________________
स्त्रीपुंधर्माः
१०८९
किं सकृदेव गमनम् । न, अदृष्टार्थत्वप्रसङ्गात् । अपत्यार्थ ह्येतद्गमनम् । अतस्तु — आ गर्भसंभवादिति । प्राग् गर्भसंभूतेः परित्यागात् । तुशब्दश्चैवकारार्थः । यद्वैवं योजना । नन्वयं नियोगपक्षो दुश्लिष्टः, पातकप्रसङ्गात् । न । अनेनेति । अनेन नियोगविधिना जातः क्षेत्रिणो भ्रात्रादेरौरसवत् पुत्रो भवतीत्ययं विधिः । नात्र विचिकित्सा कार्येत्यर्थः । न चैवंवृत्तः पतितो भवति । कथं तर्हि 'पतितस्त्वन्यथा भवेदिति । तदनियुक्तेर्विकाराद्वा गच्छन्नित्यभिप्रायः । अयं पुनः परोपकाराय प्रवृत्तेरभ्युदयभागित्यनवद्यो नियोगः । अत्र चोदयन्ति-नायं नियोगपक्षः श्रेयान् स्मृत्याचारविरोधात् । तथा चाह मनुः - 'नान्यस्मिन् विधवा नारी नियोक्तव्या
(३) या कृतविवाहा सती क्षतयोनिरक्षतयोनिर्वा कौमारेण भर्त्रा भर्त्रन्तरेण वा यथाविधि पुनरुह्यते सा पुनर्भूः । यथाऽऽह मनुः - 'सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा । पौनर्भवेन भर्त्राऽसौ पुनः संस्कारमर्हति ॥ अस्यार्थः—क्लीत्रपतितोन्मत्तादिपरिणीतेषु जीवत्स्वदुष्टे वा भर्तरि मृते यमन्यं पतिं विन्दते स पौनर्भवो भर्ता । तेन पुनर्वैवाहिक विधिसंस्कृता पुनर्भूः । यद्वा क्लैव्यादि दोषरहितं पोषणादिसमर्थ कौमारं पतिमुत्सृज्यान्यैः सह सुरतमाचर्य पुनः पूर्वमेव पतिं परिगृह्णाति सा गतप्रत्यागता क्षतयोनिश्च । स च भर्ता पौनर्भवः । पुनर्भूद्वयस्य चास्य स्वरूपं वसिष्ठ आह- पुनर्भूर्या कौमारं भर्तारमुत्सृज्यान्यैः सह चरित्वा पुनस्तस्यैव कुटुम्बमाविशति सा पूनर्भूर्भवति । या वाक्लीबं पतितमुन्मत्तं भर्तारमुत्सृ-द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सनातनम् ||' इति । पुराकलं चोपन्यस्योपसंहृतं'तदाप्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थे तं विगर्हन्ति साधवः।।' इति । अतो नास्ति नियोगः । तथा च शिष्टसमाचारः । नन्वयमपि स्मृतिरेव ' अपुत्रां गुर्वनुज्ञानादित्यादि । मानवेऽपि — 'देवराद्वा सपिण्डाद्वा स्त्रिया सम्यनियुक्तया इत्यादि । न चेयं लोभादिमूलेति शक्यं वक्तुम् । सर्वथा विकारप्रतिषेधात् । तदुक्तं — घृताभ्यक्त इति । मनुनापि च'विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि' इति । अतो नेयमपस्मृतिः । अथ श्वशुरधनादीच्छया लोभ आशङ्कयेत, तदपि 'प्रजेप्सिताऽधिगन्तव्या संत परिक्षये' इत्यनेनैव निरस्तम् । तथा चोक्तं- 'पतितौ
=
ज्यान्यं पतिं विन्दते । मृते वा सा पुनर्भूर्भवति ।' इति । तस्मात्पुनः संस्कृतत्वं पुनर्भूलक्षणम् । या पतिं परित्यज्य सवर्णमन्यं रागतो विवाहं विनैवोपभोगाया श्रयेत्सा स्वैरिणी । स्वैरिणीग्रहणं तद्वैलक्षण्येन पुनर्भूज्ञानाय । तज्ज्ञापनं च पौनर्भवस्य भर्तुः पुत्रस्य च ज्ञापनार्थम् ।
अप.
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ 'आ गर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥
(१) नन्वेवं सत्यपुत्रस्य मरणात् संतत्युच्छेदप्रसङ्गः । अस्तु । का नः पीडा । अथवा - अपुत्रामिति । घृता
भ्यञ्जनवचनं कामप्रवृत्तिनिरोधार्थम् । ततश्चालिङ्गनादि । भवतो गत्वा नियुक्तावप्यनापदि' इति । वसिष्ठेनापि - वैकारिकत्वाद्दूरापेतम् । ऋतुग्रहणं त्वन्यदा दर्शनाद्यपि कथं न स्यादित्येवमर्थम् ।
' धनलोभान्नास्ति नियोगः' इति । अतो निर्दोषः । शास्त्राविशेषात्तु प्रतिषेधो विकल्पाय भवति । अतो न विरोधः । अन्ये तु प्राग्विवाहादुपरते भर्तरि नियोगाधिकारं वर्णयन्ति । सामान्यविशेषोपसंहृतिन्यायात् । यथाहः मनुः - 'यस्था म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवर: ||' इति । तत्तु • विधवायां नियुक्तस्त्वित्यनेनैत्र निरस्तम् । ननु च सापि विधवेति शक्यं वक्तुम् । न । स्मृत्यन्तरविरोधात् । यथाह वसिष्ठः -- ' प्रेत पत्नी षण्मासं व्रतचारिणीत्युपक्रम्य 'पित्रा भ्रात्रा वा नियोगं कारयेदित्यादि । नन्वनू
(१) यास्मृ. ११६८६ विश्व . १ ६८ तो (नाद्); मिता. अप.; व्यक. १३८६ विर. ४४७; मच. ९५९; व्यप्र. ४७०; बाल.२।१२७; विभ.२९.
(२) यास्मृ.१।६९; विश्व. १।६९ त्रजोऽस्य (त्रिणः स ); मित्ता.; अप.जोऽस्य (जः स); व्यक. १३८ जोऽस्य (जस्तु ); विर.४४७ स्त्व (श्वा) जोऽस्य (जस्तु); मच. ९/५९ पू. वीमि जोsस्य (कस्य); व्यप्र. ४७०; बाल . २।१२७; विभ. २९.