________________
स्त्रीपुंधर्माः
१०८३
स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेदिति स्त्र्यभि- स्त्रीतः, स्त्रियः सेव्या इति च स्थितम् । तस्मादेव गमनातिरिक्तः पुत्रोत्पादनविधिरिति । तन्न । गमनकरणि- । कारणात्-भर्तभ्राविति । सर्वोपकारकत्वात् संतानस्य काया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं स्त्रीणां च तत्कारणत्वात् सर्वेः पूज्या इति । न गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथा 'अग्निहोत्रं मूलान्तरापेक्षा । ज्ञातिशब्दो मातुलाद्यर्थः । चशब्दः जुह्वन् स्वर्ग भावयेदिति । न चासंनिहितादेरशक्यार्थ- संख्याद्यर्थः।
विश्व.१४८१ विधिप्रसङ्गः । संनिहितशक्तयोरेवोपदेशात 'ऋतुस्नातां (२) किं च । भर्तृप्रभृतिमिः पूर्वोक्ताः साध्व्यः तु यो भार्या संनिधौ नोपगच्छती'ति । 'यः स्वदारा
स्त्रियो यथाशक्त्यलङ्कारवसनभोजनपुष्पादिभिः संमाननृतुस्नातान्स्वस्थः सन्नोषगच्छतीति विशेषोपादानात् ।
नीयाः । यस्मात्ताः पूजिताः धर्मार्थकामान्संवर्धयन्ति । अनिच्छनिवृत्तिस्तु नियमविधानादेव । न च विशेषण
मिता. परताऽपि । पक्षे भावार्थ विधिसंभवात् । नापि गृह्यस्मृति.
(३) अत्र भर्तृव्यतिरिक्तैः पूजनं तूत्सवविषये द्रष्टव्यम् ।
स्मृच.२४३ विरोधः । संवत्सरात्पूर्वमेव ऋतुदर्शने संविशतो न ब्रह्म. चर्यस्खलनदोषो यथा श्राद्धादिषु।
'दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । ...
वैरूप्यं मरणं वापि तस्मात्कार्य प्रियं स्त्रियाः || - तस्मात्स्वार्थहानिपरार्थकल्पनाप्राप्तबाधलक्षणदोषत्रय
रक्षणविधौ स्त्रीणां गुर्वधीनत्वविधिः वती परिसंख्या न युक्ता । एवं 'पञ्च पञ्चनखा भक्ष्या'
रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके। इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्तर्नियमः
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं कचित्स्त्रियाः ।। शशादिषु, श्वादिषु च प्राप्तेः परिसंख्येत्युभयसंभवः ।
(१) यदा पुनरेतान्यनियमात् स्त्रीस्वाभाव्यात् सर्वतथाऽपि नियमपक्षे शशाद्यभक्षणे दोषप्रसंगः, श्वादि
ज्ञातिपूज्यत्वाद् वा स्वयं नानुतिष्ठेत् , तदा क एनामनुभक्षणे चादोषप्रसंगेन प्रायश्चित्तस्मृतिविरोध इति परि
| ष्ठापयेत् । यदा वा प्रोषितो भर्ता विपन्नोऽनुत्पन्नो वा, संख्यैवाश्रिता । एतेन 'सायंप्रातर्द्विजातीनामशनं स्मृति
तदा कोऽस्याः पालक इत्यत आह-रक्षेदिति। काले नोदितमि'त्यत्रापि नियमो व्याख्यातः । 'नान्तरा भोजनं
कर्मणि वा। तथाचाह मनु:-'नास्ति स्त्रीणां पृथकुर्यादिति च पुनरुक्तं स्यात्परिसंख्यायाम् । एवं च
ग्यज्ञो न व्रतं नाप्युपोषितम् । पतिं शुश्रूषते येन तेन नियमे सति ऋतावृताविति वीप्सा लभ्यते, 'निमित्तावृतौ
स्वर्गे महीयते ॥ इति कर्मण्यपि पारतन्त्र्यं दर्शयति । नैमित्तिकमप्यावर्तते' इति न्यायात् । 'यथाकामी भवेदि'
विश्व.११८४ त्ययमपि नियम एव । अमृतावपि स्त्रीकामनायां सत्यां
(२) किं च । पाणिग्रहणात्प्राक् पिता कन्यामकार्यस्त्रियमाभरमयदवात । 'ऋतावुपयात्सवत्र वा प्रातषिद्ध करणाद्रक्षेत् । तत ऊर्ध्व भर्ता । तदभावे पुत्राः वृद्धवर्जमि'त्येतदपि गौतमीयं सूत्रद्वयं नियमपरमेव । ऋता
भावे । तेषामुक्तानामभावे ज्ञातयः। ज्ञातीनामभावे राजा। चुपेयादनतावपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जभुपेया
'पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः' इति वचदेवेत्यलमतिप्रसंगेन ।
*मिता.
४ व्याख्यासंग्रहः प्रायश्चित्तकाण्डे संग्रहीष्यते ।। रक्षणविधौ स्त्रीलाल नविधिः
(१) यास्मृ ३७९; विश्व.१।६९ दोह (दोह); मिता.; भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
अप.३।७८; व्यक.१३१ विर.४१८; रत्न.१३४; वीमि. बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः । सेतु.२८३ प्यं मर (प्यकर) वापि (चापि); विभ.१०. (१) यस्माच्च लोकानन्त्यदिवप्राप्तिः पुत्रपौत्रप्रपौत्रिका (२) यास्मृ.१८५, विश्व. त्रा (त्र) स्ते (स्त्वे) न
स्वातन्त्र्यं (स्वातन्त्र्यं न)मिता. अप. त्रा (त्र); व्यक.१२८ * अप. मितागतम् ।
न स्वातन्त्र्यं (स्वातन्त्र्यं न); विर.४१०; विचि.१८९ स्तु (१) यास्मृ.११८२; विश्व.१४८१; मिता.; अप.; व्यक.
(श्च); वीमि. व्यकवत् ; ब्यप्र.४०६ अपवत् ; व्यउ.१४०% १३१; स्मृच.२४३; विर.४१८; वीमि. विभ.१० महा
व्यम.५०; सेतु.२८१ अपवत्, विभ.२ अपवत् ; समु.१२० भारते इत्युक्तम् ; समु.१२१.
अपवत् ; विव्य.५६.