________________
स्त्रीपुंधर्माः
"संभवति तथा व्याख्येयं, 'क्षतयोन्या अपीति वचनात् । शालीनस्यापि धृष्टस्त्रीसंयोगाद् भज्यते ध्वजः। शालीनोऽधृष्टः, स्त्रियं दृष्ट्वा लज्जया न प्रहृष्यति । तं हीनवेषमत्तस्त्रीबालान्धाभिरुपक्रमेत् ।। अन्यपतिः, अन्यस्यां भवति पुंस्त्वं, न स्वभार्यायाम् । शालीनस्यापि प्रगल्भस्त्रीसंनिधौ नोत्तिष्ठति ध्वजः ।
नाभा. उत्थितोऽपि भज्यते । तं हीनवेषाभिरनुज्वलाभिः । तंत्राद्यावप्रतीकारी पक्षाख्यं मासमाचरेत् । तत्र परिभवान्न लज्जा भवति । तथा मत्ताभिर्बालाभिअनुक्रमत्रयस्यास्य कालः संवत्सरः स्मृतः ॥ रन्धाभिरपि अन्धकारादावुपक्रमः । तथापगतशालीन
तत्रेति निर्धारणसप्तमी । आद्यौ निसर्गपण्डवधौ भावः स्वभार्यायां रसज्ञः संप्रवर्तिष्यते। नाभा. अप्रतीकारौ त्यक्तव्यावेव निर्वृत्तेऽपि पाणिग्रहणे । अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति । 'पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणमित्यस्यापवादो- लभेत सान्यं भर्तारमेतत् कार्य प्रजापतेः ।। ऽयम् । य एवंविधोऽनाख्याय वरयति, पाणिं वा अन्यस्यां स्त्रियां मनुष्यः स्वभार्यायां पण्डः अन्यपतिगृह्णाति, यश्च ज्ञात्वा ददाति स राज्ञा दण्ड्यः। रित्युक्तः, तं परित्यज्य ततोऽन्यं भर्तारं लभेत सा । पक्षपण्डस्तु मासमाचरेत्। ततो ज्ञात्वा पक्षादूर्ध्वमपुंस्त्वे | राज्ञ एतत् कार्यम् । एष वादः सर्वशेषः। नाभा. त्याज्यः । दण्ड्यस्त्वनाख्यानात् । अनुक्रमादनन्तरस्य
कन्यादातृक्रमः । कन्यास्वयंवरविधिः। त्रयस्य गुरुरोगदेवतानिमित्तपण्डस्य संवत्सर उदीक्ष्यः, पिता दद्यात् स्वयं कन्यां भ्राता वाऽनुमते पितुः । ऊर्ध्वं तु त्यागः, नात्र दण्डः । एतावता कालेनाप्रति
मातामहो मातुलश्च सकुल्या बान्धवास्तथा ॥ विहितमप्रतिविधेयमेतद् भवति ।
नाभा. पिता दद्यात् कन्यां स्वयम् । स्वयंग्रहणमन्यनिरपेक्ष'ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः। प्रामाण्यार्थम् । पित्रा अनुज्ञातो भ्राता वा, पितुरभावे संत्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः॥
मात्रा वा । तदभावे मातामहः, ततो मातुलः, ततः 'स्त्रियेति वा पाठः। ईर्ष्यापण्डसेव्यवातरेतोमुखे
सकुल्याः सपिण्डाः, ततो बान्धवाः संबन्धिनः । नाभा. भगाश्चत्वारः सम्यगनवे(क्ष्याः ? क्ष्य) त्याज्या एव माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते । पतितवत् । अकार्यकारित्वात् पतिता एव ते । क्षतयोन्या तस्यामप्रकृतिस्थायां दद्युः कन्यां सजातयः ॥ . अपि, किमुताक्षतयोन्या वरणपाणिग्रहणमात्रेण । यथोक्तसर्वाभावे माता दद्याद् यदि प्रकृतिस्था
नाभा. वृत्तस्था पतितल्पमुपास्ते चेत् । तस्यां चासत्यामवृत्तआक्षिप्तमोघबीजौ च पत्यावप्रतिकर्मणि। स्थायां च समानजातीयां ब्राह्मणकन्यां ब्राह्मणः । एवपतिरन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु॥ मितरा अपीतरे।
नाभा. 'वत्सरार्ध परीक्ष्य तु' इत्यन्यः पाठः। आक्षिप्तबीजो | नैव कश्चित्स्यात् कन्या राजानमाब्रजेत् । मोघबीजश्च यौ, तौ संवत्सरं परीक्ष्य सर्वथा तथाभावे
अनुज्ञया वरं तस्य प्रतीत्य वरयेत् स्वयम् ॥ पत्यौ प्रतिक्रियामकुर्वति पतिरन्यो ग्राह्यः। प्रतिकर्मकरणे यावदेकान्तज्ञानं तावत् प्रतीक्ष्यः।
नाभा. (१) नासं.१३।१७; नास्मृ.१५।१७ धृष्ट (दृष्ट) भज्य
(भ्रश्य) (तं हीनवेगमन्यस्त्रीबालाघाभिरुपाचरेत्). (१) नासं.१३॥१४; नास्मृ.१५।१४ ख्यं (ख्यो) क्रमत्र (२) नासं.१३।१८ नास्मृ.१५।१८. (क्रमात्तु).
(३) नासं.१३२२०; नास्मृ.१५/२० माता (पिता). (२) नासं.१३।१५, नास्मृ.१५१५ पण्डा (पण्डा) संत्य- (४) नासं.१३३२१७ नास्मृ.१५/२१ भावे तु (वभावे) क्तव्याः (त्यक्तव्यास्ते) स्त्रियाः (स्त्रिया).
जातयः (नामयः). (३) नासं.१३।१६; नास्मृ.१५।१६ जौ च पत्यावप्रति |
। (५) नासं.१३।२२; नास्मृ.१५।२२ व्रजेत् (श्रयेत्) वरं (जाभ्यां कृतेऽपि पति) वत्सरं सं (वत्सरार्ध)..
म्य. का. १३८
..
तस्य (तस्य वरं).