________________
स्त्रीपुंधर्माः
११०७
पतिव्रतावृत्तम्
। तयोरवियोगं दर्शयतः। 'व्यालग्राही यथा सर्प बलादुद्धरते आर्ते मुदिता हृष्टे प्रोषिते मलिना कृशा। बिलात् । तद्वदुद्धत्य सा नारी सह तेनैव मोदते । तत्र मते म्रियेत या पत्यौ सा ज्ञेया स्त्री पतिव्रता ॥ सा भर्तृपरमा स्तूयमानाऽप्सरोगणैः । क्रीडते पतिना साधे
(१) अयं सर्वासां स्त्रीणामगर्भिणीनामबालापत्यानां यावदिन्द्राश्चतुर्दश॥' इति । तथा 'ब्रह्मनो वाऽथ मित्रघ्नः आचाण्डालानां साधारणो धर्मः। मिता.१।८६ कृतघ्नो वा भवेत्पतिः । पुनात्यविधवा नारी तमादाय (२) मृते मरणं तेन सह अग्निप्रवेशनेनैव । मृता तु या ॥ मृते भर्तरि या नारी समारोहेडुताशनम् ।
अप.१४८७ साऽरुन्धतीसमाचारा स्वर्गलोके महीयते ॥ यावच्चाग्नौ प्रोषितभर्तृकावृत्तं, तदङ्गोऽन्यपतिविधिश्च मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ ।
हि स्त्रीशरीरात्कथंचन।।' इति । हारीतोऽपि 'मातृकं पैतृकं पश्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।। चापि यत्र चैव प्रदीयते। कुलत्रयं पुनात्येषा भर्तारं यानुगविधाय वृत्ति भायोयाः प्रवसेत्कायवान्नरः। च्छति।।' इति । तथा 'आर्ते मुदिते दृष्टा प्रोषिते मलिना अवृत्तिकर्शिता हि स्त्री प्रदुष्यस्थितिमत्यपि ॥
कृशा। मृते म्रियेत या पत्या सा स्त्री ज्ञेया पतिव्रता।' प्रवत्स्यता तु प्रत्यागमनपर्यन्तं भरणार्थसंविधानं
इति । अयं सर्वासां स्त्रीणामगर्भिणीनामबालापत्यानां आविधातव्यम् । अन्यथा सन्मार्गस्थिताऽपि वर्धनराहित्या
चाण्डालानां साधारणो धर्मः। 'भर्तारं याऽनुगच्छती'त्यबैर्यच्युता वृत्यर्थ व्यभिचरेदित्याह स एव-विधायेति ।
विशेषोपादानात् । यानि च ब्राह्मण्यनुगमन निषेधपराणि स्मृच.२४३
वाक्यानि-'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । प्रसाधनं नृत्यगीतसमाजोत्सवदर्शनम् । इतरेषु तु वर्णेषु तपः परममुच्यते || जीवन्ती तद्धितं मांसमद्यादिभोगं च न कुर्यात्प्रोषिते प्रभौ ॥ कुर्यान्मरणादात्मघातिनी ॥ या स्त्री ब्राह्मणजातीया ' विधवाधर्माः अन्वारोहणविचारश्च
मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं न शरीराधे स्मृता जाया पुण्यापुण्यफले समा। पतिं नयेत् ॥ अन्वारूढा जीववती साध्वी भतेहिताय सा॥ इत्येवमादीनि तानि पृथकचित्यधिरोहण विषयाणि ।
(१) अन्वारोहणे महानभ्युदयः। तथा च व्यासः कपो- पृथकचितिं समारुह्य न विप्रा गन्तुमर्हतीति विशेषतिकाख्यानव्याजेन दर्शितवान् 'पतिव्रता संप्रदीप्तं प्रवि
स्मरणात् । अनेन क्षत्रियादिस्त्रीणां पृथकचित्यभ्यनुज्ञा वेश हुताशनम् । तत्र चित्राङ्गदधरं भर्तारं साऽन्वपद्यत ॥ गम्यते । ततः स्वर्ग गतः पक्षी भार्यया सह संगतः। कर्मणा यत्तु कैश्चिदुक्तं पुरुषाणामिव स्त्रीणामप्यात्महननस्य पूजितस्तत्र रेमे च सह भार्यया।।' इति । तथा च शङ्खाङ्गि- प्रतिषिद्धत्वादतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्त्रमरसौ-'तिस्रः कोटयोऽर्धकोटी च यानि लोमानि मानुषे । तिक्रामन्त्या अयमनुगमनोपदेशः श्येनवत् । यथा 'श्येनेतावत्कालं वसेत्स्वर्गे भर्तारं याऽनुगच्छति॥' इति प्रतिपाद्य नाभिचरन् यजेते'ति तीव्रक्रोधाक्रान्तस्वान्तस्य प्रतिषेध. (१) मिता.१८६ दिता (दिते) शेया स्त्री (स्त्री शेया); शास्त्रमतिकामतः श्येनोपदेश इति। तदयुक्तम् । ये तावत् अप.११८७ मितावत् ; व्यक.१३६: विर.४३६ विभ.२१. श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधि(२) मभा.१८१४.
संस्पर्शाभावेन प्रतिषेधसंस्पर्शात् फलद्वारेण श्येन(३) स्मृच.२४३, समु.१२१.
स्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया " (४) व्यक.१३६, स्मृच.२५३, विर.४३९ मांस
अनुगमनशास्त्रेण विधीयमानत्वात्प्रतिषेधसंस्पर्शाभावामयादिभोगं (मांसं मद्याभियोग) प्रभौ (पतौ); विभ.२३;
दग्नीषोमीयवत्स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । समु.१२१.
(५) अप.१४८७ जीववती (जीवन्ती च); व्यक.१३७, यत्तु मतं हिंसा नाम मरणानुकूलो व्यापारः । श्येनश्च 'बिर.४४२; विभ.२७.
परमरणानुकूलव्यापाररूपत्वाद्धिसैव । कामाधिकारे च,
पता