________________ 1080 व्यवहारकाण्डम् : (1) स्त्रियः सेव्या इत्युक्तम् / तत्रानियमप्राप्तावाह- | -'प्रसवस्तु निषेकात् दशमे योषितामुडौ। यस्मात् षोडशर्तुर्निशा इति / रजोदर्शनादिः षोडश रात्रय ऋतु-तं वर्जयेत् तस्माद् रेवतीषु मघासु च // ' इति / तत् संज्ञकः कालः। तत्र नार्यों गर्भग्रहणसमर्था भवन्तीति पुनश्चशब्दादेव रेवत्यवाप्तेरकिञ्चित् / मूलमप्यश्विन्यादेतासु युग्मासु रात्रिष्पगच्छेत् / किमेवं स्याद् , ब्रह्मचार्येव, गण्डान्तत्वाद् वजनीयमेव / उपलक्षणार्थत्वाच्च मूलश्रुतेरएवं गच्छन्नित्यनेनोपरितनश्लोकेनास्य संबन्धः / ब्रह्मचर्यः | न्यदपीदृक् परिहरणीयं, प्रमाणान्तरमूलत्वाच्चास्य पुनशब्दश्चायं विरोधात् तत्फले वर्तते / ब्रह्मचर्यफलं ब्रह्म- वर्जनवचनस्य / किंच, सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं लोकप्राप्तिरस्येत्यर्थः / तथाच वसिष्ठः--'ऋतौ च | जनयेत् पुमान् / सकृदित्यस्य पूर्वश्लोकगतेन संबन्धः गच्छन् विधिवच्च जुन्न ब्राह्मणश्च्यवते ब्रह्मलोकाद्' | संविशेदित्यनेन / तथा चाह मनु:-'निन्द्यास्वष्टासु चाइति / यद्वा कारणान्तराद् ब्रह्मचर्ये स्थितोऽपि गच्छेत्। न्यासु स्त्रियो रात्रिषु वर्जयेत् / ब्रह्मचार्येव भवति यत्र यतो गच्छन्नपि ब्रह्मचार्येव, व्रतान्न हीयत इत्यर्थः / एवं तत्राश्रमे वसन्।' इति / षड् निन्द्याः आद्याश्चतस्रः एकाचातिप्रसक्तावाह--पर्वाण्यमावास्यादीनि / आद्याश्चौं दशी त्रयोदशी च / अष्टावन्या अनिन्द्याः। एवं चतुर्दश चतस्रो रात्रीवर्जयेदिति / विश्व.११७८ वर्ष्याः / शिष्टं रात्रिद्वयम् / तत्रैका स्त्यर्थेति मन्वभि। (2) पुत्रोत्पत्त्यर्थे स्त्रियः सेव्या इत्युक्तं तत्र विशेष- प्रायः। आचार्यस्तु पुत्रोत्पादनमेव नैयोगिकं मन्यमानः माह-प्रोडशर्तुनिशा इति / स्त्रीणां गर्भधारणयोग्या- सकृदित्याह / अत एव चतस्रश्चेत्ययमपि चकारो वस्थोपलक्षितः काल ऋतुः। स च रजोदर्शन दिवसा- न राज्यन्तरार्थः / चतस्र इति प्रतिषेधोऽन्यदावर्जदारभ्य षोडशाहोरात्रस्तस्मिन् ऋतौ युग्मासु समासु नार्थः / अस्तु वैवं राज्यन्तरग्रहणार्थश्चकारोऽपि, अर्थारात्रिषु / रात्रिग्रहणादिवसप्रतिषेधः। संविशेत् गच्छे. तिरेकात् / एवं गच्छन् लक्षण्यं जनयेत् पुमान् स्त्रीतोत्पुत्रार्थम् / युग्मासु इति बहुवचनं समुच्चयार्थम् / अतः | ऽतिरिक्तशुक्लः। तथा चाह मनु:-'पुमान् पुंसोऽधिके शुक्ल' कस्मिन्नपि ऋतौ अप्रतिषिद्धासु युग्मासु सासु इति / सर्वथा शास्त्राबाधेन भिषग्दैवज्ञाद्युपदेशानुसारात् रात्रिषु गच्छेत् / एवं गच्छन्ब्रह्मचार्येव भवति / अतो तथाभिगमन क्रिया, यथा च लक्षण्यपुत्रोत्पादः स्यादिति यत्र ब्रह्मचर्य श्राद्धादौ चोदितं तत्र गच्छतोऽपि न | श्लोकद्वयस्यार्थः। पुत्रमिति चोद्देश्यत्वादतन्त्रं संख्या। ब्रह्मचर्यस्खलनदोषोऽस्ति / किं च पर्वाण्याद्याश्चतस्रस्तु | तथाच शङ्खः-'पुत्रपौत्रप्रतिष्ठस्य बह्वपत्यस्य जीवतः' वर्जयेत् / पवाणीति बहुवचनादाद्यार्थावगमादष्टमीचतु- | इति / मन्त्रवर्णश्च 'अशून्योपस्था जीवतामस्तु मातेति र्दश्योर्ग्रहणम्। यथाह मनु:-'अमावास्यामष्टमी च पौर्ण- | बहुपुत्रतां दर्शयति, 'दशास्यां पुत्रानाधेहि पतिमेकादशं मासी चतुर्दशीम् / ब्रह्मचारी भवेन्नित्यमप्यतौ स्नातको | कृधी'ति च / युग्मराज्यादिवचनं तु लिङ्गविवक्षयेत्यदोषः। द्विजः // (अ. 4 श्लो. 128) इति / अतोऽमावास्या- | पूर्वश्लोकादेव च पुत्रार्थ स्त्रियः सेव्या इत्यतावेव गमनदीनि रजोदर्शनादारभ्य चतस्रो रात्रीश्च वर्जयेत् / मिता. प्राप्तेः सकृद्गमन नियमपरतयैतत् श्लोकद्वयं ऋतुगतरात्र्यएवं गच्छन् त्रियं क्षामां मघां मूलं च वर्जयेत्। न्तरनिवृत्तिफलं द्रष्टव्यम् / मानवं तु 'ऋतुकालाभिगामी सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् // स्यादिति व्रतेऽर्थे स्मर्यमाणणिनिप्रत्ययान्तत्वान्नियमपरत (1) किंचान्यत्-एव मिति / क्षामा दुर्बला रोगिणी वा। यैव व्याख्येयम् / श्लोकान्तरानुसारात्तु पुत्रार्थिनः सकृद् वन्ध्येत्यन्ये, यथाह भूगु:--'अधिविन्नां तु यो भार्यामु- गमन नियम इति व्याख्यातम् / एतेनैव वासिष्ठं व्याख्यापेयादप्तौ द्विजः / रक्षणार्थमकामश्चेत् प्राजापत्येन तम् / 'ऋतुकालाभिगामी स्यादिति फलश्रुतेश्च 'ऋतौ शुध्यति // इति / तत्पुनः पुत्रार्थत्वादधिगमनस्यात्राप्र- गच्छन्निति स्मृत्यन्तरानुसाराच्च युग्मायां रात्रौ सकृदिति सक्तमेव / मघापौष्णं चेत्यन्ते पठन्ति / तथा च गणितज्ञाः व्याख्येयम् / गौतमीयं त्वनृतुपरिसंख्यार्थम् 'ऋताबुपे• * अप. मितागतम् / यादिति केचित् / ऋतावनृतौ वार्थादेव गमनप्रासेः, (1) यास्मृ.१८० विश्व.१७९; मिता.; अप.; वीमि. | सूत्रान्तरारम्भाच्च-सर्वत्र वा प्रतिषिद्धवर्जमिति /