषविषयभेदे। ततश्च विशेष. श्येनवैषम्यम् ।
विषयया स्मृत्या स्वमूलभूता अतिर्विशेषविषयैवानुमीयते। __यत्तु तस्मादुह न पुरायुषः स्वःकामी प्रेयादि'ति श्रुति- । सा च सामान्यविषयश्रतेर्बलीयसी सती तस्याः संकोचविरोधादनुगमनमयुक्तमिति । तच्च न, स्वःकाम्या- हेतुर्भवति । ननु च ब्राह्मण्या अन्वारोहणप्रतिषेधं युषः प्राक न प्रेयादिति स्वर्गफलोद्देशेनायुषः प्रागायु- स्मरन्ति
स्मरन्ति, यथा तावत्पैठीनसिः-'मृतानुगमनं नास्ति य॑यो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः शेषे सति नित्य
ब्राह्मण्या ब्रह्मशासनात् । इतरेषां तु वर्णानां स्त्रीधर्मोऽयं नैमित्तिककर्मानुष्ठानक्षपितान्तःकरणकलङ्कस्य श्रवण
परः स्मृतः॥ उपकारं यथा भर्तुर्जीवन्ती न तथा मृता। मनननिदिध्यासनसंपत्तौ सत्यामात्मज्ञानेन नित्यनिरति- करोति ब्राह्मणी श्रेयो भर्तुः शोकवती सती ॥' विराटशयानन्दब्रह्मप्राप्तिलक्षणमोक्षसंभवः । तस्मादनित्याल्प- 'अनुवर्तेत जीवन्तं न तु यायान्मतं पतिम् । जीव (वे)सुखरूपस्वर्गार्थमायुर्थयो न कतव्य इत्यर्थः। अतश्च द्भर्तर्हितं कुर्यान्मरणादात्मघातिनी ॥' अङ्गिराः-'या स्त्री मोक्षमनिच्छन्त्या अनित्याल्पसुखरूपस्वर्गार्थिन्या अनु- ब्राह्मणजातीया मतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन गमन युक्त इतरकाम्यानुष्ठानव दिति सबैमनवद्यम् । नात्मानं न पतिं नयेत ॥' व्याघ्रपात-न नियेत समं
मिता.१८६ भर्ता ब्राह्मणी शोकमोहिता। प्रव्रज्यागतिमाप्नोति मरणा(२) अन्वारोहणं च काम्यत्वाद नित्यम् । अत एव दात्मघातिनी ॥' प्रव्रज्या मैथुनादिभोगत्यागः । सत्यविष्णुः-'मृते भर्तरि ब्रह्मचर्य तदन्वारोहणं वा' इति । मेवं स्मरन्ति किंतु स्मरणान्तरेणैतेषां विषयो व्यवस्थान चान्वारोहणस्मृतीनां 'तस्माद(दु)ह न पुरायुषः प्यते । यथाहोशना-पृथकृचितिं समारुह्य न विप्रा स्वःकामी प्रेयात्' इति श्रुतिविरोधो वाच्यः । भिन्न- गन्तमर्हति । अन्यासां चैव नारीणां स्त्रीधर्मोऽयं परः विषयत्वात् । सामान्येन श्रुतिः स्वेच्छया मरणं निषेधति। स्मतः॥ इति। ततश्च ब्राह्मण्यनुगमन निषेधः पृथक्चितिस्मृतिस्तु मृते भर्तरि वहिप्रवेशमरणविशेषं विधत्ते । समारोहणविषयः । अत एव रामायणादौ ब्राह्मण्यादीनां अतो भिन्न विषयत्वादविरोधः । 'स्वर्गकामो यजेत' 'याव- स्वभर्तृशरीरालिङ्गनपूर्वक स्वशरीरदहनमुपाख्यायते । जीवमग्निहोत्रं जुहुयात्' इत्येवमादिकया श्रुत्या सामान्य
अत एव कल्पसूत्रकारः प्रेतस्योत्तरतः पत्न्याः संवेशनविषयया न विरोधः । तथाच ब्रह्मपुराणं-'मृते भर्तरि
मविशेषेण नित्यवद्विदधाति देवरादिना तूत्पादनं तस्याः सत्स्त्रीणां न चान्या विद्यते गतिः । नान्यद्भर्तृवियोगार्ति
पुत्रकामनायां वा जीवलोककामनायां वा सत्यामाहुः । दाहप्रशमनं भवेत् ॥ देशान्तरमृते तस्मिन्साध्वी तत्पा- किंच न ब्राह्मणीत्वेन निमित्तेनानुगमन निषेधो भवति । दुकाद्वयम् । निधायोरसि संशुद्धा प्रविशेजातवेदसम् ॥ किं त्वसौ ब्राह्मण्याः शोकनिमित्तकः। यत्तु वैराजमाङ्गिऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी । त्यहा- रसं च वचनं 'ब्राह्मण्या अनुगमनमात्रप्रतिषेधकमिव च्छौचे दु निर्वत्ते श्राद्धं प्राप्नोति शाश्वतम् ॥' 'इमा प्रतिभाति । तद्विशेषविषयैः प्रतिषेधैरूपसंहियते । नारीरविधवाः' इत्यादयो वेदश्रुतयः । तस्मादेताः स्मृतयः तस्माद्विधितः प्रवर्तमानाया ब्राह्मण्या अनुगमनाहोषो प्रमाणम् । न च 'न हिंस्यात्' इत्यनेनान्वारोहणं शक्यं न विद्यते, शोकादिप्रवृत्तायास्तु भवत्येवेति । . निषेध्दुम् । अनेन हि हन्तुः सकाशादन्यस्य हन्तव्यस्य ।
. अप.११८७