________________
स्त्रीपुंधर्माः
११०५ ब्राह्मण्यामपि चण्डालसूतवैदेहका अपि। सवर्णो ब्राह्मणीपुत्रः क्षत्रियायामनन्तरः। " अपरेभ्यस्त्रयस्त्रिभ्यो विज्ञेयाः प्रतिलोमतः ॥ अम्बष्ठोग्रौ तथा पुत्रावेवं क्षत्रियवैश्ययोः ॥ ..
प्रतिलोमतोऽपि ब्राह्मण्यां शूद्राच्चण्डालः, क्षत्रियात् . ब्राह्मणाद ब्राह्मण्यां सवर्णः । क्षत्रियायां ब्राह्मणादसूतः, वैदेहको वैश्यात् । अपरेभ्य एवैते त्रयस्त्रिभ्यः। नन्तरो मूर्धाभिषिक्तः। क्षत्रियेण वैश्यायामनन्तरोऽम्बष्ठः। . नाभा. वैश्येन शूद्रायामनन्तर उग्रः। .
नाभा. अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः।। एकान्तरस्तु दोषन्तो वैश्यायां ब्राह्मणात् सुतः । आनुलोम्येन तनैको द्वौ ज्ञेयौ प्रतिलोमतः ॥ | शूद्रायां क्षत्रियात्तद्वन्निषादो नाम जायते ॥ ...
अम्बष्ठ आनुलोम्येन क्षत्रियस्य वैश्यायां (?) जातः। अनन्तरानुक्त्वा पूर्वमविभागेनोक्तानेकान्तरान् मागधो वैश्यात् क्षत्रियायां जातः । क्षत्ता शूद्रात् प्रतिपादयति । ब्राह्मणेन वैश्यायां दौष्यन्तः। क्षत्रियेण क्षत्रियायां जातः । एते क्षत्रियासुताः। नाभा. शूद्रायां निषादः । वैश्यस्यैकान्तरो नास्ति । एवमित्यनेन वैश्यापुत्रास्तु दौष्षन्तयवनायोगवा अपि। सवर्णासुतः सर्वेषां सवर्ण इत्येतत् प्रतिपाद्यते । नाभा. प्रातिलोम्येन तत्रैको द्वौ ज्ञेयावनुलोमजौ ॥ . शूद्रा पारशवं सूते ब्राह्मणाद् ब्यन्तरं सुतम् ।
शूद्राब्राह्मणीक्षत्रियापुत्रा उक्ताः प्रतिलोमानुलोमतः। आनुलोम्येन वर्णानां पुत्रा एते प्रकीर्तिताः ॥ वैश्यापुत्रा अपि ब्राह्मणाद् दौष्षन्तः, क्षत्रियाद् यवनः यन्तरो ब्राह्मणस्यैव नान्यस्य । शूद्रायां ब्राह्मणात् अनुलोमौ । शूद्रात् प्रतिलोम आयोगव इति । नाभा. | पारशवः। वर्णानामानुलोम्येन पुत्राः प्रकीर्तिताः। नाभा. सुताद्याः प्रतिलोमास्तु ज्ञेयावप्रतिलोमजा। सूतश्च मागधश्चोभी पुत्रावायोगवस्तथा।... ससंकराः श्वपाकाद्यास्तेषां त्रिसप्तको गणः ॥ प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः ।। . सूतवैदेहकचण्डालाः प्रतिलोमजा ज्ञेयाः। अप्रति- प्रतिलोमानन्तराः क्षत्रियाद् ब्राह्मण्यां सूतः । मागधो लोमजौ सूताद् वैदेहकायां, वैदेहकाच्चण्डाल्याम् । एवं वैश्यात् क्षत्रियायाम् । आयोगवः शूद्राद् वैश्यायाम् । प्रतिलोमजेषु अप्रतिलोमजा द्रष्टव्याः । तेषां ससंकराः
- नाभा. श्वपाकाद्याः त्रिःसप्त एकविंशतिर्गणो ज्ञेयः । चण्डाल- अनन्तरः
ण्यां क्षत्रियात्सुतः। श्वण्डालीवैदेहकसूतब्राह्मणादिकन्यासु सप्त बाह्यान् जन- मागधायोगवौ तद्वौ पुत्रौ वैश्यशूद्रयोः ।। यति । तथा वैदेह कस्तथा सूतः । अतः संकराः ब्राह्मण्येकान्तरं वैश्यात् सूते वैदेहकं सुतम् । श्वपाकाद्याः। 'उग्रात्तु जातः क्षत्तायां श्वपाक इति क्षत्तारं क्षत्रिया शूद्रात् पुत्रमेकान्तरं तथा ।। कीर्त्यते। वैदेहकेन त्वम्बष्ठयामुत्पन्नो वेन उच्यते॥' |
। प्रतिलोमा एकान्तरा उच्यन्ते। ब्राह्मणी वैश्याद वैदे-, इति भार्गव्यां संहितायां विस्तर उक्तस्तत एव द्रष्टव्यः। हकं सूते । क्षत्रिया शूद्रात् क्षत्तारम् । ... नाभा. संज्ञास्त तत्रान्यथैव । शूद्रप्रतिलोमस्य सप्त चतर्षु चत्वारः।
यन्तरः प्रातिलोम्येन पापिष्ठः संकरे सति । क्षत्रियावैश्याशूद्रापुत्रैः सप्त एवं वैश्यक्षत्रियप्रतिलोमयो- चण्डालो जायते शूद्राद ब्राह्मणी यत्र मुह्यति ।। रपीति त्रिस्सप्तको बाह्यो गणः । तद्भेदाः श्वपाकादयो- (१) नासं.१३।११२; नास्मृ.१५।१०६,१०७. ऽनन्ताः ।
नाभा.
। (२) नासं १३१११३; नास्मृ.१५।१०७,१०८ दौष्षन्तो (१) नासं.१३।१०८.
(चाम्बष्ठो). (३) नासं.१३।११४; नास्मृ.१५।१०८, (२) नासं.१३।१०९, नास्मृ.१५।१०४,१०५ सुताः १०९ घन्त (उत्त) एते (यते). (त्मजः).
(४) नासं.१३।११५; नास्मृ.१५।१०९,११० श्चोभौ • (३) नासं.१३।११...
(श्चैव) तद्वदे...राः (क्षत्तृवैदेहकावपि). (४) नासं.१३।१११ नास्मृ.१५।१०५,१०६ (क्षत्राद्याः । (५) नास्मृ.१५।११०,१११. प्रतिलोमाः स्युरनुलोमास्त्विमे स्मृताः। संस्काराश्वरुपाकाद्याः तेषां | (६) नासं.१३।११६; नास्मृ.१५।१११,११२. त्रिः सप्त नै मताः i)...
. . (७) नासं.१३।११७ नास्मृ.१५।११२,११३,