________________
१०९६
व्यवहारकाण्डम् । यदा तु नैव कश्चित् स्याद् दातोक्तानां मध्ये, सा| कन्यायां प्राप्तवरायामदीयमानायां न केवलं भ्रूणराजानमात्रजेद् देहि मां कस्मैचिदिति । तदनुज्ञया | हभिः समाः, यावन्तश्चर्तवस्तस्या विना भाति(क्र ? अभीष्टमनुरूपमावेद्य राज्ञे स्वयं प्रतीत्य वरं वरयेत् । क्रा)मेयुस्तावत्यो भ्रूणहत्या भवेयुः, यस्तां योग्याय न
नाभा. | ददाति । तस्मादवश्यं देयेत्येतत् प्रतिपाद्यतेऽदानस्य सवर्णमनुरूपं च कुलरूपवयःश्रुतैः । निन्दया।
नाभा. सह धर्म चरेत्तेन पुत्रांश्चोत्पादयेत् ततः ॥ अतोऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् । . सवर्ण समानजातीयम् । कुलादिभिर्युक्तम् । सवर्ण- महदेनः स्पृशेदेनमन्यथैष विधिः सताम् ॥ मित्येवं गते सवर्ण स्वयं वरयन्ती रूपादियुक्तमेव वरयति ___ अत एवाप्रवृत्त रजसि ऋतावप्रवृत्ते एव प्रसङ्गावस्थान विरूपादिकमित्येतत् प्रयोजनं, सवर्णमपि कुलादि- यामेव नग्निकां पिता सकृदेव दद्यात् । वाचा दाने युक्तम् । सर्वे कुलयुक्ता एव, प्रकर्षार्थमुक्तमिमे कुलजा | प्रवृत्ते पुनरप्रसङ्गार्थ सकृदित्युक्तम् । अदाने प्रागृतोइति । तेन सह धर्म गृहस्थानां चरेत् । धर्मे चार्थे च । महानधर्मः पितुर्भवेत् । अत एनो मा स्पाक्षीदिति कामे च नातिचरेत् । तत एव पुत्रानुत्पादयेत् । तत नमिकामेव दद्यादित्येष विधिः साधूनाम् । एष साध्वा इत्यवक्तव्ये वचनप्रयोजनं तस्यासामर्थ्य तदनुज्ञया क्षेत्र- चार इति प्ररोचना।
. नाभा. जोत्पादनार्थम् । तद्धि तत एवोत्पन्नमपत्यं भवति । नाभा. सकृदशो निपतति सकृत् कन्या प्रदीयते। . . .
प्रेतिगृह्य च यः कन्यां वरो देशान्तरं व्रजेत् । सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥ 'त्रीनृतून समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥ सकृतिक्रयैवैतेषां, अन्यथा दण्ड इत्येवमर्थ उप- (१) कन्याग्रहणं प्राप्तवराथै, न बालां प्रतिगृह्येति देशः । प्रसंगेनान्यदाह । यथांशदाने सकृद् एवं कन्यावरणमात्राथें, न पाणिगृहीताम् । तथाभूतां प्रतिगृह्यापरि- | दानमपीति विभागः । सकृत् , (न) पुनः पुनः। कन्याणीय देशान्तरं गच्छेत् , सा त्रीनृतूनतिक्रम्य देया। दातुर
दानस्य पृथगुक्तत्वात् नान्यविषयं दानम् । सकृदेव भावेऽदाने वा स्वयं वरयेत् । न तत्र वाग्दोषः। नाभा.
स्वत्वस्य निवृत्तत्वात् पुनः किं दास्यति । स्वत्व निवृत्ति(२) प्रतिगृह्य वाचा दत्तां स्वीकृत्य । बाल.२।१२७ / परस्वत्वापादने हि दानम् । एवं कन्यायाः। नाभा. - कन्या नर्तुमुपेक्षेत बान्धवेभ्यो निवेदयेत् । ब्राह्मादिषु विवाहेषु पञ्चस्वेष विधिः स्मृतः ।
ते चेन्न दास्तां भत्रे ते स्युभ्रूणहभिः समाः॥ गुणापेक्षं भवेद् दानमासुरादिषु च त्रिषु । - ऋतुं कन्या नोपेक्षेत न गूहेत् , स्वजनेभ्य आख्या- ब्राह्मप्राजापत्यार्षदैवगान्धर्वेषु पञ्चस्वेष विधिरनुक्रान्तः षयेत्ः। उपेक्षायां तस्या एव दोषः। ते तु श्रुत्वा भत्रे 'सकृत् कन्या प्रदीयत' इत्यादि, 'कन्यां दद्यात् पिता न चे दगभ्रूणहभिस्तुल्याः, याप्या दण्ड्याश्च । नाभा. | सकदिति । आसुरराक्षसपैशाचेषु' त्रिषु गुणापेक्षम् ।
यावन्तश्वतेवस्तस्याः समतीता विना पतिम् । सकृदु दास्यामीत्युक्त्वापि गुणवत्तराय दाने न दोषः · तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम्॥ शुल्कमयस्त्वे वा प्रमथ्य हृते वा, पैशाचेऽपि तथेति । (१) नासं.१३२३, नास्मृ.१५२३ रूप (शील) पुत्रांश्चो
'पञ्चस्वपि विधिः स्मृतः', 'आसुरादिषु न 'त्रिष्वि'ति (प्रजां चो).
पाठे पञ्चस्वपि गुणापेक्षं दानं, नेतरेषु त्रिषु, तत्र (२) नासं.१३।३४ वरी (नरो); नास्मृ.१५।२४; अप. १६५; बाल.२१२७ च (तु) 'संवत्सरमती'ति पाठान्तरम् । (१) नासं.१३।२७, नास्मृ.१५।२७ अतोऽ' (अतः) समु.११८ च यः (तु यां) मनुः
| थैष (3) . (३) नासं.१३।२५; नास्मृ.१५।२५..
(२) नासं.१३।२८ मास्मृ.१५।२८ सकृत् सकृत् (सता (४) नासं.१३।२६, नास्मृ.१५।२६ समतीता विना सकृत् ).. पतिम् (समतीयुः पति विना). .
(३) नासं.१३।२९; नास्मृ.१५।२९..