________________
स्त्रीपुंधर्माः
१०९३
नाभा.
- (१) यद्यपि स्त्रीपुंसयोः परस्परमार्थप्रत्यर्थितया नृप- (१) 'पाणिग्राहणिका मन्त्रा नियता' इत्यन्यः पाठः। समक्षं व्यवहारो निषिद्धस्तथापि प्रत्यक्षेण कर्णपरम्परया तयोर्लक्षणयोर्वरणमनियतं दारलक्षणं, न नियोगतस्तस्यैव वा विदिते तयोः परस्परातिचारे दण्डादिना दम्पती दारा भवन्ति । दोषदर्शनाद, अन्योन्यानिच्छया च निजधर्ममार्गे राज्ञा स्थापनीयौ। इतरथा दोषभाग निवर्तते । पाणिग्रहणेन च मन्त्रेण च यः संस्कारः, भवति ।
तन्नियतं दारलक्षणम् । न तस्य (नि)वृत्तिरस्ति । (२) विवाह विधिरस्माभिराचारविवेकोद्योते प्रप
पूर्वस्मिन्निच्छातो दोषेण वा निवृत्तौ नास्ति दण्डः । ञ्चितः । आदिशब्देनात्र स्त्रीपुंधर्मा गृह्यन्ते । अत एव
उत्तरस्मिन् आमरणान्नास्ति त्यागः । अकारणेन त्यजन् व्यवहारपदोद्देशकाले 'स्त्रीपुंधर्मो विभागश्चे'त्युद्दिश्य
दण्ड्यः । प्रतिज्ञापूर्वकं तन्निरूपितं मनुना-'पुरुषस्य स्त्रियाश्चैव'
(२) दोषेति । अस्यार्थः-वरणस्यानियामकत्वमपि इत्यादि।
. रत्न.१३३ पूर्ववरस्य दोषे सत्येवेति ।
बाल.२।१२७ (३) विवाहसंस्कारविवाह्याविवाह्यविवाहस्वरूपपरि.
विवाह्यजातिः गणनशुल्कादिविभागाः स्त्रीपुंसां यस्मिन् कीर्त्यन्ते
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे। स्त्रीपुंसयोग इत्येवंसंज्ञकं तद् विवादपदं द्वादशं, वर्त
स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः स्त्रियाः।। यिष्याम इति शेषः।
नाभा.
ब्राह्मणादीनां चतुर्णा दारपरिग्रहे स्वजातीया वरणपाणिग्रहणस्वरूपम्
ब्राह्मणस्य ब्राह्मणी, क्षत्रियस्य क्षत्रियेत्यादि । प्रशस्यतरा। 'स्त्रीपुंसयोस्तु संबन्धाद् वरणं प्राग् विधीयते ।
एष प्रथमः कल्प इति प्रकर्षप्रत्ययाद गम्यते । अस्मावरणाद् ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः ॥
देवेतरा अपि भवन्तीति गम्यते। स्वजातीयश्च पतिः (१) 'संयोगाद् वरणं प्रागिति वा पाठः। परस्पर- स्त्रियाः श्रेयानिति, स्वजात्यालाभे अन्यस्मै देयेति । संबन्धात् पूर्व वरणं, तदनन्तरं पाणिग्रहणम् । एष एव
नाभा. संस्कारो द्विविधो वरणपाणिग्रहणलक्षणः। नाभा.
ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु । (२) स्त्रीपुंसयोः संसर्गात् प्राक् त्रितयं क्रियते, वरणं
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः ।। पाणिग्रहणं सप्तपदीप्रक्रमश्चेति । तत्र वरणं नाम वरस्य
ब्राह्मणस्यानुलोम्येनानुक्रमेणान्याः ब्राह्मणी(मन्तरा) संप्रदानत्वाय कन्यादात्रा प्रार्थनम् । तदेव च वाग्दा- ।
क्षत्रिया वैश्या शूद्रा चेति तिस्रः स्त्रियः। अनुकल्पोऽयं नम् । एवं स्थिते तयोः पाणिग्रहणसप्तपदीप्रक्रमयोः पूर्व
प्रकर्षप्रत्ययात् पूर्वश्लोके, 'कामतस्तु प्रवृत्तानामिति भावि यदरणं तदनियतमनियामकमित्यर्थः। तयोरेव
संहितान्तरे वचनाच्च । तथा शूद्रायाः प्रातिलोम्येनानुभार्यात्वोत्पादकत्वादिति भावः। बाल.२।१२७
क्रमेण शूद्राभावे वैश्यः, ततः क्षत्रियः, ततो ब्राह्मणो तेयोरनियतं प्रोक्तं वरणं दोषदर्शनाद् ।
भवति । एवं शूद्रादन्ये त्रयः पतयः संभवन्ति । शूद्रा पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥
ब्राह्मणश्च पतिदाराभ्यां तु(ल्यौ) ब्राह्मणस्य चतस्रः अपु.२५३१२४ विवाहादि (वैवाहिको) तत्...च्यते (तु तद्वि. शूद्रायाश्चत्वार इति ।
नाभा. वादपदं स्मृतम्); मिता.२।२९५; व्यक.१२८संशं तत् तु भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता। (इत्येतत्); स्मृच.५, पमा.४७२, रत्न.१३३, नृप्र.३२ यत्र
पतीनेगातेकोरच्या श्रनियापतिः॥ (यच्च); सवि.३४२ हादिवि (दादेर्वि); वीमि.२।२९५ यत्र । पुंसां (पुंसां यत्र); व्यप्र.४०४; व्यउ.१३९, सम.११८ (१) नासं.१३१४, नास्थ.१५।४ स्वजात्या (सजातिः) ... (१) नासं.१३।२; नास्मृ.१५।२ धाद् (न्धे); अप. स्वजात्यश्च (सजातिश्च); नृप्र.३३ परिग्रहे (विशेषतः) त्या (तिः)
दिल नि त्य श्च पतिः (तौ च वरः); समु.११८ नास्मृवत्, स्मृत्यन्तरम्. (२) नासं.१३१३नास्मृ.१५/३न्त्राभ्यां (न्त्रश्च): अप (२) नास.१३१५, नास्मृ.१५५. - १६५, बाल.२।१२७ पू.
। (३) नासं.१३।६ शेयावे (अन्या ए); नास्मृ.१५/६.
नाना