SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ नाभा. १०९८ व्यवहारकाण्डम् उन्मत्तपतितक्लीबदुर्भगत्यक्तबान्धवाः। वस्त्रयुगं च गोयुगं च दत्त्वा विवाहः। विवाहकन्यादोषौ च यौ पूर्वावेष दोषगणो वरे ॥ । येदिति त्वाप्रत्ययोपपत्तिः । एष आर्षः । अन्तर्वेद्यां तु 'नादुष्टं दूषयेद् वरम्' 'दुष्टश्चेन्न वर' इति चोक्तम् । | यज्ञमध्ये ऋत्विजे कर्म कर्वते. अलङ्कृत्येत्यादि सर्वत्र का उच्यन्त उन्मत्तः 'पश्चान्मादाः समाख्याता वात- तुल्यं, दद्यात् स देवः। नाभा. पित्तकफोद्भवाः। चतुर्थो धननाशेन संनिपातेन पञ्चमः॥ इच्छन्तीमिच्छते प्राहुर्गान्धर्वो नाम पञ्चमः । इति । पतितः सुवर्णस्तेयादिमहापातकोपपातककृत् । विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः ।। क्लीबः उपहतपुंस्त्वः । दुर्भगः सर्वद्वेष्यः । त्यक्तबान्धवो | कामयमानां कामयमानाय दद्याद , गान्धवो नाम सः। बान्धवैस्त्यक्तः । पूर्वी च कन्यादोषौ दीर्घरोगः कुत्सित- | आसुरः शुल्कपणापणपरिच्छेदेन द्रव्यं गृहीत्वा दानरोगश्च । एष दोषगणो वरविषयः । धर्मिणा धर्मनिर्देशः | मासुरः। दैवे तु गृहीत्वा द्रव्यं पिता तस्या एव दद्यात् , पूर्ववत् । अपत्यविक्रयप्रतिषेधात् । इह तु विक्रय एव । नाभा. ___ अष्टौ विवाहाः प्रेसह्य हरणादुक्तो विवाहो राक्षसः स्मृतः । *अष्टौ विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः। सुप्तमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः ।। ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥ प्रसह्य प्रमथ्य हरणाद् राक्षसः। सुप्तां मत्तां वोपआर्षश्चैवाथ दैवश्व गान्धर्वोऽथासुरस्तथा। गच्छति, स पैशाचः । अधमः पापः सर्वेभ्यः । नाभा. राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमोऽधमः ॥ एषां तु धाश्चत्वारो ब्राह्माद्याः समुदाहृताः । संख्याग्रहणं परिगणनार्थ वर्णानां संभवतः । साधारणः स्याद् गान्धर्वस्त्रयोऽधास्त्वतः परे॥ संस्काराख्याः उपनयनस्थानीयाः। शेषो गतार्थः । नाभा. | एषामष्टानां मध्ये चत्वारो धाः ब्राह्मप्राजापत्या. सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलकृताम् । पंदैवाः। साधारणो गान्धर्वः न धयों नाप्यधर्म्यः । सह धर्म चरेत्युक्त्वा प्राजापत्यो विधीयते ॥ अतःपरे त्रयोऽप्यधाः , क्रयादपहरणादज्ञातसंगमाच्च । ___ अष्टानां लक्षणमुच्यते । सत्कृत्य पूजयित्वा आहूय एषां विस्तरो दानापट्यफलं च भृगुसंहितायां व्याख्यावरं तस्मै कन्यां दद्यात्, एष ब्राह्मः। आहूय कन्या- तम् । विस्तरेण तत एवोपलब्धव्यम् । नाभा. दानमात्रम् । यथाविभवमलङ्कृता । सह पत्या धर्म स्त्रीरक्षा चरेत्युक्त्वा दद्यादित्येवमेष प्राजापत्यः। नाभा. स्वातन्त्र्याद्विप्रणश्यन्ति कुले जाता अपि स्त्रियः। वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते। अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ।। अन्तर्वद्यां तु दैवः स्याहत्विजे कर्म कुर्वते ॥ (१) अतोऽन्यैरपि स्वस्त्रीणां यथा भवत्यस्वातन्त्र्यं • अन्यस्मृतिगतोऽयं विचारः संस्कारकाण्डे संग्रहीष्यते। तथैव कल्पयितव्यमिति शेषः । दुष्प्रसंगादपि रक्षणं अत्र तु नारदन विवादपदे संगृहीतत्वात् संगृहीतः । कर्तव्यम् । स्मृच.२३९ (१) नासं.१३।३७ नास्मृ.१५।३७ पूर्वाधं (उन्मत्तः । (२) कुले जाताः सत्कुले जाताः। विर.४१० पतितः क्वीबो दुर्भगस्त्यक्तबान्धवः). (२) नासं १३१३८, नास्मृ.१५/३८ ख्याः (थ) थैव च (१) नासं.१३।४२; नास्मृ.१५।४२ च्छते (च्छतः) वो (4) मः (मम् ). (थाऽपरः); दा.९० ख्याः (थ); बाल.२।१४५ (पृ. २६४) दावत. (२) नासं.१३१४३; नास्मृ.१५।४३ स्मृतः (तथा) मत्तो. (३) नासं.१३।३९; नास्मृ.१५:३९ श्चैवाथ (श्चैव हि) पगमनात् (प्रमत्तोपगमात् ) श्चाष्ट (स्त्वष्ट). र्वोऽथा (र्वश्चा) (राक्षसोऽनवरस्तस्मात्पैशाचस्त्वष्टमः स्मृतः). । (३) नासं.१३।४४; नास्मृ.१५।४४ स्त्वतः (स्ततः). (४) नासं.१३।४०; नास्मृ.१५।४० ब्राह्मो दद्यात् स्व | (४) नासं.१४।३०, नास्मृ.१६॥३०; व्यक.१२८ (दद्यात् ब्राह्मे त्व) विधीयते (विधिः स्मृतः). द्वि (द्धि); स्मृच.१३९; विर.४१० व्यकवत् ; रत्न.१३३ (५) नासं.१३।४१; नास्मृ.१५।४१ मिथुने दत्वा (मिथु- | व्यकवत् ; व्यप्र ४०५, व्यउ.१३९; सेतु,२८० विभ.२७. नाभ्यां तु). समु.११९.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy