________________
११००
व्यवहारकाण्डम्
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकूलां च सर्वदा। 'नष्टेऽन्यो विधीयत' इत्युक्तम् । अप्रतिविधायानाकामतो नाभिनन्देत कुर्वन्नेवं न दोषभाक् ॥ । ख्याय प्रोषितो नष्टः । स द्विविधः मृतोऽमृतश्च । मृत
निन्द्यां मरणशीलापत्यां, सार्वकालं विपरीतकारि- इति ज्ञाते उदीक्षणप्रयोजनं नास्ति । तत्र पूर्वोक्त णी, सर्वदेति कदाचित् प्रमादकृतनिवृत्त्यर्थम् । एव विधिः। अमृतोऽपि द्विविधः अमुत्रेति श्रूयतादृशीं यदि नेच्छति नाभिनन्देत न रमेत तया सह । माणोऽश्रयमाणश्च । अश्रूयमाणेऽयं विधिः । प्रतिविधा'कामतो नाभिनन्देतेंत्यपरः पाठः। स एवार्थः। यैकमत्येन प्रोषिते अन्याय्यमन्याश्रयणम् । गतार्थः एवं कुर्वन् न प्रत्यवैति, न च दण्ड्यः। नाभा. श्लोकः । प्रसूतायाः सापत्याया निवृत्तप्रयोजनत्वाद् अज्ञानदोषादूढा या निर्गता नान्यमाश्रिता। | रतिहरणार्थत्वान्महान् कालः । इतरस्या अनिर्वृत्तबन्धुभिःसा नियोक्तव्या निबन्धुः स्वयमाश्रयेत् ॥ प्रयोजनत्वात् प्रथमवयोवस्थत्वाद् दुर्धरत्वाच्च विषयअज्ञातदोषा पत्युरपचारादल्पदोषाद् रोषान्निर्गता | स्याल्पः कालः।
नाभा. गृहाद्, निर्दोषा अन्यमनपाश्रिता बन्धुगृहे स्थिता, क्षत्रिया षट् समास्तिष्ठेदप्रसूता समात्रयम् । तस्मिन्नेव पत्यौ स्वजनैनियोज्या। निस्स्वजना स्वयमेव तं वैश्या प्रसता चत्वारि द्वे वर्षे वितरा वसेत् ।। प्रत्याश्रयेत् । 'अज्ञातदोषादूढा या निर्दोषे'त्यस्मिन्
.... नाभा. पाठे त्यक्ता 'नष्टे मृत' इत्यादौ वा बन्धुभिरन्यस्मै न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः । देया। निबन्धुः स्वयमेवान्यमाश्रयेत् । नाभा. विशेषतोऽप्रसूतायाः संवत्सरंपरा स्थितिः ॥
प्रोषितभर्तृकावृत्तम् , तदङ्गोऽन्यपतिविधिश्च' शूद्रायाः प्रोषिते पत्यौ न कालनियमः। न चान्य. नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ। गमनेऽस्यामवस्थायां धर्मलोपः। सर्वस्या अविशेषेण । पश्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ प्रसूताया उदीक्षणप्रसङ्गे संवत्सरपरा स्थितिः। संवत्स
एतास्वापत्सु यद्यक्षतयोनिः नियोगतोऽन्यतरस्या: रादूर्वं नास्ति दोषः । उदीक्षणे पतिलोको धर्मवृद्धिश्च पुत्रेच्छायाः पत्यनि(च्छ ? च्छा)या वा। पतिलोके- | सर्वासां, नोदीक्षणप्रतिषेधः । एतावतोऽनुदीक्षणे दण्डः . च्छायां न नियमः ।
नाभा. अधमधा उदाक्षणमामा
अधर्मश्च । उदीक्षणं तु न्याय्यमेव । नाभा. अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् । - अप्रवृत्तौ स्मृतो धर्म एष प्रोषितयोषिताम् । अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् ॥ जीवति श्रयमाणे तु स्यादेष द्विगुणो विधिः॥ (जननी नित्यं) दिनीम् (दिनी) शिनी (शनी); विभ.१४ शील प्रोषितस्य योषितां भर्तर्यश्रयमाणे प्रोषिते एष कालसततं (जननीं नित्यं); समु.१२२ स्मृचवत् . . विधिः। जीवति तु श्रयमाणे जीवत्यमुत्रेति श्रयमाणे .. (१) नासं.१३।९६ कामतो (कामं तां); नास्मृ.१५।९४ द्विगुणः कालो यथोक्तः।
नाभा. न दो (स दो); व्यक.१३२, स्मृच.२४७ त कुर्वन्नेवं (तु प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः। कुर्वन्नेव); विर.४२४ निन्द्यां (नित्य); पमा.४७६; सेतु. | अतोऽन्यथागमे स्त्रीणामेवं दोषो न विद्यते ।। २८४ निन्यां (नित्यं) नेवं न (न्नेव स); विभ.१४ निन्द्यां (नित्यं); समु.१२२.
(१) नासं.१३३१०१ वर्षे त्वितरा (समे अप्रजा); नास्मृ. - (२) नासं.१३३९८ नदोषादूढा (तदोषादृष्टा); नास्मृ. | १५।९९; व्यक.१३९. १५९६ नदोषाढा (तदोषेणोढा) र्गता (>षा) सा नि (२) नासं.१३।१०२, नास्मृ.१५।१०० न च धर्मव्यति(साऽभि); स्मृच.२४५; समु.१२२.
क्रमः (एष प्रोषितयोषिताम् ) पू.; व्यक.१३९. (३) नासं.१३३९९ पूर्वार्धे (पत्यौ प्रव्रजिते नष्टे क्लीबेऽथ (३) नासं.१३।१०३, नास्मृ.१५.१०० उत्त.; व्यक. पतिते मृते); नास्मृ.१५९७; मेधा.९७६ स्मृत्यन्तरम् . | १३९.. । (४) नासं.१३।१०. णी (ण); नास्मृ.१५।९८; व्यक. (४) नासं.१३।१०४नास्मृ.१५।१०१ प्रजाप्रवृत्तौ (अ
| प्रवृत्ती तु) सृष्टि (दृष्टि) थागमे (गमने) मेवं (मेष); व्यक.१३९०