________________
व्यवहारकाण्डम्
द्यन्तरं शूद्रस्यैव, नान्यस्य । स उच्यते-घन्तर । इयमुक्तोपायप्रभवा स्त्रीणां शुद्धिः साध्वीत्यर्थः । इति। प्रातिलोम्येन घन्तरः शद्राद् ब्राह्मण्यां जातश्च
स्मृच.२४१ ण्डालः। ब्राह्मणी तत्राकुलीभवति। नाभा. बालसंवर्धनं त्यक्त्वा बालापत्या न गच्छति । राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः । रजस्वलां सूतिकां च रक्षेद्भर्ता च गर्भिणीम् ।। तस्माद राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात्॥ भा पत्नी समभ्या वस्त्रालङ्कारभोजनैः।
राशा यथा वर्णसंकरो न भवति तथा परीक्ष्य व्यव- उत्सवे तु पितृभ्रातृश्वशुराद्यैश्च बन्धुभिः ।। स्थाप्यम् । तस्माद् राशा विशेषेण सर्वे रक्ष्याः। विशे- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । षेण तु त्रयी विद्या । सा संकरे सति विप्लवेत् , त्रयीजातः यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ।। तत्र ब्राह्मणावस्थितत्वादिति (१) । नाभा. शोचन्ति योषितो यत्र विनश्यत्याशु तत्कुलम् । बृहस्पतिः
न शोचन्ति तु यता वर्धते तद्धि सर्वदा ॥ ___ स्त्रीपुंधर्मप्रतिशा
शोचन्ति भरणपूजनयोरभावेनेति शेषः । यत्र कुल ऐतत्संग्रहणस्योक्तं विधानं संग्रहस्तथा। इत्यर्थः।
स्मृच.२४३ स्त्रीपुंसवर्तनोपायः श्रूयतां गदतो मम ॥
स्त्रीधर्माः स्त्रीरक्षा
भैा पित्रा सुतैर्न स्त्री वियुक्ताऽन्यगृहे वसेत् । . सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
असत्सङ्गे विशेषेण गीतामेति सा ध्रुवम् ।। श्वश्वादिभिर्गुरुस्त्रीभिः पालनीया दिवानिशम् ॥
पूर्वोत्थानं गुरुष्वर्चा भोजनव्यञ्जनक्रिया। अप्रयच्छन् पिता काले पतिश्चानुपयन्नृतौ ।
जघन्यासनशायित्वं कर्म स्त्रीणामुदाहृतम् ।। पुत्रश्चाभक्तदो मातुर्गा दण्डयाश्च धर्मतः ॥
___ पूर्वोत्थानं भर्तुरुत्थानापेक्षया । एवं जघन्यासनादिस्त्रीरक्षणोपायाः
विधावपि भासनाद्यपेक्षया । जघन्यत्वं मान्येषु आदौ आयव्ययेऽन्नसंस्कारे गृहोपस्कररक्षणे।।
भोजनप्रदादिव्यापारः।
स्मृच.२५१ शौचाग्निकार्ये संयोज्या स्त्रीणां शुद्धिरियं स्मृता ।।
. स्वीदोषाः (१) नासं.१३।११८, नास्मृ.१५।११३ त्रयी रक्ष्या तु पानाटनदिवास्वप्नमक्रिया दूषण स्त्रियाः ॥ (स्त्रियो रक्ष्यास्तु) उत्त.
(१) अक्रिया गृहकृत्याननुष्ठानम्। व्यक.१३४ (२) व्यक.१२८ एत (यत्त); विर.४०९; सेतु.२८०; (२) अक्रिया अकरणं निर्व्यापारतयाऽवस्थानम् । विभ.२१ गद (गाय).
स्मृच.२४९ (३) ब्यक.१२९; स्मृच.२३९ श्वश्वा (स्वस्रा); विर. ४११७ पमा.४७४ रत्न.१३३; व्यप्र.४०५गुरुस्त्रीभिः पाल- (१) विभ.२६. नीया (पालनीया गुरुस्त्रीभिः); व्यउ.१४० व्यप्रवत् ; विता. (२) अ.१६८२ भोजनैः (भूषणैः) उत्तरार्धे (उत्सवे ८२० व्यप्रवत् ; विभ.३ स्वबन्धुभिः (प्रयत्नतः); समु.१२०. पितृमातृभ्यां श्वश्रूश्वशूरबन्धुभिः); स्मृच.२४३, रत्न.१३४;
(४) व्यक.१२९; विर.४१२, विचि.१८९ ह्या दण्ड्या विता.८२२ पू. समु.१२१. (धो दण्ड्य); सेतु.२८२ गा दण्ड्याश्च (कुर्याद्दण्डं च); विभ. (३) स्मृच.२४३, समु.१२१. - ४३, विव्य.५६ नृतौ (नयन्).
(४) व्यक.१३३; स्मृच.२४९, विर.४२७ भर्ना पित्रा (५) व्यक.१३० स्त्रीणां शुद्धिरि (रक्षा स्त्रीणामि); स्मृच. (पित्रा भर्ता); समु.१२३. २४१ आय (आये) शौचा (शौचेs); विर.४१६व्यकवत्; व्यप्र. (५) व्यक.१३३; स्मृच.२५१ वर्चा (वर्वाक्); विर. ४०९ ऽन्न (अर्थ); व्यउ.१४१ व्यप्रवत् ; सेतु.२८२ व्यक- ४२८; विभ.१७; समु.१२४ स्मृचवत्. वत् ; विभ.८ ज्या (ज्ये) शेष व्यकवत् ; समु.१२.० शौचा (६) व्यक.१३४; स्मृच.२४९ स्वप्न (स्वाप); विर.४३१;
| सेतु.२८७ याः (याम् ); विभ.१८ समु.१२३ स्मृचवत्..
(शौचेs)..
.