________________
बीपुंधर्माः धनाद्यपेक्षम् । गान्धर्वेऽपि अन्योन्येच्छामात्रेण यथोक्त- अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । गुणापेक्षमेव। .....
नाभा. | स शतं प्राप्नुयादु दण्डं तस्या दोषमदशेयन् ॥ दत्तकन्यापुनर्हरणसदोषकन्यादानसदोषप्रतिग्रहीत्रादिविचारः | पुरुषेण संबद्धेयं, न कन्येति प्रतिगृह्य कन्याद्वेषेण कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद वर आव्रजेत।। यो ब्रवीति स शतं दण्ड्यः, यदि कन्यादोष न दयति। धर्मार्थकामसंयक्तं वाच्यं तत्रानतं भवेत ॥ | अथ विभावयति, न दण्ड्यस्त्यजन्नपि । नाभा,
कन्यायां प्राप्तशुल्कायां शुल्कग्रहणकाले प्रशस्यतरः | प्रेतिगृह्य तु यः कन्यामष्टामत्सृजेद् वरः। प्रार्थनीयो यद्यागच्छेत् , तत्र धर्मादियुक्तं शीलवती | विनेयः सोऽप्यकामोऽपि कन्यां तामेव चावहत्॥ कुलरूपवती चेत्याद्यनृतमपि प्रयोजनार्थ वक्तव्यम् । अदुष्टामविभावितदोषां प्रतिगह्य य उत्सूजेद्बरः, नात्रानृतवचने दोषः । अन्य आह-गृहीतशुल्कायां सोऽपि विनेयः । विनयस्यावचनात् सोऽपीत्यपिशब्दात् प्रशस्यतरो यद्यन्य आगच्छेत् तत्र धर्मादियुक्तमविधेया | पूर्वोक्तशतमेवेति गम्यते । अनिच्छन्नपि तामेव कन्यामुः अविनेया अतिविरूपा च तस्मात् तव न ददामीति
दुहेत तामद्वहेदेवेत्यर्थः अनियतदेशत्वाच्चादीयमानां, शुल्कप्रदाने नास्त्यनृतदोष इति । नाभा. | नान्योद्वाहप्रतिषेधः, तामुत्स्रष्टुं न लभत इति ।: नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् । ।
नाभा. दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः।।
दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना। - दत्तां प्रतिगृहीतां वादुष्टां वरो न दूषयेद् न त्यजेद्
दुष्टाऽन्यगतभावा च कन्यादोषाः प्रकीर्तिताः। दोषवतीति । न चादुष्टं पुरुषं दोषरहितं वरं दोषवानिति
'यस्तु दोषवती कन्याम्' 'अदर्शयन्निति चोक्तम् । त्यजेत् । दोषे सति त्यजतोरन्योन्यं नापराधः दृष्टे राज
ते दोषा उच्यन्ते । दीर्घरोगाः शूलार्शआदियुक्ताः। कुलादावदृष्टे च।
नाभा.
कुत्सितरोगाः कुष्ठादियुक्ताः । आर्ता राजग्राहादिदारिदैत्वा न्यायेन यः कन्यां वराय न ददाति ताम् । |
धादियुक्ताः, एताभ्यां वाऽऽर्ताः । व्यङ्गा विकलाङ्गाः ।
संस्पृष्टमैथुना भुक्तपूर्वाः । धृष्टाश्चान्यगतभावाश्च धृष्टाअदुष्टश्चेद् वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ।।
न्यगतभावाः । धृष्टा निर्लजाः कार्याकार्येषु प्रसह्य दत्त्वा शुल्कादिना न्यायेन साक्षिमध्ये यो न ददाति
वर्तन्ते । अन्यगतभावा अन्यकामाः । यथा कन्यादोषाः, अदुष्टाय, स दण्ड्यश्चोरवद्राज्ञा ।
नाभा.
एते प्रदर्शनमात्रम् । अन्येऽपि प्रसिद्धा द्रष्टव्याः। यस्तु दोषवती कन्यामनाख्याय प्रयच्छति।
दोषवतीरुक्त्वा एते दोषा इति ब्रवीति, तत्रार्थाद् तस्य कुर्योन्नपो दण्डं पूर्वसाहसचोदितम् ॥
यत्संबन्धाद् दोषवत्यस्तास्ते दोषा इत्युक्तं भवति । यो दोषवतीं, दोषा वक्ष्यमाणा 'दीर्घकुत्सितरोगार्ता'
धर्मिणा धर्माख्यानं दृष्टम् । तद् यथा-गोत्वे किं इत्याद्याः, ताननाख्याय ददाति, आख्याय दाने न
लक्षणमिति पृष्टे विषाणी ककुद्मान् प्रान्तेवालधिः दोषः, तस्य पूर्वसाहसो दण्डः।
नाभा.
सास्नावानिति गोत्वे लिङ्गमिति, एवमिहापि दीर्घरोगादयो दोषा इत्युक्तं भवति ।
नाभा. (१) नासं.१३॥३०, नास्मृ.१५।३० क्तं वाच्यं (क्तो
(१) नासं.१३।३४; नास्मृ.१५/३४; बाल.२।२८९ वाक्य); समु.११९ ज्या (श्रे) वाच्यं (वाक्य) भवेत् (व्रजेत् )
। द्वेषे (दोषे) स शतं (सततं).
(२) नासं.१३।३५, नास्मृ.१५।३५वरः (नरः) विनेयः (२) नासं.१३१३१७ नास्मृ.१५।३१ नागः (गाग:). मोप्य (स विनेयस्त्व: अप.१०६६ सोऽप्य (सोऽन्य). (३) नासं.१३१३२; नास्मृ.१५।३२, बाल.२।१२७ । (३) नासं.१३॥३६ ङ्गा (झाः) ना (नाः) संस्. (संस्पृ) दत्वा (दत्तां).
| दु (धु) वा च (वाश्च); नास्मृ.१५:३६; अप.११६६ संसू " (४) नासं.१३।३३; नास्मृ.१५।३३, अप.१।६६, । (संस्पृ) दू (ध): २।२८९ दु (घ)..