________________
यति ।
स्त्रीपुंधर्माः
११०१ " प्रजाप्रवृत्ताविति निमित्तसप्तमी । अपत्यार्थे यतः | 'नीरजस्कामनिच्छन्तीं वन्ध्यां पुत्रवती स्त्रियम्। प्रजापतेः सृष्टिः सर्वभूतानां, अतोऽन्यगमने, यथोक्तं न गच्छेदु गर्भिणी निन्द्यामनियुक्तां च बन्धुभिः।। न दोषः । दोषो न विद्यत इति ब्रुवन् नायं धर्मः, | ___ 'निन्दन्नियुक्तामपि बन्धुभिरित्यपरः पाठः । ऋतुधर्मस्तु पतिव्रतात्वमेव, एवमपि दोषो नास्तीति ज्ञाप- र्यस्या नास्ति सा नीरजस्का तामनिच्छन्तीं चेत्यादि ।
नाभा. निन्द्या कुत्सिता त्वग्दोषादिना । निन्द्या, अपत्यं म्रियते __ स्त्रीपुनर्विवाह:
यस्याः । बन्धुभिश्वानियुक्तामिति अनियुक्तायां यदि उद्वाहिताऽपि या कन्या न चेत्संप्राप्तमैथुना। गमने प्रसङ्गोऽस्ति देवरादेः, गतम् । अथवा यथोक्तां पुनः संस्कारमहन्ती यथा कन्या तथैव सा ॥ देवरादिनियुक्तामपि न गच्छेद इति स च तां प्रति. .: नियोगविधिः पद्यते'त्यस्यापवादः ।
नाभा. अनुत्पन्नप्रजायास्तु पतिः प्रेयाद् यदि स्त्रियाः। अनियुक्ता तु या नारी देवराज्जनयेत् सुतम् । . नियुक्ता गुरुभिर्गच्छेद् देवरं पुत्रकाम्यया ॥ जारजातमरिक्थीयं तमाहुर्धर्मवादिनः॥ ___ अनुत्पन्नप्रजा अप्रजा । उत्पन्नविनष्टप्रजाऽप्यप्रजैव । तथानियक्तो योभार्या यवीयान ज्यायसो व्रजेत । मृते भर्तरि 'पुत्रेण लोकान् जयती'त्यादिना पुत्र
यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ ।। लोककामा, न पतिलोककामा, यदि स्याद् गुरुभिः |
___ तथा तेनैव प्रकारेणानियुक्तः कनीयान् ज्येष्ठभार्या श्वशुरादाभानयुक्ता देवर गच्छत् पुत्रच्छया, न रन्तु गच्छेद गमनमात्रेण, कनीयसो वा भार्या ज्येष्ठो व्रजेद् , मिच्छया । तत्र व्यभिचारे न दोषो न दण्डः । नाभा. |
एतावुभौ गुरुतल्पगौ। गुरुतल्पगमनप्रायश्चित्तमत्रापीति । सच तां प्रतिपद्येत तथैवा पुत्रजन्मनः ।
नाभा. पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा ॥ स च देवरस्तां तथैव धर्मार्थमेव, न रत्यर्थ, आ
कुले तदवशेषे तु संतानार्थ न कामतः । पुत्रोत्पत्तेः । उत्पन्ने पुत्रे निवर्तेत । गुरुवदेव पश्येत् ।
नियुक्तो गुरुभिर्गच्छेद् भ्रातृभायां यवीयसः । अन्यथा पुनरपि परिग्रहे विप्लवः संकरः स्यात् । तथा
ज्येष्ठभार्या कनिष्ठो वा गच्छेद् गुरुनियोगतः । सति अधर्मों दण्डश्च स्यात् ।
नाभा.
कुलसंतानरक्षा तु फलं समधिगच्छत्तः ॥ घतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा।
कुले तदवशेषेऽन्यमनुष्याभावे संतानार्थमेव, न
कामतः, नियुक्तो ज्येष्ठो वा कनीयसः, कनीयान् वा मुखान्मुखं परिहरन् गात्रैर्गात्राण्यसंस्पृशन् ।
ज्येष्ठस्य भार्या गच्छेत् । ततः कुलरक्षणात् तन्निमित्तं घृतेनापक्केन वा तैलेन गात्राण्यभ्यज्य सुखार्थ भूयःप्रवृत्तिं परिहरन् । परस्परगावस्पर्शनं च प्रयोज
फलमश्नुवाते ।
नाभा. नार्थमेव ।
नाभा.
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च दायभागे द्रष्टव्यः। (१) बाल.२११२७. .
(१) नासं.१३१८३; नास्मृ.१५।८३,८४ पूर्वाधे (स्त्रियं (२) नासं.१३४८० नास्मृ.१५/८०; व्यक.१३८
पुत्रवती वन्द्यां नीरजस्कामनिच्छन्तीम् ); नृप्र.३४ नास्मृवत्. उत्त.; विर.४४५ उत्त; नृप्र.३४ उत्त. (३) नासं.१३।८१, नास्मृ.१५।८१ नः (तः) विप्लवः
(२) नासं.१३६८५ यो भार्या (भार्यायां); नास्मृ.१५॥ (संकरः); ब्यक.१३८, विर.४४५, नृप्र.३४ प्रतिपद्येत
८५,८६; नृप्र.३४ वा यो ज्यायानु (ऽथवा जायामु). (अभिगच्छेत्तु); विभ.२९. .
(३) नासं.१३२८६, नास्मृ.१५।८३ पू.; व्यक.१३८ (४) मासं.१३॥८२; नास्मृ.१५१८२; ब्यक.१३८ भ्यज्य तु (च); ममु.९।१४७ तु (च) पू., विर.४४६ तु (च) (भ्युक्ष्य) ण्यसं (णि चा); ममु.९।१४७ उत्त.; विर.४४५- भ्रातृ (भ्रातुः); नृप्र.३४ मच.९।१४७ तु (च) पू.; विभ. ४४६ म्यकवत् ; नृप्र.३४ भ्यज्य (भ्युक्ष्य) मुखान्मुखं | २९ विरवत् .... (आस्येनास्य); मच.९।१४७ उत्त.; विभ.२९. । (४) नासं.१३८७; नारदस्मृतौ नास्त्ययं श्लोकः।। ।