________________
स्त्रीपुंधर्माः
१०९९ 'पिता रक्षति कौमारे भर्ता रक्षति यौवने। पवादः-व्यभिचारे सापि त्याज्यैव । नाभा. रक्षन्ति वार्धके पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ व्यभिचारे स्त्रिया मौण्डयमधःशयनमेव च । वार्धकग्रहणं विधवावस्थोपलक्षणार्थम् । शेषं ऋज्वेव।। कदन्नं च कुवासश्च कर्म चावस्करोज्झनम् ॥
नाभा. (१) स्त्रिया अत्यन्तव्यभिचारे जाते मौण्डयमधःस्त्रीत्यागविचारः
शयनं च साधयेत् । कदन्नं कुवासश्च भरणार्थ दद्यात् । अनुकूलामवाग्दुष्टां दक्षां साध्वी प्रजावतीम् । | अमेध्यशोधनरूपं च कर्म कारयेदित्यर्थः । स्मृच.२४२ त्यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ | (२) अत्र च स्त्रीव्यभिचार एव त्यागादिकं गुरु
वश्यां प्रियंवदां, दक्षां कुशलां, अव्यभिचारिणी, लघूक्तं व्यभिचाराणामेव तत्तद्विशेषमाश्रित्य व्यवस्थापपुत्रवतीं त्यजन्नन्यत्र सक्तो, राज्ञा बहूतरेणानुरूपेण | नीयम् ।
विर.४२६ दण्डेनानुशिष्य तस्यामेव व्यवस्थाप्यः। नाभा. (३) व्यभिचारे मौण्ड्यं,भूमौ शयनं, कदन्नं सक्त्वादि, अन्योन्यं त्यजतोरागः स्यादन्योन्यविरुद्धयोः। कुवासो जीर्णवसनं, अवस्करोञ्छनं मूत्रपुरीषस्थानस्त्रीपुंसयोर्निगूढाया व्यभिचाराहते स्त्रियाः॥ शोधनं कर्म च ।
नाभा. (१) आगः पापं, निगूढा रक्षिता। व्यक. १३२ | स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनी तथा।
(२) विवाहसंस्कारविहीनयोहीनजातीयस्त्रीपंसयो- भर्तुश्च वधमिच्छन्ती स्त्रियं निर्वासयेद् गृहात् ।। रन्योन्यविरोधेनान्योन्यं त्यजतोधर्मः स्याद्दोषो न स्यादि- (१) स्त्रीधनभ्रष्टसर्वस्वा स्त्रीधनत्वेन भ्रंशितं सर्वस्वं त्यर्थः । ऊढा विवाहसंस्कृता । तस्यास्तु व्यभिचार- यया सा तथोक्ता, भ्रष्टमत्र न भ; इत्यर्थः। व्यक.१३२ रूपनिमित्तमन्तरेण नास्ति त्यागः । अनेन व्यभिचारे । (२) स्त्रीधनेन सह भ्रष्ट सर्वस्व यस्याः सा तथोक्ता । सत्यूढाया अप्यत्येव त्याग इत्यर्थादुक्तम् । तच्च गर्भविस्रंसिनी औषधादिसेवया संपादितगर्भस्रावा, भर्तुस्वच्छन्दव्यभिचारिणीविषयम् । 'स्वच्छन्दगा च या वधमिच्छन्ती विषप्रदानादिनेति शेषः । +स्मृच.२४७ नारी तस्यात्यागो विधीयत' इति यमस्मरणात् । अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
स्मृच.२४५-२४६ | पूर्वाशिनी च या भर्तुः तां स्त्री निर्वासयेद् गृहात्॥ । (३) अन्योन्यविरुद्धयोः परस्परत्यागे न दोषः। पानप्रेक्षणबाह्यस्त्रीसंसर्गशीलां, तथाऽप्रियवादिनी, न तूढाया इति वचनाद् अविवाहिताविषयमेतत् । ऊढा प्रथमभोजनशीलां, भर्तुरित्युभयोः शेषः, निर्वासयेद् विवाहपरिगृहीता, तस्या नास्ति त्यागः । अस्या- ग्रामात् ।
नाभा. (१) नासं.१४।३१; नास्मृ.१६।३१ रक्षन्ति वार्धके पुत्रा
+ विर., नाभा. स्मृचवत् । (पुत्रास्तु स्थविरे भावे).
(१) नासं.१३३९३ ज्झ (ग्छ); नास्मृ.१५।९१ नं च (नं ' (२) ना सं.१३।९७ कूला (रूपा); नास्मृ.१५।९५;
१. वा); स्मृच.२४२; विर.४२६, रत्न.१३४, व्यप्र.४१० व्यक.१३२, स्मृच.२४५, विर.४२३, पना.४७४,
स्क (क); व्यउ १४१; विता.८१४ कर्म (काम) रोज्झनम् नृप्र.३३ जन् भार्या (जेन्नारी); व्यप्र.४१०; व्यउ.१४१;
(रादनम्); विभ.१६; समु.१२१ पू. व्यम.१०८ (-) प्रजावतीम् (पतिव्रताम् ) भूयसा (वै पति:);
(२) नास.१३३९४ स्रंसिनी (स्राविणीं); नास्मृ.१५।९२ विता.८२३ भूयसा (तां प्रति); सेतु.२८४, विभ.१३ गृहात् (पुरात् ); ब्यक.१३२; स्मृच.२४७, विर.४२४ राशा द (राजद); समु.१२२.
स्रंसि (भ्रंशि); पमा.४७६ स्रंसि (ध्वंसि) शेषं नास्मृवत् ; (३) नासं.१३।९२ तोरागः (तो गः) निगू (नेतू); सेतु.२८४ विरवत् ; विभ.१४ विरवत ; समु.१२२. नास्मृ.१५।९०; व्यक.१३२; स्मृच.२४५ रागः (धर्मः) (३) नासं.१३।९५ तां स्त्री (स्त्रियम् ) गृहात् (बुध:); निंगू (र्न चो); विर.४२४ न्य (न्यं); पमा.४ ७४ निगू (न नास्मृ.१५४९३ शिनी (शिनी) तो स्त्री (क्षिप्र); ब्यक.१३२% चो); सेतु.२८४ न्यवि (न्यं नि); विभ.१४ रागः (दण्डः) | स्मृच.२४७ शीलां (शीला) दिनीम् (दिनी); विर.४२४; भ्य (न्य); समु.१२२ स्मृचवत् .
पमा.४७६ नास्मृवत् ; नृप्र.३३; सेतु.२८४ शीलां सतत