________________
. व्यवहारकाण्डम्
हापि प्रेते पत्यो प्रेतपल्येव । मैवम् । न हि प्राग्विवाहात् भवन्तीति ज्ञायते । तथा 'यस्मै मां पिता दद्याद् नैवाहं पत्नीशब्दप्रवृत्तिरिति । एवं हि भगवतः पाणिनेः स्मरणं तं जीवन्तं हास्यामीति जीवन्नहानवचनाच्च मृते भर्तरि --'पत्युनों यज्ञसंयोगे' इति । अतोऽसत्कल्पनं, उप-नियोगोऽस्तीति ज्ञायते । 'को वां शयुत्रा विधवेव देवरं कमोपसंहारात् । कथं तर्हि 'यस्या म्रियेते'त्ययं श्लोकः।। मयं न योषा कृणुते सधस्थ आ' इत्यस्मात् पुनमन्त्रआसुरविवाहविषयतया व्याख्येयः। यस्याः कन्यायाः वर्णात् स्पष्टतरो नियोगः । एवं हीन्द्रेण चिराद् दृष्टावशुल्कं दत्वा शुल्कदो म्रियेत, सा यदीच्छेत् , ततो देव- श्विनावुक्तौ दुर्दशौं युवां क्व पुनर्विधवेव योषा देवरं राय पूर्ववत् प्रदातव्या । न चेद्, नियोगं देवरेणैव मर्य मनुष्यभावं शयने हर्षस्थाने आपादयन्ती कच्चिदा कारयेत् [यद्वा 'निजो विन्देते'ति निजग्रहणात् सोदों कुरुते वामुपचरतीत्यर्थः । अनेन नियोगं स्पष्टीकरोति देवरः अनेन विधिना नैयोगिकेन वैवाहिकेन वा विन्दे- तथाच वसिष्ठः –'प्राजापत्ये मुहूर्ते पाणिग्राहवदुपचरेद्' । तैष । सापत्नस्तु कन्यानुमतः । तथा चाह-कन्यायां इति। अतोऽनवद्यो नियोगः । अत्रोच्यते । नैवं नियोगदत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या स्मृतियाख्येया, समाचारविरोधात् । विकल्पस्य चान्यायदि कन्यानुमन्यते ।। इति । यदा त्वदत्तशुल्क एव य्यत्वात् । कथं तर्हि । शूद्राविषया नियोगस्मृतिः । नियेत, तदा तस्मिन् प्रेते कुमार्येव सतीच्छयान्यस्मै कुत एतद् , मनुवचनात् । 'नान्यस्मिन् विधवा नारी पित्रा विधिवद्देया । यथाह वसिष्ठः--'अद्भिर्वाचा च नियोक्तव्या द्विजातिभिः' इति द्विजातिसंबद्धः प्रतिषेधः। दत्ता या म्रियेतादौ वरो यदि । न च मन्त्रोपनीता सामान्यतः शूद्रसंबन्धितया विधिः । तस्मादविकल्पः । स्यात् कुमारी पितुरेव सा ॥ इति । आदाविति वच- तथाचोक्तं--'अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः। नाद्विवाहसंनिधौ वाग्दत्ताप्यकन्यकेति ज्ञायते । 'बला- मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ।।' इति चेत् प्रहृता कन्ये त्यस्य पुनरयमर्थः-प्रहृता दषिता. | मनुष्याणामपि शूद्राणामपीत्यर्थः। तथाच समाचारः प्रशब्दसामर्थ्यात् । क्षात्राच्च विधेरन्यत्रैव द्रष्टव्यं, तत्र यत्पुनर्व्यासेन विचित्रवीर्यभार्यास्वपत्योत्पादनं, तद दूषणासंभवात् । यदि मन्त्रैर्न संस्कृता ततोऽन्यस्मै विधि- द्रौपदीविवाहवदनादृत्यम् । अथवा क्षत्रियाणामप्यवत् प्रायश्चित्तं कारयित्वा देया। कृतप्रायश्चित्ता च यथा
न्वयक्षये राज्यपरिपालनाय नियोगोऽभ्यनुज्ञायते । स च कन्या तथैव सेति मन्तव्यम् । इदं तु कल्पान्तर-- राज्ञामेव कार्यानुरोधाद् , व्यासवचनाच । राज्ञां ब्राह्मणेनैव 'पाणिग्राहे मृते कन्या केवलं मन्त्रसंस्कृता' इति । कारयितव्यम् । एवं च सत्याम्नाया अपि क्षत्रियविषया एव अस्यार्थ:--ग्रामधर्मेण पूर्वमपि विवाहात् पाणिग्रहणम् ।। 'नैवाहं तं जीवन्तं हास्यामी'त्यादि । जीवन् समर्थो न तस्मिन् पाणिग्राहे । मृते कन्याहुतेर्वा प्राक् पाणिग्रहणाद् , हातव्य इत्याम्नायार्थः । 'नैकस्यै बहवः सहपतयः' इति यद्यक्षतयोनिः । तथाप्यन्येन भी पुनर्विवाहसंस्कारम- | तु पुनःसंस्कारविषयम् । तत्र मुख्यः' पतिशब्दः । मन्त्रहतीति । सर्वथा परिणीतायाः पुनः परिणयनाभावः। वर्णस्तु शूद्रविषय एव व्याख्येयः । एवं देवरादिवाक्यातदुक्तं--'न विवाहविधावुक्तं विधवावेदनं क्वचिद' | न्यन्यान्यपि व्याख्येयानि । तथाच वृद्धमनु:--'शूद्राइति । तथाच बौधायन:--'निसष्टायां हते वापि यस्यै। णामेव धर्मोऽयं पत्यो प्रेतेऽन्यसंश्रयः । लोभान्मूढेरभर्ता म्रियेत सः' इति । अपि निसृष्टायां, अपि हुते, विद्वद्भिः क्षत्रियैरपि चर्यते ॥' इत्युक्त्वाह---'वायुप्रोक्तां न परिणीतायामित्यर्थः । 'सा चेदक्षतयोनिः स्यादि'त्ये- तथा गाथां पठन्त्यत्र मनीषिणः। विप्राणां न नियोगोतदेव स्पष्टीकरोति, यदुपवर्णितमस्माभिः । अतो न | ऽस्ति प्रेते पत्यौ न वेदनम् । इयं सा गाथा-'अकार्यकन्याविषया नियोगस्मृतिः। कस्तर्हि विषयः । प्रेते | मेतद् विप्राणां विधवा यन्नियुज्यते । उह्यते वा मते पत्यौ संतानपरिक्षये च । प्रतिषेधसामर्थ्याच्च विकल्पः। पत्यो देवरेण विशेषतः ॥ इति । कथमिदानीमेतद तथा चाम्नायः--'तस्मादेकस्य बबयो जाया भवन्ति, वसिष्ठवचनं-'भ्रातर्यव्यपदेशेन नाध्येतव्यं कदानैकस्यै बहवः सहपतयः' इति । सहप्रतिषेधाच्च क्रमेण | चन' इति । अनेन ह्यध्यापनसंबन्धाद् ब्राह्मणानामपि