________________
१०८४
व्यवहारकाण्डम
नात् । अतः क्वचिदपि स्त्रीणां नैव स्वातन्त्र्यम् । मिता. | 'विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । उपचर्यः
(३) विनां विवाहिताम् । व्यक.१२८ | स्त्रिया साध्या सततं देववत् पतिः ॥' इति । यदा 'पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
पुनर्महापातकदोषाद्यवहारायोग्यो भर्ता स्यात् , तदा हीना न स्याद्विना भर्ना गर्हणीयाऽन्यथा भवेत्॥ किम् । तदाप्या शुद्धः संप्रतीक्ष्यः। अभिविधावाङ् द्रष्टव्यः।
(१) नन्वेवं सति स्त्रीणामदोषः, पित्रादीनां रक्षणो- अपेश्वोत्कृष्य योजना । महापातकदूषितोऽपीत्यर्थः । पदेशात् । यद्वाऽन्यरक्षकासंनिधाने यद्युत्पन्नरक्षक विपत्तिः, ततश्च तत्समादौ प्रागपि शुद्धेर्न त्याज्यः । संशब्दाच्च तदा कामचारितापि स्त्रीणां प्रसज्येत । मन्द ! मैवं-पितृ- ब्रह्मचारिण्या तत्परया च प्रतीक्षितव्यः । सर्वथा स्त्रीभिमात्रिति । भर्तृशब्दोऽयं रक्षकमात्र वर्तते। मात्रादिवचना- भर्ता जीवन् मृतो वा न त्याज्य इति प्रकरणार्थः । दन्यामपि स्त्रियं वृद्धां काञ्चिदुपासीत । न तु स्वतन्त्रा तथाच व्यासः-'भत्रेकदेवता नार्यः' इति। विश्व.११७६ स्यात् । यत्र वा कश्चित् पालयिता, तत्र यायात् । (२) स्त्रीधर्मानाह-स्त्रीभिरिति । स्त्रीभिः सदा गहणीयान्यथा भवेत् । अस्मिन् लोके । प्रेत्य च नरक- भर्तृवचनं कार्यम् । यस्मादयमेव पर उत्कृष्टो धर्मः पातः । अस्मादेव गर्वानुमानात् । विश्व.१४८५ स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा
(२) किं च । भर्ना विना भर्तृरहिता पित्रादिरहिता आशुद्धेः संप्रतीक्ष्यः । न तत्पारतन्त्र्यम् । उत्तरकालं तु वा न स्यात् । यस्मात्तद्रहिता गहणीया निन्द्या भवेत् । पूर्ववदेव तत्पारतन्त्र्यम् ।
मिता. एतच्च ब्रह्मचर्यपक्षे । 'भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं (३) भार्याभिर्भवचसोऽर्थः कार्यः। तत्करणं दृष्ट. वेति विष्णुस्मरणात् । अन्वारोहणे महानभ्युदयः । मिता. प्रयोजनायोपयोगतां साधयति, स्वयं धर्मश्च भवति । न
(३) भर्तारं विना वर्तमाना पित्रादीनामन्यतमेन चान्यैः स्त्रीधमैस्तुल्योऽयम् । येन तैर्विकल्पेत । किं तु रहिता न स्यात् । यदि स्याच्छिष्टगहणीया भवेत् । तत उत्कृष्टस्तेनैतदनुरोधेनैवान्यधर्मकरणम् । अत एव पूर्वेण वाक्येन पित्रादिभिः स्त्रीरक्षा कार्येत्युक्तम् । अनेन तद्विरोधिनोऽधर्मानिषेधति मनु:-'नास्ति स्त्रीणां पृथभर्तुरसंनिधौ पित्रादिरहिता स्त्री न भवेदिति विधीयते। ग्यज्ञो न व्रतं नाप्युपोषितम् । पतिं शुश्रषते यत्तु तेन
अप. स्वर्गे महीयते.॥' इति । भर्तृशुश्रूषणेनाविरुद्धं व्रतादि स्त्रीधर्माः । पतिव्रतावृत्तम् ।
पत्यनुज्ञया कार्यम् । यदाह शङ्ख-'कामं भर्तुरनुज्ञया स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः । व्रतोपवासादीनामारम्भः' इति । एतदप्रोषितभर्तृकाआशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ।। विषयम् । यतः प्रोषितभर्तकां विष्णुधर्मेषु स्त्रियमधिकृत्य
(१) भर्ता तु दोषवान्मध्ये त्याज्यः, तादृशस्यैव ___—'भर्तर्येवं प्रवसिते त्यक्तव्या पतिना शुभा । कुर्वीताचाज्ञाऽनन्यपराभिरनुष्ठेया, यस्मात्--स्त्रीभिरिति । अराधनं नारी उपवासादिना होता इति श्रतादिदृश्यते। दोषवतोऽपि भतुःस्त्राभिवचनमविकल्पमानाभिः कार्यम् । शुभाऽस्खलितचरित्रा। आ शुद्धेरिति । पतिश्चेन्महाएष स्त्रीणां परो धर्मः। अवधारणार्थो वा परशब्दः। पातकी तदा प्रायश्चित्तापवर्ग यावत्प्रतीक्ष्यः । महापातकएप एव धर्मः । नान्यो धर्म इत्यर्थः । तथाच मनुः-- युक्तो न शुश्रष्य इत्यर्थः । एतच्च विवाहोत्तरकाल * अप, मितावद्भावः।
भर्तुः पातित्ये सति द्रष्टव्यम् । विवाहात्पूर्व पतितेनोढा- (१) यास्मृ.११८६, विश्व.१८५। मिता, अप. स्मृच. ऽपि न भार्या शास्त्रीयोद्वाहाभावात् ।
अप. २४९; ब्यक.१३३; विर.४२७; वीमि. विभ.२४;
(४) पतितस्य तु पातित्यापगमपर्यन्तं भार्ययाऽसौ समु.१२३. । (२) यास्मृ.१७७, विश्व.११७६ हि (ऽपि); मिता.: पतिः शुश्रूषणार्थे प्रतीक्ष्यः इत्याह याज्ञवल्क्यः -आ शु. अप.; ब्यक.१३५ पर: (परं); स्मृच.२५१ उत्त.:२५२ र्तृव । हेरिति । पतितावस्थायां पतिर्न शुश्रूष्य इत्यार्थिकोऽर्थः (तुर्व) पू.; रत्न.१३५; वीमिः; व्यम.१०८ विता.८२३ प्रत्येतव्यः। दुःशीलादिस्तु पतिर्न दौशील्याद्यपगमउत्त.; समु.१२४ कोकाओं व्यत्यासेन पहितो.
पर्यन्तं प्रतीक्ष्यः।
स्मृच.२५१