________________
व्यवहारकाण्डम्
यथाकामीति । भाया इच्छानतिक्रमेण प्रवृत्ति- इत्यत्र हि यदृच्छया श्वादिषु शशादिषु च भक्षणं प्राप्त : रस्यास्तीति यथाकामी भवेत् । वाशब्दो नियमान्तर- पुनः शशादिषु श्रयमाणं श्वादिभ्यो निवर्तत इति। . परिग्रहार्थः । न पूर्वनि मनिवृत्यर्थः । स्त्रीणां वरमिन्द्र- किं पुनरत्र युक्तं, परिसंख्येत्याह । तथाहि कृतदारदत्तमनुस्मरन् 'भवतीनां कामविहन्ता पातकी स्यादि'ति । संग्रहस्य स्वेच्छयैवर्ती गमनं प्राप्तमिति न विधेरयं विषयः यथा 'ता अब्रुवन् वरं वृणीमहै, ऋत्वियात् प्रजां विन्दा- नापि नियमस्य । गृह्यस्मृतिविरोधात् । एवं हि स्मरन्ति महै, काममा विजनितोः संभवामेति । तस्मादृत्वियात् गृह्यकाराः। 'दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्र संव. स्त्रियः प्रजा विन्दन्ते काममाविजनितोः संभवन्ति वारे- त्सरं वा ब्रह्मचारी स्यादिति । तत्र द्वादशरात्रात्संववृतं तासामिति ।
त्सराद्वा पूर्वमेव ऋतुसंभवे ऋतौ गच्छेदेवेति नियमाद् ___ अपि च स्वदारेष्वेव निरतः नितरां रतस्तन्मनस्को ब्रह्मचर्यस्मरणं बाध्येत । अपि च प्राप्ते भावार्थे वचनं भवेदित्यनुषजते । एवकारेण स्यन्तरगमनं निवर्तयति, विशेषणपरं युक्त, प्राप्तं चतौं भार्यागमनमिच्छयैवातो प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह- यदि गच्छेदृतावेवेति वचनव्यक्तियुक्ता। किं च नैय'स्त्रियो रक्ष्या यतः स्मृता' इति । यस्मास्त्रियो रक्ष्याः मिकात्पुत्रोत्पत्तिविधेरेव ऋतौ गमनं नित्यप्राप्तमेवेति स्मृता उक्ताः। 'कर्तव्याश्च सुरक्षिता' इति । तत्र सुरक्षितत्वं ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् । .. यथाकामित्वेन स्यन्तरागमनेन च भवतीति, अत्राह नियमे चादृष्टं कल्पनीयम् । किं च । ऋतौ गन्तव्यतस्मिन्युग्मासु संविशेदिति । किमयं विधिनियमः परि- मेवेति नियमे असंनिहितस्य व्याध्यादिना असमर्थ. संख्या वा । उच्यते । न तावद्विधिः प्राप्तार्थत्वात् । नापि | स्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादपरिसंख्या दोषत्रयसमासक्तेः। अतो नियम प्रतिपेदिरे विरोधश्च नियमे । तथा 'हि एकः शब्दः सकृदुचरित'न्यायविदः। कः पुनरेषां भेदः? अत्यन्ताप्राप्तप्रापणं | स्तमेवार्थ पक्षे अनुवदति पक्षेऽनुविधत्ते चे'ति । तस्माविधिः। यथा 'अग्निहोत्रं जुहुयात्' 'अष्टकाः कर्तव्या' इति। दृतावेव गच्छेन्नान्यत्रेति परिसंख्यैव युक्ता । तदिदं पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः। यथा 'समे देशे भारुचिविश्वरूपादयो नानुमन्यन्ते । अतो नियम एव यजेते'ति । 'दर्शपूर्णमासाभ्यां यजेते'ति यागः कर्तव्य- युक्तः। पक्षे स्वार्थविधिसंभवात् अगमने दोषश्रवतया विहितः। स च देशमन्तरेण कर्तुमशक्य इत्यर्थाद्देशः णाच्च । 'ऋतुस्नातां तु यो भार्या संनिधौ नोपगच्छति । प्राप्तः । स च समो विषमश्चेति द्विविधः । यदा यजमानः घोरायां भ्रणहत्यायां युज्यते नात्र संशयः॥ इति । ‘समे यियक्ष्यते तदा समे यजेतेति वचनमुदास्ते, स्वार्थस्य । | न च विध्यनुवादविरोधः अनुवादाभावाद्विध्यर्थप्राप्तत्वात् । यदा तु विषमे देशे यियश्यते तदा समे त्वाच्च वचनस्य । तत्र हि विध्यनुवादविरोधः यत्र विधेयजेतेति स्वार्थ विधत्ते, स्वार्थस्य तदानीमप्राप्तत्वात् । यावधितया तदेवानुवदितव्यम् , अप्राप्ततयाऽन्योद्देशेन विषमदेश निवृत्तिस्त्वार्थिकी चोदितदेशेनैव यागनिष्पत्तेः, विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे 'वाजअचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः | पेयेन स्वाराज्यकामो यजेते'ति वाजपेयलक्षणगुणस्यादिति । तथा 'प्राङ्मुखोऽन्नानि भुञ्जीते'ति । इदमपि विधानावधित्वेन यागोऽनुवदितव्यः। स एव स्वाराज्यस्मार्तमुदाहरणं पूर्वेण व्याख्यातम् ।
लक्षणफलोद्देशेन विधातव्यश्चेति । : एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं न चानुवादेनेह कृत्यमस्ति । यत्त नियमे दृष्ट कल्प्यपरिसंख्या । तद्यथा । 'इमामगृभ्णबशनामृतस्येत्यश्वा- | मित्युक्तं तत्परिसंख्यायामपि समानम् । अनृतौ गच्छतो भिधानीमादत्ते' इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्या | दोषकल्पनात् । गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः 'पुन- यत्तु नैयमिक पुत्रोत्पादन विध्याक्षेपेणैव ऋतौ नित्यरश्वाभिधानीमादत्त' इत्यनेनाश्वाभिधान्यां विनियुज्यमानो | गमनप्राप्तेन नियम इति तदसत् । स एवायं नैयमिकगर्दभाभिधान्या निवर्तते । यथा 'पञ्च पञ्चनखा भक्ष्या'. पुत्रोत्पादनविधिः । स्यान्मतम् । 'एवं गच्छन्
पश्चात।