________________
१०९२
व्यवहारकाण्डम्
न प्राप्नोति । उच्यते-दाहयित्वाग्निहोत्रेणेति । क्रत्व- | सवर्णाग्रहणमधिकारोपलक्षणार्थम् । यज्ञप्राप्त्या हि र्थेषु हि ज्येष्ठाया नियमो न पुरुषार्थेषु । पुरुषार्थश्च सर्वस्य ब्राह्मणत्वात् सावर्ण्य यतः । तथा चाम्नायःदाहः, शरीरसंस्कारत्वात् । अतश्च वृत्तवती चेत्संस्कर्त- 'ब्राह्मणो हि जायते यो यज्ञाज्जायत' इति । अपि च व्यैव । वृत्तवत्यधिकारिणीति यावत् । ननु पुरुषार्थेष्वपि दाहयेदग्निहोत्रेण सवर्णां चेति वाक्यभेदः स्यात् । तस्मादवरकर्तकेषु ज्येष्ठेवाग्रे संस्कर्तव्या। तथा नामास्तु । को विशेषेणैव दाहः । आहरेद् विधिवद् दारानग्मींश्चैवादोषः । द्वयोर्युगपन्मरणे कनिष्ठायाः संस्कारलोपः स्यात् । विलम्बितः । शीघ्रम् । यद्वाऽविलम्बितशब्दः स्वहेतावपात्राणामनीनां च ज्येष्ठायामुपक्षीणत्वात् । प्रतिपाद्य- पराभङ्गे विज्ञेयः। न चेत् पराभङ्गो गार्हस्थ्याद त्वाच्च न पात्रान्तरोत्पत्तिः। अमीनां त्वशक्यतैव । एक- दारानाहरेत् । भङ्गश्चेदाश्रमान्तरं प्रतिपद्येत । अविद्यचितिकरणेऽपि यथोक्ताया दाहावृतोऽनुपपत्तिरेव । मानदारस्य च दारक्रिया दृष्टार्थत्वात् । विधिवदित्य. उच्यते । अयाज्ञिकचोद्यमेतत् । संतापजत्वादमीनां स्याप्ययमेवार्थः । न चेद्योग्या पल्ल्यस्ति, अन्यामुद्यच्छे. अनेकस्मिन्नप्याहवनीयसंतापजे तच्छब्दलाभात् । नन्वे- दिति । आहरणाधिकारश्चेदाहरेत् । धर्मप्रजासंपन्नेऽन्यानकस्मिन् संतापेन रूढे शिष्टोऽग्निरनाहवनीय एव, धिकारात् । यत्तु 'अन्यतरापाये दारान् कुर्वीते'ति । लौकिकत्वात् । केनाख्यातमायुष्मतः । अपवृक्तकर्मा हि तस्याप्ययमेवावसरः समर्थः, कृताधानस्योद्वाहासंभवात् । लौकिको भवति । दाहार्थे चोद्धृतो दाह्यानुसारेणैवाप- | तथाच स्मरन्ति-'याद्वहेत् प्रागग्न्याधेयाद' इति ।'' वृज्येतेति. विशेषाग्रहणाचोद्धरणस्य सर्वदाह्यार्थत्वमवि- न्यायविदश्च याज्ञिकाः 'सर्वार्थत्वात् पुत्रार्थे न प्रयोरुद्धम् । पात्रचयस्तु ज्येष्ठाया एव, मुख्यत्वात् । शरीर- जयेदि'त्याहुः । यत् पुनः 'आहृतोढायां भार्यायां पुनसंस्कारत्वेऽपि च पात्राणामप्रयोज्यत्वं स्विष्टकृत्युत्तरा- रादधीते ति, तदावसथ्यविषयमित्यलं प्रसङ्गेन विस्तरेण । र्धस्येव । तेनैव च कनीयसी निन्द्यते । यद्वा, अग्नीना
विश्व.१४८७ मेव संस्कारकत्वम् । पात्रचयस्तु तत्प्रतिपत्तिः । तथाच
(२) प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतभार्य पात्रेषु द्वितीयैव दृश्यते –'जुहं घृतेन पूर्णो दक्षिणे प्रत्याह-दाहयित्वेति । पूर्वोक्तवृत्तवतीं आचारवती पाणी सादयतीति । 'अग्निभिरादीपयन्ती'त्यग्निषु
विपन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निना तदभावे स्मार्तेन तृतीयाप्रतिपाद्यत्वं तु कर्मान्तरानुसारात् । 'या त्वग्निभि
| दाहयित्वा, पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा दहन्ती यज्ञपात्रैश्चे' ति तृतीया अर्थप्राप्तत्वादनुवादः ।
आश्रमान्तरेष्वनधिकृतो वा यन्तराभावे पुनरान् यज्ञायुधिवाक्यं त्वर्थवादत्वादकिञ्चित् । तस्माद् यावत्यः
अग्नीश्च विधिवदाहरेत् । अविलम्बयन् शीघ्रमेव । पत्न्यः सर्वा एवाग्निहोत्राद्यर्थेनाग्निना दग्धव्या इति
'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः' इति दक्षस्मरस्थितम् । केचित्त्वदाहमेव पल्या इच्छन्ति । तत्पुनः
णात्। एतच्चाधानेन उहाधिकृताया एंव नान्यस्याः। यत्तु 'आहितामिममिभिर्दहन्तीति लिङ्गस्याविवक्षितत्वात्
'द्वितीयां चैव यो भार्या दहेद्वैतानिकामिभिः। जीवन्त्यां प्रातिपदिकार्थसंभवाच्च श्रुतिविरुद्धम् । तथाच काठ के
प्रथमायां तु सुरापानसमं हि तत् ॥ इति । तथा 'मृतायां तु श्रुतौ 'शवाग्नयो वा एते भवन्ति, ये पत्न्यां प्रमीतायां
द्वितीयायां योऽमिहोत्रं समुत्सृजेत् । ब्रह्मघ्नं तं विजानीधार्यन्त' इत्युपक्रम्य तस्मात् पत्नीमग्निभिर्दहेदिति याद्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन विस्पष्टो विशेषविधिः। सूत्रकारादिवचनानि श्रतिविरुद्ध- सहानधिकृताया अमिदाने वेदितव्यम् । मिता. त्वादनादृत्यानि । एवमर्थवादाधुन्नेया विधयः प्रत्या
नारदः । ख्येया इत्यलं प्रसङ्गेन । नन्वसवर्णाग्निहोत्रेण न
स्त्रीपुंधर्मविवादपदनिरुक्तिः दग्धव्या। यथाह मनुः --'एवंवृत्तां सवर्णा स्त्री द्विजातिः | 'विवाहादिविधिः स्त्रीणां यत्र पंसां च कीर्त्यते।' पर्वमारिणीम् । दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित स्त्रीपुंसयोगसंज्ञं तत् विवादपदमुच्यते ॥ इति । मैवम् । आहिताग्नित्वाविशेषात् । मानवं तु (१) नासं.१३।१ तत् (तु); नास्मृ.१५।१ संज्ञ (नाम);