________________
स्त्रीपुंधर्माः
११०३ पूर्वश्लोके स्त्रीच्छापूर्वकत्वमुक्तम् । अस्मिस्तूभयोर- |
पुनर्भूस्वैरिणीप्रकाराः प्यनिच्छतोरन्येन दैवात् कथञ्चिद् योजिते उच्यते । परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । उत्तरस्मिन् पुरुषेच्छापूर्वके यथैव क्षेत्रिबीजिनोरविदिते पुनर्भूत्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ ओघवाताहते बीजे क्षेत्रिणः सस्यं, एवं क्षेत्रपतेरेवा- कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पत्यं न बीजिन इति।
नाभा. | पूनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ महोक्षो जनयेद् वत्सान् यस्य गोषु बजे चरन् । देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते।
तस्य ते यस्य ता गावो मोघं स्पन्दितमार्षभम् ।। उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता ।। __ महोक्ष ऋषभः, 'आर्षभमि'त्यन्ते वचनात् । कामाद् असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते । यस्य स्वभूतासु गोषु व्रजे चरन् , कस्येत्यविशेषितत्वाद् सवर्णोय सपिण्डाय सा तृतीया प्रकीर्तिता ।। यस्यकस्यचिद् व्रजे चरन , यासु गोषु कस्यचिद वत्सा- स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति । नुत्पादयेत् , यस्य ता गावः तस्य वत्साः । व्यर्थ ऋषभ- कामात् समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ।। व्यापारः, नर्षभस्वामिनो वत्सा इत्यर्थः । एवमपत्यमपीति । कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता।
नाभा. पुनः पत्युगेहं यायात् सा द्वितीया प्रकीर्तिता ।। क्षेत्रिकानुमते बीजं यस्य क्षेत्रे प्रमुच्यते। मृते भर्तरि तु प्राप्तान् देवरादीनपास्य या।। तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम् ॥ उपगच्छेत् परं कामात सा तृतीया प्रकीर्तिता।
परस्त्रियां पत्यनुमते जातमपत्यं द्वयोर्भवति । ततश्च प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या । द्वयोर्धनपिण्डादिना संबध्यते।
नाभा. तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता। नै स्यात्क्षेत्रं विना सस्यं न वा बीजं विनास्ति तत। (१) उत्पन्नसाहसा उत्पन्नव्यभिचारा । मिता.२।५१ अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः ।। (२) उत्पन्नसाहसाऽक्षतयोनिः प्रौढेति यावत् । बीजक्षेत्राभावे सस्याभाववत् पित्रोरन्यतराभावे
अन्यस्मै देवरायेत्यर्थः । देवराभिप्रायेणात्रान्यशब्दऽपत्याभावात् , तुष्टेः कारणत्वाच्च धर्मत उभयोरपत्यम् ।
प्रयोगात्स चाभिप्रायोऽसत्सु देवरेष्विति उत्तरत्रोक्तेपित्रोरन्यतरानिच्छायां दानविक्रयातिसर्गाभावः ।
गम्यते । समाश्रयेत्सुतार्थमिति शेषः । एवं श्रितेत्यत्रापि उभयाधीनत्वादिति प्रयोजनम् ।
नाभा.
शेषोऽध्यवसेयः । पुनः पत्युर्गहं यायान्निवासाद्यर्थमिति
शेषः। एवं च यःप्रथमेतरपुनर्भुवमुपगच्छति स नियुक्त(१) नासं.१३१५७ नास्मृ.१५।५७ स्पन्दित (स्कन्दित); मात्रो न योषिग्राह इति पुन भर्तकतर्णदानानधिकासमु.१०१.
रीति मन्तव्यम् । एवं यः स्वैरिणी चतुर्थीव्यतिरिक्तामुप(२) नासं.१३।५८ मते (मतं); नास्मृ.१५।५८ प्रमुच्यते
गच्छति सोऽपि जारमात्रो न योषिग्राह इति स्वैरिणी(समप्यते); दा.४८ बीजं...च्यते (क्षेत्रे बीजं यस्य प्रकीर्यते); अप.२।१२७ मुच्यते (सिध्यति) बीजि...मतम् (क्षेत्रिबीजि. * एषां अष्टश्लोकानां अवशिष्टस्थलादिनिर्देशः ऋणादानकयोः समम् ); विर.५५७ मुच्य (जाय) द् (त); दीक.४४ | प्रकरणे (पृ. ७०२-७०३) द्रष्टव्यः । दावत् ; व्यप्र.४७३ मुच्य (सिच्य); विभ.६४ दावत् ; (१) व्यक.१३९ उत्पन्न...र्तिता (उत्पन्नसाहसान्यस्मै सा विच.६७ दावत्.
अन्त्या स्वैरिणी स्मृता) पत्यावेव तु (पत्यौ चैव च) प्रथमा स्वैरिणी (३) नासं.१३।५९ न स्या...न वा (नतें क्षेत्रं भवेत् (स्वैरिणी प्रथमा) हं यायात् (हमियात्) तु प्राप्तान्...पास्य सस्यं न च); नास्मृ.१५।५९; विर.५८१ वा बीज या (या तु स्त्री देवरादीनपास्य तु) उपगच्छे...तृतीया (काम(बीजं च) रिष्टं (दृष्टं); सवि.२९५ उत्त.; समु.१०१ पूर्वाधे | तस्तु भजेदन्यं द्वितीया सा) प्राप्ता ...च या (देशापहृतविक्रीता (नते क्षेत्राद् भवेत् सस्यं न च बीजाद्विनास्ति तत्) क्रमेण क्षुत्तृष्णाव्यसनार्दिता) सा चतुर्थी (तृतीया सा) 'असत्सु देवरेषु' कात्यायनः,
| इत्यादिश्वोको नास्ति। .......... म्य. का. १३९