________________
स्त्रीपुंधर्माः
. १०८१
तथा सूत्रद्वयमप्यनर्थकं स्याद् , अर्थादेव विकल्पप्राप्तेः। युग्मायामपि रात्रौ शोणिताधिक्यं तदा स्त्र्येव भवति तस्मात् तदपि नियमार्थमेव व्याख्येयम् । उत्तरसूत्रं त्वर्थ- पुरुषाकृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव प्राप्तमेवानृतौ गमनविकल्पमनूद्य प्रतिषिद्धवर्जमित्येवम- भवति स्न्याकृतिः। कालस्य निमित्तत्वात् । शुक्रर्थम् । अयं त्वत्र संप्रदायः-ऋतावजातपुत्रः सकृदग- | शोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा च्छन् प्रत्यवैति । जातपुत्रस्य त्वगमनेऽप्यदोषः । तथा कर्तव्या । मघामूलनक्षत्र वर्जयेत् । चन्द्रे चैकादशादिचाहुः-'ज्येष्ठ एव तु पुत्रः स्यात् कामजानितरान् विदुः शुभस्थानगते चकारात्पुनक्षत्रशुभयोगलग्रादिसंपत्तौ इति । यावद्भाय चैकैकपुत्रानुत्पादने प्रत्यवायः। तदपे- सकृदेकस्यां रात्रौ न द्विस्त्रिा । ततो लक्षणैर्युक्तं पुत्रं क्षयैव पुत्रोत्पादन विधानात् । असवर्णासु तु जातपुत्रस्य | जनयति । पुमानप्रतिहतपुंस्त्वः।
मिता. याथाकाम्यं, स्मृत्यन्तरात्-'कृतदारोऽवरान् दारान् यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन् । भिक्षित्वा योऽधिगच्छति।रतिमात्रं फलं तस्य द्रव्यदातुस्तु स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः।। संततिः॥' इति । अवरशब्दोऽयमसवर्णाभिप्रायः, सवर्ण- (१) एवं तावहतौ गमनविधिमुक्त्वाऽथेदानीमर्थप्राप्तयैव कृतदारत्वात् । यथा चैतदेवं तथोक्तं प्राक्। जातकर्ण- त्वाद् गमनस्यानियमे प्राप्त आह -याथाकामीति । श्वाह-'सवर्णया कृतदारो नान्यामिच्छेत् संतान- अपिशब्दस्य क्रमभेदेन योजना-याथाकाम्यपि वा स्यान्यगामित्वादिति । नार्युत्पादने तु विकल्पः, रात्रि- भवेत् । स्त्रीवत् कामो यस्य स याथाकामी, वचनाभावेऽपि द्वयस्य मनुनोक्तत्वात् । अत्र च सकृत् श्रुतेः। अनृतौ यदृच्छया गमनस्य प्राप्तत्वात् । यद्वा याथाकाम्यपि वा तु स्त्रीकामादेव गमनं, 'सर्वत्र वे'ति सूत्रारम्भात् । ऋता- याथाकाम्येव स्यादित्यवधारणार्थो वाशब्दः । कस्मात् । वयुक्तकालातिरेकेणानतुतुल्यत्वात् रूपनुरोधेनैव गमन- | स्त्रीणां वरमनुस्मरन् । 'अपि नः श्वो विजनिष्यमाणाः मिति स्थितिः । नन्वृतावपि स्त्रीकामादेव गमनं युक्तं, पतिभिः, सह शयीरन्नित्यादिवाक्यं सूचयति । स्त्रीकामाकामात्मतानिषेधात् । मन्त्रवर्णाच्च--'उतो तस्मै तन्वं दनृतावपि गच्छेदिति श्लोकार्थः। किञ्च स्वदारनिर विसले जायेव पत्य उशती सुवासाः' इति । अप्येकस्मै | स्यात् । कुतः । स्त्रियो रक्ष्या यतः स्मृताः । उक्तमेतत्वाग्विसन्धमात्मानमर्पयति जायेव पत्ये उशती कामय- भर्तव्याश्च सुरक्षिता इति । रक्षा च स्त्रीणां स्वदारमाना सुवासाः ऋतुकालेष्विति स्त्रीकामादेव गमनप्रवृत्ति निरतत्वमेव परमार्थत्वेन । न तु ताडनादिका । तया दर्शयति । नैवम् । उभयनियमद्योतनार्थोऽयं मन्त्रवर्ण तासामनर्थोऽपि संभाव्येत । तथाच लौकिकाः 'पाञ्चालइति । विशेषेण पुत्रोत्पादनचोदना स्त्रीपुंसयोर्यतः, स्त्रीषु मार्दवमिति पठन्ति । चकार एवकारश्च पादपूरतथाच द्वयोरप्यगमने प्रत्यवायाम्नानम् । तथा चाह णार्थो । यद्वोत्कृष्य स्त्रियो रक्ष्या एव यतः स्मृता इति बौधायन:-'ऋतुमती तु यो भार्या संनिधौ नोपगच्छति। योज्यम् । रक्षणविधिनैव स्वदारनिरतत्व नियमान्न विध्यतस्या रजसि तं मासं पितरस्तस्य शेरते।' स्त्रियोऽपि, न्तरापेक्षेत्यभिप्रायः। तथा च वसिष्ठः-'या स्यादनति'भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेदृतुम् । तां | चारेण रतिः सा धर्मसंश्रिता' इति । मनुरप्याह-स्वां ग्राममध्ये विख्याप्य भूणघ्नीं निर्धमेद् गृहात् ॥' इति । प्रसूतिं चरित्रं च कुलमात्मानमेव च। स्वं च धर्म प्रयत्नेन तस्मादृतौ न स्त्रीकामादेव गमनं युक्तम् इत्येषा दिक। जायां रक्षन् हि रक्षति ॥' इति । 'प्रसूतिरक्षणमसंकरो
विश्व.११७९ । धर्मः' इति च गौतमः। तेन रक्षणार्थ वरश्रतेरनृतावपि (२) एवमुक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां स्त्रीकामादगच्छतो दोष इत्यनवद्यम्। विश्व.१६८० गच्छेत् । क्षामता च तस्मिन्काले रजस्वलाव्रतेनैव (२) एवमृतौ नियममुक्त्वा इदानीमनृतौ नियममाहभवति । अथ चेन्न भवति तदा कर्तव्या क्षामता
* अप. मितावद्भावः । पुत्रोत्पत्त्यर्थ अल्पास्निधभोजनादिना । 'पुमान्पुंसोऽधिके
(१) यास्मृ.१८१; विश्व.१८० यथा (याथा); मिता.; शुक्रे स्त्री भवत्यधिके स्त्रियः' इति वचनात् । यदा | अप.; वीमि.