________________
खीपुंधाः
'संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी। प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता कुर्याच्छुशुरयोः पादवन्दनं भर्तृतत्परा ॥ निरता । स्वाचारा शोभन आचारो यस्याः सा तथोक्ता।
(१) एवं सर्वैः परिपूज्यमाना न गर्विता व्ययशीला | शोभनश्वाचारो दार्शतः शक्रेन--नानुक्त्वेत्यादीना। च स्यात् । किं तर्हि-संयतोपस्करेति । च स्यादिति
विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोत्राशेषः ।
विश्व.११८२
दीनि वागादीनि च मनःसहितानि यया सा। इह लोके (२) तया पुनः समर्पितगृहव्यापारया किंभूतया भवि- कीर्ति प्रख्याति परलोके चोत्तमां गतिं प्राप्नोति । अयं च तव्यमित्याह-संयतोपस्करेति । संयतः स्वस्थान
सकल एव स्त्रीधर्मो विवाहादूर्ध्व वेदितव्यः । 'प्रागुपननिवेशितः उपस्करो गृहोपकरणवर्गो यया सा तथोक्ता ।
यनात्कामचारकामवादकामभक्षाः' इति स्मरणात् । यथोलूखलमुसलशूर्पादेः कण्डनस्थाने, दृषदुपलयोर
'वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः' इति च । वियोगेन पेषणस्थान इत्यादि । दक्षा गृहव्यापारकुशला।
मिता. हृष्टा सदैव प्रहसितानना। व्ययपराङ्मुखी न व्यय
(३) प्रियं च हितं च प्रियहिते। या पत्युः प्रियशीला। स्यादिति सर्वत्र शेषः। किं च । श्वश्रूश्च
हितयोरुद्यक्तोक्तस्त्रीधर्मचारिणी संयतेन्द्रिया च साऽत्र श्वशुरश्च श्वशुरौ। श्वशुरः श्वश्वा' इत्येकशेषः । तयोः पाद
लोके कीर्तिमती भवति । प्रेत्य च सर्वोत्कृष्टां लोकगतिवन्दनं नित्यं कुर्यात् । श्वशुरग्रहणं मान्यान्तरोपलक्षणा
मवाप्नोति । समनन्तरसुखदं कर्म प्रियम् । परिणतिर्थम् । भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ।
सुखदं हितम् ।
अप. मिता. पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । पतिप्रियहिते युक्ता स्वाचारा वाजत स्वाचारा विजितेन्द्रिया।
इहैव सा शुनी गृध्री सूकरी चोपजायते।। सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥
प्रोषितभर्तृकावृत्तम् . (१) वृत्तवत्या अग्निहोत्रेण दाह इत्युक्तम् । किं
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम पुनस्तल्लक्षणामित्यत आह-पतिप्रियहित इति । एतद् हास्यं परगृहे यानं त्यजेत् प्रोषितभ वृत्तवत्या लक्षणम् । प्रियहिते युक्ता न रामणीयक- (१) इदं चान्यत्--क्रीडाशरीरेति । तथा चाह प्रधाना। साध्वाचारा कामाद्यनभिभूता च या, सैवेहास्म- मनु:-'पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोदर्शने कीर्ति यज्ञाधिकार प्राप्नोति प्राकाश्यात् कीर्तनाद ऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ इति । विश्व.१८३ वा । प्रकरणानुग्रहाच्च कीर्तिरधिकारः, यज्ञो वा । प्रेत्य (२) भर्तृसंनिधावुक्तम् । प्रोषिते भर्तरि तया किं कर्तचानुत्तमां गतिमिति । नास्या उत्तमा अन्या गति- व्यमित्यत आह-क्रीडामिति । देशान्तरगतभर्तका, क्रीडां रस्तीत्यनुत्तमा ज्ञानकर्मसमुच्चयगम्या भर्तसायुज्य- कन्दुकादिभिः, शरीरसंस्कारमुद्वर्तनादिभिः, समाजो जनलक्षणा, तां प्राप्नोतीति व्याख्येयम्। विश्व.११८८ समूहः उत्सवो विवाहादिः तयोर्दर्शनं, हास्यं विजम्भणं
(२) किं च। प्रियमनवद्यत्वेन मनसोऽनकलम... परगृहे गमनम् । त्यजेदिति प्रत्येकं संबध्यते । +मिता. आयत्यां यच्छेयस्करं तद्धितम् । प्रियं च तद्धितं च
___* व्याख्यासंग्रहः प्रायश्चित्तकाण्डे संग्रहीष्यते ।
+ अप. मितावद्भावः। - (१) यास्मृ.१८३; विश्व.११८२; मिता.; अप.;
(१) यास्मृ.३।२५६, विश्व.३।२५० चोप (वोप);मिता. व्यक.१३३; विर.४२७, वीमि.; सेतु.२८६ पराङ्मुखी |
अप.; व्यक.१३६; स्मृच.२५०; विर.४३८ चोप (चैव); (विवर्जिता); विभ.१७.
वीमि.; विभ.२३; समु.१२४. (३) यास्मृ.१८७; विश्व.१।८८ विजि (संय); मिता. (२) यास्मृ.१८४; विश्व.१८३ डॉ (डा) स्कारं (स्कार) अप, विजि (संय) से (इ); विर. ४३६ प्रियहि (प्रिया हि) हास्यं (हासं) गृहे (गृह); मिता. अप.डां (डा); व्यक.१३६ . से (इ3 वीमि.अपवत; विभ.१७; समु. १२४ से (इ). पूर्वार्धः विश्ववत् विर.४३८ वीमि. विभ.२३.