________________
१०९४
व्यवहारकाण्डम्
- द्वे क्षत्रियस्यान्ये क्षत्रियायाः, वैश्या शूद्रा च । दृढानि । अंसौ बाहू ग्रीवा च । तथा विस्तीर्णा घाटा वैश्यस्यैकान्या वैश्यायाः, शूद्रा । क्षत्रियाया वक्तव्ये ललाटस्योपर्युभयतो रोमाणि, त्वक् च स्थूला । अविवैश्योक्ता चतुष्कादिक्रमादैक्यानुग्रहार्थम् । वैश्याया। लमगतिस्वरः अविच्छिन्नाविलम्बितगतिस्वरः। पुरीषं द्वावन्यौ वैश्यात्, क्षत्रियो ब्राह्मणश्च । क्षत्रियाया अन्यः चाप्सु न प्लवते । शब्दवत् फेनवच्च मूत्रम् । एतैर्लक्षणैक्षत्रियादेको ब्राह्मणः । क्षत्रियो वैश्या च तुल्यौ तिस्र- र्युक्तः पुमान् । अतो विपरीतैनपुंसकः । नपुंसकाय दत्तास्त्रयश्च । वैश्यः क्षत्रिया च तुल्यौ पतिदाराभ्यां द्वे मप्यददतो नास्ति दोषः ।
नाभा. द्वाविति ।
नाभा.
चतुर्दशनपुंसकादिविचारः विवाहे सापिण्ड्यगोत्रादिविचारः
चतुर्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः । आ सप्तमात् पश्चमाञ्च बन्धुभ्यः पितृमातृतः।।
चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः अविवाह्याः सगोत्राः स्युः समानप्रवरास्तथा।।
क्रमात् ।। आङ् मर्यादायामिति केचित् । अभिविधावित्यन्ये,
___ स तु पण्डकश्चतुर्दशप्रकार उक्तः शास्त्रे मेधाविभि'ऊर्ध्वं सप्तमात् पितृबन्धुभ्य' इत्यन्यत्र दर्शनात् । 'प्राक्
दत्तात्रेयप्रभृतिभिः । इह चिकित्साहा॑श्चेत(राश्च ?रे च) सप्तमादित्यप्रत्यक्षत्वात् । आ पञ्चमान्मातृबन्धुभ्य इति
तेषामुक्तो विधिः क्रमात्, तं वक्ष्यामीति शेषः। वैद्यके चाभिविधिरेव, न विवाहमर्हन्ति पितृष्वस्रादिसंबद्धाः |
चायं चिकित्स्योऽयमचिकित्स्य इत्युक्तम् । नाभा. मातामहमातुलादिसंबद्धाश्च । सगो(त्रात्रि)तुल्यास्ते निसर्गपण्डो वध्रश्च पक्षपण्डस्तथैव च। समानप्रवराश्चेत्यन्ये । सगोत्रा असमानप्रवरा द्रष्टव्या | अभिशापाद् गुरोरोगाद् देवक्रोधात तथैव च ।। अस्मिन् व्याख्याने।
नाभा. ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः। विवाह्यपुरुषलक्षणविचारः
आक्षिप्तो मोघबीजश्च शालीनोऽन्यापतिस्तथा ॥ परीक्ष्य पुरुषं पुंस्त्वे निजैरेवाङ्गलक्षणैः ।। उत्पत्तित एव पण्डो निसर्गपण्डः। वध्रःशयितमुष्कः। पुमांश्चेदविकल्पेन स कन्यां लब्धमहति ॥ पक्षपण्डः पक्षे समागमसमर्थः । गुरुशापादुपहतपुंस्त्वः ।
विचार्य पुरुषं पुंस्त्वे, दुर्ज्ञानत्वात् पुंस्त्वस्य । निजै- | तथा रोगाद् देवतापराधाच्च । ईर्ष्यापण्डः, परपुरुषेण रेवाङ्गलक्षणैर्वक्ष्यमाणैः। कुलाद्यभिमतश्चेत् पुंस्त्वलक्षण- संबध्यमानां दृष्ट्वा पुंस्त्वमुपजायते । सेव्यः; पुरुषेण युक्तः कन्यां लभेत।
नाभा. सेव्यमानस्योपजायते । वातरेताः, वातेनोह्यते योनौ न सैंबद्धजत्रुजान्वस्थिसुबद्धांसशिरोधरः। सिच्यते शुक्लम् । मुखेभगः, मुखग्रहणं प्रदर्शनार्थम् । स्थूलघाटातनूजत्वगविलग्नगतिस्वरः ॥
भगादन्यत्र भगकार्य भवति । पुंस्त्वं न भग इति 'विट् चास्य पवते नाप्सु रावि मूत्रं च फेनिलम् । केचित् । केचिदन्यत्र क्षतयोन्या अपीति दुर्गम् । अन्ये पुमान् स्याल्लक्षणैरेतैर्विपरीतस्तु पण्डकः ॥ परेण स्वमुखे क्रियमाणे पुंस्त्वमुपजायते स मुखेभग
सुबद्धं सुदृढं जत्रु जान्वस्थि च । सुबद्धांस शिरोधरः। इति । आक्षिप्तबीजः, रतिर्भवति संयोगाद्, रतिकाले अधस्तादस्थि जानु जङ्केति । अन्येषां सर्वास्थीनि च शुक्लं, नास्ति । मोघबीजः, भवति तु शुक्लं, न भवत्य
पत्यम् । चतुर्वप्येतेष्वीापण्डाडिषु क्षतयोनित्वं यथा (१) नासं.१३१७; नास्मृ.१५७ च्च (द्वा).
(१) नासं.१३।११ षण्डो (स तु); नास्मृ.१५।११) (२) नासं.१३८ नास्मृ.१५८ क्ष्य पुरुषं (क्ष्यः पुरुषः).
____बाल.२।१४०. (३) नासं.१३।९, नास्मृ.१५।९ स्थि (स्थिः) सशिरो- (२) मासं.१३।१२, नास्मृ.१५:१२ वध्र (वधि); बाल. धरः (शशिरोरुहः) टातनूजत्व (टस्तनूरुत्व).
२।१४० वध (बन्ध); समु.११८ वध्र (वन्ध्य) पृ., पुराणम् . (४) नासं.१३।१०, नास्मृ.१५।१० विट् चास्य प्ल (रेतो. (३) नासं.१३।१३ प्तो (प्त) न्या (न्य); नास्मृ.१५।१३, इस्योत्प्ल) रावि (हादि) पण्ड (पण्ड); बाल.२११४० पूर्वार्धे बाल.२११४० बीजश्च (बीजी च); समु.११८ तो (त) (यस्याप्स प्लवते वीर्य हादि मूत्रं च फेनिलम् ) पण्ड (पण्ड). बीजश्च (बीजौ च) पुराणम्.